SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् ७९६ (१) संसाधनं राजनिवेदनादिना ऋगवव्यतिश्रुतस्य मार्गणं, स्वीकृतस्य प्रतियाच्यमानस्य राजनिवेदनं अयं मह्यं दत्वा प्रतिजितीति सिस्टीकरणं संसाधन मेतद् । दोमेनेति कारणानुवादः । एवं कुर्वतो दण्डः सुवर्ण स्वात्तस्य स्तेयस्य निष्कृतिरिति चीरदण्ड माशङ्कमानः सुवर्ण विधत्ते । अचौरशङ्कवा च दत्तं किल तेन तस्मै न स्वयं हृतं, कथमयं चौरः स्यादिति शङ्कां निवर्तयितुं स्तेयशब्दः प्रयुक्तः । सत्यपि चौरत्वे वाचनिकः सुवर्णदण्डोऽन्यामु क्रियासु चौरवयवहर्तव्यः । श्रमेधा (२) हठादपि दण्डितस्य दण्डेन पापनिर्हरणं भवतीत्यस्मानिष्कृतिवचनादवसीयते । xगोरा. मवि (३) सुवर्ण दाप्यः शतम् । स्मृच. १९४ (४) तनं सुवर्ण दाप्यः । (५) संसाधयेदनुतिष्ठेत् तत्प्रतिग्रहणकाले प्रदाने निवेदितं धर्मे विवाहयज्ञादिकं मानवः प्रतिग्रहीता, स्वर्ण प्रतिभाषितं 'पञ्चकृष्णलिको मापस्ते सुवर्णस्तु पोड शे'ति तद्दाप्यो दण्डरूपेण । अपहृतार्थे प्रतिपादनमर्थप्राप्तमेव । नन्द. अदेवदाप्रतिमहतारी दण्डी अदेयं यश्च गृहाति यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ।। (१) अस्वस्थ दाने प्रतिग्रहे च दण्डः स्मर्यते । मिता. २१२४ (२) अदेयग्रहण मदत्तस्याप्युपलक्षणम् । पमा. ३१४ दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया ।। (१) पूर्वेणार्धेन पूर्वविवादोपसंहारः । उत्तरेण वक्ष्य 1 * विर., मच., भाच. मेधावत् । x शेषं मेधावत् । ( दोषस्य ) १९२३ चन्द्र. ४६ दण्ड्यः ( दाप्यः ); सेतु. १५५ राजा (राशो) स्तेयस्य (दोषस्य); समु. ९८; विच. २४ स्तेयस्य (दोषस्य); विव्य . ५७ वा पुनः (मानवः); भा. संसार (संचार). (१) झुनि.४१८ १४ तावुभौ (उभी तो मिला. २।१४ (-); पमा ११४ दाप्यो (दी); स्मृचि. १० दाप्यो (दण्डं) नृम. २६; सवि. १२६ ( ) ; व्यप्र. ३०७; व्यउ. ८४; व्यम. ८९६ विता. १४५ (=) पमावत् : ६०१; समु. ९८ अदेयं (अदत्तं). (१) मस्तु.४।२१४ पू.च. १९५०.९६. माणोपक्रमः । दत्तस्येषा अनपक्रियोदिता । अपक्रिया क्रियापायः । तस्य नञा प्रतिषेधः । दानमेवं न चलितं भवति । एषैव दाने स्थितिरिति यावत् । धर्मादनपेता धर्म्या कथं प्रतिश्रुत्यादीयमाने धर्मो न नश्यतीति ? । नेपा शङ्का कर्तव्या । एष एवात्र धर्मों यन दीयते दत्तं च प्रत्यादीयते । उदिता उक्ता यथावच्छन्दसमुदाय एव याथातथ्ये वर्तते सम्यनिरूपितेत्यर्थः । अथवा यथाशब्दो योग्यतायां वर्तते तामर्हतीति वतिः कर्तव्यः । मेधा. । (२) एतस्याप्रतिपादनं धर्मादनपेतम् । गोरा. (३) अपगच्छति धनमन्यं प्रत्यनेनेति अपक्रिया दानं तदभावोऽनपक्रिया पुनरादानम् । मच. (४) अनपाक्रिया अनपाकरणं प्रदानमिति यावत् । 'नंन्द. याज्ञवल्क्यः देयमदेयं च । शुद्धप्रतिग्रहः । दत्तानपहारः । 'स्वं कुटुम्बाविरोधेन देयं दारसुतादृते । नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् ॥ (१) पारितोषिकदानप्रसङ्गेनादृष्टार्थोऽपि दानसाभारणो विधिरुच्यते - स्वकुटुम्बमिति । स्वशब्दो विभक्तपुत्रादिनिवृत्त्यर्थः । अविरोधश्च ग्रासाच्छादन मात्र संपलक्षणो विज्ञेयः । दारसुतग्रहणं च सर्वज्ञातिधर्मोपनतादिदक्षणार्थम् । नान्वये सति सर्वस्वं पृथक् कुटुम्वतया अवस्थितेऽपीत्यर्थः । देवं यथेत्य देयं प्रत्यर्पणीयं नि. पादि । अन्यसंश्रितं साधारणं पराधीनं वा स्वमेव । अस्य पाठान्तरम् -' यच्च प्रतिश्रुतम्' इति । देयत्वेनान्यस्मै प्रतिश्रुतमित्यर्थः । विश्व. २।१७९ (२) अधुना विहिताविहितमार्गद्वयाश्रयतया दत्ता यच्चा ... (१) यास्मृ. २।१७५; अपु. २५७ २६ स्वं (स्व) यच्चा.. तम् (देयं यच्चान्यसंश्रुतम् ); विश्व. २।१७९ स्वं (स्व) • तम् (देयं यच्चान्यसंश्रितम् ); मिता; अप; व्यक. १४४; स्मृच. १८९ प्रथमपादं विना : १९१ पू. विर. १२८ मा. ११४० विचि. ५७ वं (स्व) स्मृचि. ११ पू.; नृप्र. २७; वीमि ; व्यप्र. ३०८ पू.; व्यउ.८५ स्वं (स्व) पू.; व्यम.८९ स्वं (स्व) पू.; राकौ. ४७०; सेतु. १४८ नान्व (अन्व) उत्त; समु. ९३.
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy