________________
व्यवहारकाण्डम् प्रत्युपकारतः उपकृतवते प्रत्युपकाररूपेण दत्त, अपात्रे पात्रमित्युक्ते कार्ये चाधर्मसंहिते। स्त्रीशुल्कं परिणयनार्थ कन्याज्ञातिभ्यो यद्दत्तं , यच्चानु- यद्दत्तं स्यादविज्ञानाददत्तं तदपि स्मृतम् ।। ग्रहार्थमदृष्टार्थ दत्तं तदेतत्सप्तविधमपि दत्तमेव न (१) दुष्टेन साधुरटव्यां प्राप्तोऽभिहितः। द्रम्माणां शतं प्रत्याहरणीयम् ।
+मिता.२।१७६ ददासि ततो जीवसि अन्यथा म्रियसे । सोऽपि भया(३) यच्च शुल्कादि निमित्तं राजकृताधिकारिपुरुषादि- द्वदति, दास्यामीत्येवं भयप्रतिश्रुतमदत्तमिति विज्ञेयम् । भ्यो यच्च स्त्रीभ्यो भार्यादिभ्यो यच्चानुग्रहार्थ दीनानाथा. एतदेकम् । तथा गृहस्थो दूरदेशागतः सहसैव पल्या दिभ्यस्तद्दानं दानविदो विदुः। अप.११७५ आसने प्रतिपादिते क्रोधाद् गृहोपरि द्वेषे च समुत्पन्ने
(४) एतच्च बृहस्पतिना श्रद्धादत्तत्वेनाभिहितम् । वदति । ब्राह्मण यन्मदीयगृहे किंचिदासनशयनीयादिकं अनुग्रहसंप्रीत्योस्तुष्टितोऽभेदमादाय नारदीयं सप्तत्वं, च पश्यसि तत्सर्वं मया तव दत्तम् । इत्युक्तेऽपि क्रोधभेदमादाय बार्हस्पत्यमष्टत्वाभिधानमित्यविरोधः । इतरे- द्वेषदत्तमदत्तमिति विज्ञेयम् । एतद्वितीयम् । अत्यन्तेष्टतरव्यवच्छेदे न तात्पर्यम् ।
विर.१३३ मरणाच्छोकातों वदति, अहं वनं यास्याम्यद्यैव स्वगृहं तु (५) सर्वत्रानुपहत्य पुत्रादीननुमान्य चेति द्रष्टव्यम् । मया ब्राह्मणेभ्यो दत्तमिति । एतत्ततीयं ज्ञेयम् । तथा
नाभा.५७ रुजान्वितः संनिपाततो वदति, ब्राह्मण मया तव सुवर्णसप्तविधं दत्तम्
७.१०अभा.८७; मेधा.८।२१२ ममायं (हमेतत् ) तूंतीयमातापित्रोगरी मित्रे विनीते चोपकारिणि । । पाद: मिता.२।१७६ ममायं (ममेदं); अप.२।१७५ जितम् दीनानाथविशिष्टेभ्यो दत्तं तु सफलं भवेत् ॥ (जितैः) यत् (तत्); व्यक.१४६ र्जितम् (र्जितैः) च (तु) शेषं
उपकारिणि परोपकारपरे । सफलं फलातिशयोपेत- नासंवत् ; स्मृच.१९३; विर.१३४ न्त्रात (न्त्रैश्च) जिंतम् मित्यर्थः।
स्मृच.१९३ (जितैः); पमा.३१८ विचि.६१न्त्रात (न्त्राति) जितम् (र्जितैः) पोडशविधमदत्तम्
च (ऽपि); स्मृचि.१९; नृप्र.२७ मितावत् ; सवि.२८६ अदत्तं तु भयक्रोधशोकवेगरुगन्वितैः। जितम् (जितैः); चन्द्र.४४ न्त्रात (न्त्रस्त्री) र्जितम् (र्जितैः); तथोत्कोचपरीहासव्यत्यासच्छलयोगतः ॥
वीमि.२११७६. सविवत् ; व्यप्र.३११; व्यउ.८५)
व्यम.८९; विता.६०८;राको.४७१; सेतु.१५३ सविवत् ; बालमूढास्वतन्त्रातमत्तोन्मत्तापवर्जितम् ।
विभ.६० पू. समु.९७, विच.२१ र्जितम् (जितैः) च (ऽपि); कर्ता ममायं कर्मेति प्रतिलाभेच्छया च यत् ॥
विव्य.३७ सविवत् , बृहस्पतिः.
(१) नासं.५।१० तदपि स्मृतम् (तत्प्रकीर्तितम् ); नास्मृ. + पमा., सवि. मितावत् । x पदार्थों मितावत् ।
७।११ चाधर्म (वा धर्म); अभा.८७; मेधा.८।२१२ ज्ञानाद (१) स्मृच.१९३; ब्यप्र.३११; समु.९६. (शातम) उत्त.; मिता.२।१७६ चाधर्मसंहि (वाऽधर्मसंयु)
(२) नासं.५1८ शोकवेगरुग (वेगशोकरुजा); नास्मृ.७९ तदपि (इति तत्); व्यक.१४६ नास्मृवत् ; स्मृच.१९३; शोकवेग (द्वेषशोक) परी (परि); अभा.८७ शोकवेगरुग (द्वेष- विर.१३६; पमा.३१८ तदपि (इति तत्); स्मृचि.१९. शोकरुजा); मिता.२।१७६; अप.११७५; ब्यक.१४६; | २० चा (वा) ( यद्दत्तं स्यादभिज्ञानाददत्तमिति तत्स्मूस्मृच.१९३: विर.१३४ शोकवेग (कामशोक); पमा.३१७ तम् ); नृप्र.२७ चा (वा) शेषं पमावत् ; सवि.२८६ त्युक्ते भय (क्षय) शोक (शोका); विचि.६१ विरवत् ; स्मृचि.१९ | (त्युक्त्वा) संहि (संयु) उत्तरार्धे (दत्तं यत्स्यादपि ज्ञानादद परी (परि); दवि.३३०; नृप्र.२७; सवि.२८५-२८६ रुग । षोडशात्मकम् ); चन्द्र.४५ क्ते कायें (क्त्वाऽऽचायें) संहि (सम); चन्द्र.४४ शोकवेग (लोभमोह); वीमि. २११७६ | (संयु); व्यप्र.३११ कायें चाध (sकायें वा ध) तदपि (इति विरवत् ; व्यप्र.३११, व्यउ.८५; व्यम.८९; विता.६०८; तत्); व्यउ.८५ संहि (संयु) तदपि (इति तत्); व्यम.८९ राको.४७१; सेतु.१५२-१५३ विरवत् ; समु.९७; विच. चाधर्मसंहि (वाऽधर्मसंज्ञि) तदपि (इति तत्); विता.५०८ २१. विरवत् ; विव्य.३७ विरवत् , बृहस्पतिः.
चाधर्म संहि (वा धर्मसंशि) तदपि (इति तत्); राको.४७१७ (३) नासं.५।९ मूढास्वतन्त्रात (प्रमूढास्वतन्त्र); नास्मृ. समु.९७.
----
--