________________
दत्तात्रदानिकम् नपकर्म दत्ताप्रदानिकमिति च लब्धाभिधानद्वयं दानाख्यं । (१)अदेयव्यतिरिक्तानां तु देथानां-प्रतिग्रहः प्रकाशः व्यवहारपदं अभिधीयते । तत्स्वरूपं च नारदेनोक्तम् । स्यादिति । यत्त्वप्रकाश्यं दानमिति, तद् दानविषयं, इदं तु 'दत्वेति । तदेतत्संक्षेपतो निरूपयितुमाह-स्वमिति । प्रतिग्रहविषयमित्यविरोधः। स्पष्टमन्यत् । विश्व.२।१८० स्वमात्मीयं कुटुम्बाविरोधेन कुटुम्बानुपरोधेन कुटुम्ब- (२) एवं दारसुता दिव्यतिरिक्तं देयमुक्त्वा प्रसङ्गाभरणावशिष्टमिति यावत् । तद्दद्यात् । तद्भरणस्यावश्यक- ददेयधनग्रहणं च प्रतिग्रहीत्रा प्रकाशमेव कर्तव्यमित्याह त्वात् । तथा च मनु: 'वृद्धौ च मातापितरौ साध्वी -प्रतिग्रह इति । प्रतिग्रहणं प्रतिग्रहः, स प्रकाशः भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या कर्तव्यो विवादनिराकरणार्थम् । स्थावरस्य च विशेषतः मनुरब्रवीदिति ॥ 'स्वं कुटुम्बाविरोधेने त्यनेनादेयमेक- प्रकाशमेव ग्रहणं कार्यम् । तस्य सुवर्णा दिवदात्मनि विधं दर्शयति । 'स्वं दद्यादि'त्यनेन चास्वभूतानामन्या- स्थितस्य दर्शयितुमशक्यत्वात् । एवं प्रासङ्गिकमुक्त्वा हितयाचितकाधिसाधारण निक्षेपाणां पञ्चानामप्यदेयत्वं प्रकृतमनुसरन्नाह --देयमिति । देयं प्रतिश्रतं चैव । व्यतिरेकतो दर्शितम् । स्वं दद्यादित्यनेन दारसुतादेरपि यद्यस्मै धर्मार्थ प्रतिश्रुतं तत्तस्मै देयमेव, यद्यसौ धर्मास्वत्वाविशेषेण देयत्वप्रसङ्गे प्रतिषेधमाह-दारसुता- । त्प्रच्युतो न भवति । प्रच्युते न पुनर्दातव्यम् । 'प्रति. दिति । दारसुतादृते दारसुतव्यतिरिक्तं स्वं दद्यान्न दार- श्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति गौतमस्मरणात् । सुतमित्यर्थः । तथा पुत्रपौत्राद्यन्वये विद्यमाने सर्व धनं न दत्त्वा नापहरेत्पुनः । न्यायमार्गेण यदत्तं तत्सप्तविधदद्यात् । 'पुत्रानुत्पाद्य संस्कृत्य वृत्तिं चैषां प्रकल्पयेदिति मपि पुनर्नापहर्तव्यम् । किंतु तथैवानुमन्तव्यम् । स्मरणात् । तथा हिरण्यादिकमन्यस्मै न देयम् । प्रति- यत्पुनरन्यायेन दत्तं तददत्तं पोडशप्रकारमपि प्रत्याहश्रुतमन्यस्मै । +मिता. र्तव्यमेवेत्यर्थादुक्तं भवति ।
*मिता. (३) इदं दत्तं संप्रदानादनपहार्यमिदं चापहार्य (३) प्रतिग्रहः प्रकाशः प्रकटः ससाक्षिकः कार्यः। मिति विवेकार्थ देयमदेयं चाह --स्वमिति । स्वं तथा, इदं ते दास्यामीति यत्प्रतिश्रतमङ्गीकृतं तदातव्यं स्वकीयं पुत्रकलत्रव्यतिरिक्तं यत्र च कुटुम्बाशनाच्छा. दत्तं च नापहार्यम् ।
अप. दनविनाशरूपो विरोधो नास्ति तद्देयम् । अर्थादनेवं
नारदः ' विधं न देयम् । तथाऽन्वये स्वसंताने च सति सर्वस्व
दत्ताप्रदानिकनिरुक्तिः मदेयम् । एतच्च प्राग्दाय विभागात् । विभक्तदायेषु दत्वा द्रव्यमसम्यग्यः पुनरादातुमिच्छति । तु पुत्रेषु सर्वस्वदानमनिषिद्धम् । तथा यद्धनमन्यस्मै दत्ताप्रदानिकं नाम तद्विवादपदं स्मृतम् ।। देयत्वेन प्रतिश्रुतमङ्गीकृतं तत्ततोऽन्यस्मै न देयम् । एवं * वीमि., व्यप्र. मितावत् । च सति यद्देयं तद्दत्तं सन्नापहार्यम् । अदेयं त्वपहार्य- स्मृच.१९२; विर.१३२ पुनः (दुधः); पमा.३१८ उत्त.: मिति । स्वमितिपदेनास्वं याचितकादि व्युदस्यते । अप. . ५६८ पू., स्मरणम् ; सवि.२८५; वीमि.; व्यप्र.३०९
(४) तदनेकसुतशून्यविषयम् । तत्र हि पुत्रदाने पू.: ३१० उत्त. : ४५९ पृ., स्मरणम् ; व्यउ.८५ रस्य कृते संतानविच्छेदापत्तेः ।
(रेषु) पू.; विता.२९० पू., स्मरणम् : ६०२, राको.४७०;
। समु.९४ उत्त. (५) अत्र निषिद्धाचरणादधर्मो भवति, न तु
। (१) नासं.५।१, नास्मृ.७।१; अपु.२५३।१६ व्यम दानासिद्धिरेव सर्वस्वदानादाविति स्मृतिसारः । *वीमि. .
(व्यं च); अभा.८६ मिता.२।१७५ तद्वि ...तम् (व्यवहारप्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः। पदं हि तत्); अप.२।१७५ स्मृतम् (विदुः); व्यक.१४४; देयं प्रतिश्रुतं चैव दत्वा नापहरेत्पुनः ।। स्मृच.३ मितावत् ; विर.१२७; पमा.३१२; विचि.५४ + व्यप्र. मितावत् । ४पमा.स्मृचवत् । * शेषं मितावत्। यः (यत्); स्मृचि.१८; नृप्र.२६, सवि.२७७; चन्द्र. (१) यास्मृ.२।१७६; अपु.२५७।२७ विश्व.२।१८०; | ४२ मिच्छ (मर्ह) पू.; व्यप्र.३०६ मितावत् ; व्यउ.८४ मिता.२।११४ प., स्मरणम् :२२१७६; अप.; व्यक.१४५, मितावत् । व्यम.८९ मितावत् ; विता.५९८ मितावत् : सेत.