________________
व्यवहारकाण्ड
(१) इदानी चतुर्भेदं दत्तस्यादानं नाम चतुर्थ व्यव- (२) तत्र देयमित्यनिषिद्धदान क्रियायोग्यमुच्यते । हारपदं भविष्यति । सुबोधाधिकारः श्लोकोऽयम् । अदेयमस्वतया निषिद्धतया वा दानानहम् । यत्पुनः
अभा.८६ | प्रकृतिस्थेन दत्तमव्यावर्तनीयं तद्दत्तमुच्यते । अदत्तं तु, (२) असम्यगविहितमार्गाश्रयेण द्रव्यं दत्वा पुनरा- यत्प्रत्याहरणीयं तत्कथ्यते।
मिता. दातुमिच्छति यस्मिन् विवादपदे तहत्ताप्रदानिकं दत्त- तंत्र ह्यष्टावदेयानि देयमेकविधं स्मृतम् । स्याप्रदानं पुनर्हरणं यस्मिन्दानाख्ये तद्दत्ताप्रदानिकं ! दत्तं सप्तविधं विद्याददत्तं षोडशात्मकम् ॥ नाम व्यवहारपदम् । विहितमार्गाश्रयत्वेन तत्प्रतिपक्ष- तत्राष्टप्रकारमदेयम् । देयमेकप्रकारमेव । सप्तप्रकारं भूतं तदेव व्यवहारपदं दत्तानपकर्मेत्यर्थादुक्तं भवति । दत्तम् । अदत्तं षोडशप्रकारम् । एतानि प्रतिपदमुच्यन्ते । दत्तस्यानपकर्म अपुनरादानं यत्र दानाख्ये विवादपदे ।
अभा.८६ तद्दत्तानपकर्म । मिता.११७५ ।
अदेयमष्टविधम् (३) यस्मिन्दाने दत्तं द्रव्यं कर्मकारकादिवैगुण्या- अन्वाहितं याचितकमाधिः साधारणं च यत् । त्पुनः संप्रदानादपहार्य तद्दानं दत्तस्याप्रदानमस्मिन्वि- निक्षेपः पुत्रदारं च सर्वस्वं चान्वये सति ।। ग्रत इति व्युत्पत्त्या दत्ताप्रदानिकाख्यं व्यवहारपदमिति आपत्स्वपि हि कष्टासु वर्तमानेन देहिना । श्रौतोऽर्थः । तथा कर्मकारकाद्यवैगुण्याहत्तस्यानपाक- अदेयान्याहुराचार्या यच्चान्यस्मै प्रतिश्रुतम् ।। निपनयनमस्मिन्निति व्युत्पत्त्या दत्तानपाकर्माख्यमपीद- * स्मृच., सवि. मितावत् । मेव पदमित्यार्थिकोऽर्थः।
स्मृच.३ (१) नासं.५।३ त्र ह्य (हा); नास्मृ.७।३ त्रस (बेहा) (४) दत्वा द्रव्यमसम्यगपात्रे यः पात्रबुद्धया क्रोधा-विद्याद् (ज्ञेयं); अभा.८६ नास्मृवत् ; मिता.२।१७६ विद्याद् द्याविष्टो वा पुनस्तदादित्सति, तद् दत्ताप्रदानिकं नाम (प्रोक्त) उत्त.; अप.२।१७५ नासंवत् ; व्यक.१४४; विर. विवादपदम् । दत्तं च न च प्रदानप्रयोजनं तत्रास्ती. १२७; पमा.३१७ मितावत् , उत्त.; विचि.५५, स्मृचि. त्यन्वर्थसंज्ञा ।
नाभा.५१ १९ मितावत् , 'उत्त. नृप्र.२६ नासंवत् ; व्यप्र.३१०. देयादेवदत्तादत्तानि तदवान्तरभेदाश्च
विद्याद् (शेयं) उत्त.; व्यउ.८५ मितावत् , उत्त.; व्यम.८९
मितावत् , उत्त. विता.६०७मितावत् , उत्त.; बाल.२।१७६ अदेयमथ देयं च दत्तं चादत्तमेव च।
ह्यष्टा (त्वष्टा) पू., सेतु.१४७; समु.९३ त्र.ह्य (वेहा) शेषं व्यवहारेषु विज्ञेयो दानमार्गश्चतुर्विधः॥
मितावत् ; विच.१२; विव्य.३६. (१) देयं ज्ञेयं दानविषये अदेयं च दत्तं ज्ञेयं
(२) नासं.५।४ माधिः (माधि) क्षेपः (क्षेप); नास्मृ. दशमदत्त चेत्यय दानमागश्चतुविधाऽपि व्यवहार ७।४; अभा.८६, विश्व.२।१७९ क्षेपः (क्षेपं ); मिता.२। विज्ञेयः।
अभा.८६ १७५ दारं च (दारांश्च); अप.२।१७५ दारं च (दाराश्च); १४७; समु.९३ यः (यत्) शेषं मितावत्, विच.१२ व्यक.१४४ वस्वं चा (वं मुख्या); स्मृच.१९०:१९१क्षेपः चन्द्रवत् ; विव्य.३६.
(क्षेपं) उत्त.; विर.१२७; स्मृसा.११० अपवत् , नारदः। (१) नासं.५४२ अदेयमथ (अथ देयम); नास्मृ.७१२; पमा.३१३ विश्ववत् विचि.५५-५६, स्मृचि.१९ दारं भभा.८६ नासंवत् ; मिता.२११७५ चादत्त (वादत्त) शेषं (दारौ); नृप्र.२६, सवि.२८० अपवत् । चन्द्र.४० चतुर्थ. नासंवत् ; अप.११७५ नासंवत् ; व्यक.१४४, स्मृच.३ पादः, व्यसौ.४६ अपवत् ; व्यप्र.३०६ अपवत्। व्यउ. नासंवत् ; विर.१२७७ पमा.३१३, विचि.५५ चादत्त ८४ दक्षः, व्यम.८९ क्षेपः (क्षेप) शेषं अपवत् ; विता. (वादत्त); स्मृचि.१९; नृप्र.२६, सवि.२७७ मनुः वीमि. ५९९, सेतु.१४८; समु.९३, विच.१३. २११७५ नासंवत् ; व्यप्र.३०६ रेषु (रेण); व्यउ.८४ रेषु (३) नासं.५।५, नास्मृ.७५, अभा.८६, विश्व.। (रे स); व्यम.८९ रे पु (रे स) शेषं नासंवत् ; विता.५९९ १७९ आप...ष्टासु (आपद्यपि च कष्टायां); मिता.२।१७५ रेषु ( रे तु); राको.४७०% सेतु.१४७; समु.९३ नासंवत् ; हि (च); अप.२।१७५ मितावत् ; व्यक.१४४स्मृच. विच.१२, विव्य.३६ मार्ग (माहु) धः (धम् ).
१९०:१९१ चतुर्भपादं विना विर.१२८ स्मृसा.११०