________________
दत्ताप्रदानिकम
८०१
शतं दत्तम् । एतद्रुजान्वितदत्तमदत्तं चतुर्थम् । नथा व्यव- अपवर्जितं दत्तम्। यथायं मदीयमिदं कर्म करिष्यतीति हारको यः सभ्यं वदति, यदि मम जयं ददासि ततोऽहं प्रतिलाभेच्छया दत्तं, अचतुर्वेदाय चतुर्वेदोऽहमित्युलञ्चया शतं दास्यामीत्येतदुत्कोचप्रतिश्रुतं दत्तमप्यदत्तं क्तवते दत्तम् । यज्ञं करिष्यामीति धनं लब्ध्वा तादौ पञ्चमम्। तथा हास्येन यहत्तं तत्परिहासदत्तमपि अदत्तं विनियुञ्जानाय दत्तमित्येवं षोडशप्रकारमपि दत्तमदत्तमि षष्ठम् ।तथा यस्य कामुकस्य चूतमञ्जरी नाम वेश्या प्राण- त्युच्यते । प्रत्याहरणीयत्वात् । आर्तदत्तस्यादत्तत्वं धर्मप्रियतरा...त्रिंशद्योजनस्थितठक्कूरस्य समर्पिता । तं च कार्यव्यतिरिक्तविषयम् ।
मिता.२११७६ विरहाग्निदीप्तं कश्चिदागत्य वदति । यद्यहं तव चूतमञ्जरी (३) व्यत्यासच्छलयोगतः प्रच्छन्नतया ग्रहीतुं परदर्शयामि ततः किं ममाङ्गुलीयक(पट्टयुगलिकां) ददासि। प्रतारणार्थ जनसमक्षे दत्तम् । स्मृच.१९३ स च वदति । अवश्यं प्रयच्छामि । अयं च तव प्रतिभूः। (४) परिहास उपहासो दानाभिसंधिमन्तरेण दानइति...प्रच्छन्ना प्रकटीकृत्य चूतवृक्षसक्ता मञ्जरी बोधकवचनमिति यावत् । व्यत्यासोऽन्यस्मै दातव्यस्यादर्शिता । इति व्यत्यासच्छलयोगतो दत्तमदत्तं सप्तमम् । न्यस्मै दानमन्यस्मिन् दातव्ये अन्यस्य वा यद्दानं, छलं व्यत्यासः व्यपदेशः।तत्सहितं छलं व्यत्यासच्छलमिति।तथा बहु परिभाष्याल्पदानं,छलं प्रमाद इति प्रकाशकारादयः। बालेन दत्तमदत्तम् । तथा मूढेन दत्तमदत्तं नवमम् । तथा मूढः स्वभावादेव कार्याकार्यविवेकशून्यः। अपवर्जितो अस्वतन्त्रेण दत्तं दशममदत्तम् । तथा देशको नदीपूर- बन्धुबहिष्कृतः । प्रतिलाभेच्छया संप्रदानकर्तृकासत्यनीयमान आता यद्वदति, यो मां म्रियमाण रक्षयति वचनमूढतया । कामधेनुमिताक्षराभ्यां बालमढास्वतन्त्रातस्याहं सुवर्णशतं दास्यामीति प्रतिश्रुतेऽपि तेनार्तेन दत्त- तेति लिखितं,व्याख्यातं च मिताक्षरायां आतों रोगाभिभूत मदत्तमेकादशम् । सुरामत्तेनापवर्जितं दत्तं परित्यक्तमदत्तं इति । रुगन्वितश्चासाध्यरोगान्वित इति विवृतम् । द्वादशम् । उन्मत्तेन सग्रहेण अपवर्जितं दत्तमदत्तं त्रयो- कामधेन्वादावपवर्जितमिति पाठः । अपवर्जितं दत्तमिति दशम् । तथा कर्ता ममायं कर्मेति किंचिदनागतमेव सम- मिताक्षराहलायुधाभ्यां व्याख्यातं च । विर.१३४-१३५ र्पित पुनरसौ विज्ञानी तस्यानाहितः संजातः (१) एत- (५) रुक् उपतापः भयादिकृतो य उपतापस्तदन्विदपि प्रतिलाभेच्छया दत्तं चतुर्दशम् । तथा शद्रस्य तैरित्यन्वयः।
xव्यप्र.३११ यज्ञोपवीतं दृष्ट्वा अज्ञानाद ब्राह्मणबुद्धथा दानं दत्तमेतद-
अदेयदातृप्रतिग्रहीतारौ दण्ड्यौ पात्रभित्युक्ते दत्तमदत्तं पञ्चदशम्।तथा देवाचकस्य सुवर्ण- गहात्यदत्तं यो मोहाद्यश्चादेयं प्रयच्छति । मुखकोशदेशोपशोभाथ द्रव्यं यदत्तं , यावता द्यतवेश्या- दण्डनीयाभावेतो धर्मज्ञेन महीक्षिता ।। द्यधर्मेण तद्विनाशितुमुद्यतः । ईदृशेऽकायें वा धर्मसंहिते
* अत्रत्यमिताक्षरायाः कश्चिदंशो निपतित इति भाति दत्तमदत्तं षोडशम् । एवमेतद् सोदाहरणं पोडशप्रकार- रत्नाकरात् । पमा. रत्नाकरोदृतानुसारेण मितावत् । मपि दत्तमुपवर्णितमिति ।
अभा.८७-८८ x शेषं मितावत् । (२) भयेन बन्दिग्राहादिभ्यो दत्तम् । क्रोधेन पुत्रादि- (१) नासं.५।११ मोहा (लोभा) उत्तरार्धे (अदत्तादायको वैरनिर्यातनायान्यस्मै दत्तम् । पुत्रवियोगादिनिमित्तशोका
दण्ड्यस्तथादेयस्य दायकः); नास्मृ.७।१२ मोहा (लोभा)
उत्तरार्धे ( अदेयदायको दण्डयस्तथाऽदत्तप्रतीच्छक:); शुनी. वेशेन दत्तम् । उत्कोचेन कार्यप्रतिबन्धनिरासार्थमधि- ।
४।८१५ (अदत्तं यश्च गृह्णाति सुदत्तं पुनरिच्छति); अभा. कृतेभ्यो दत्तम् । परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्य- ..
८८ नास्मृवत् ; मिता.२।१७६ नास्मृवत् ; व्यक.१४६ - मन्यस्मै ददात्यन्योऽपि तस्मै ददातीति दानव्यत्यासः। छल
१४७; स्मृच.१९०; विर.१३७; पमा.३१४ मोहा (लोभा): योगतः शतदानमभिसंधाय सहस्रमिति परिभाष्य ददाति ।
३२१ नास्मृवत् ; विचि.६३ क्षिता (भृता); स्मृचि.२० बालेनाप्राप्तषोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । नास्मृवत् ; नृप्र.२६; सवि.२८१ (=) क्षिता (भुजा): २८८ अस्वतन्त्रेण पुत्रदासादिना । आर्तन रोगाभिभूतेन । । यो मोहाद (लोभाद्यो); चन्द्र.४६ विचिवत् ; व्यप्र.३०७ मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाद्युन्मादग्रस्तेन | व्यउ.८४ देयं (दत्तं); विता.६०१ उत्तरार्धं नास्मृवत् ; सेतु.