________________
दसाप्रदानिकम्
क्रयविक्रयविषयस्तावदनुशय उक्तः, धर्मादिदानविषय- (१) यः कश्चिदाह सान्तानिकोऽहं यियक्षुर्वा देहि स्त्वधुनाऽभिधीयते । दत्तस्याप्रदान मिति । तद्, ऋणा- मे किंचिदिति । तस्मै यदि दत्तं भवेत् स च न यजेत दानेन व्याख्यातं ऋणादानवद् द्रष्टव्यम् । दत्तम. न विवाहकर्मणि प्रवर्तेत । तद्धनं तेन वेश्या भिवा नपाकृतं ऋणमिव साक्ष्यादिभिर्विभाव्य ग्राह्यमित्यर्थः। अपयेदन्यत्र वा विनियुञ्जीत वृद्धिलाभकृष्यादौ, न देयं
अनुशयविषयं दत्तमाह-दत्तमव्यवहार्यमित्यादि । तस्य, तद्दत्तस्य दानप्रतिषेधो नोपपद्यते । अतः प्रत्याहरवाग्दत्तं व्यवहारायोग्यं चेद , एकत्र अनुशये वर्तेत णीयमिति वाक्यार्थः। अथवा नष्टान्तो (नःक्तान्तः) गौणो अनुशये एव केवले वतेत । न त्वनुशयात् कदापि । व्याख्येयो दत्तं प्रतिश्रुतं न देयम् । तथा च गौतमः मुच्येतेत्यर्थः । सर्वस्वं पुत्रदारं आत्मानं प्रदाय, अनु- 'प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात्' । किं पुनरत्र शायिनः, प्रयच्छेत् पुनर्दद्यात् सर्वस्वादिकम् । धर्मदान- युक्तमुभयमित्याह दत्तस्य प्रत्याहरणं प्रतिश्रुतस्य वामसाधुग्विति । अनुशये बर्ततेत्यनुवर्तते । साधव इति ऽदानम् । तथा च स्मृत्यन्तरे उभयं पठितम् । आह हि बुद्धया धर्मदानं तेषु प्रतिज्ञातं असाधुत्वज्ञानानन्तरं नारदः 'कर्ताहमेतत्कौ ति उपक्रम्य 'यद्दत्तं स्यादअनुशये वर्तेत । कर्मसु चौपघातिकेषु वेति । गोरक्षा- विज्ञानाददत्तं तदपि स्मृतम्' इति । प्रयोजनविशेषोदिप्रशस्तकर्मार्थ धार्मिकत्वबुद्धया चोरपारदारिकादिषु देशेन यद्दत्तं तस्मिन्ननिवर्त्यमाने व्यवस्थितमपि प्रतिग्रहीकृतं धर्मदानं अनुशये वर्तेत । अर्थदानमनुपकारिष्व- तुर्गहादाहर्तव्यम् । दानस्योपक्रममात्रं तदानीं समर्पणं पकारिषु वेति । उपकारित्वबुद्धधानुपकारिषु अपकारिषु समाप्तिस्तु निर्वृत्ते प्रयोजने इति नारदस्य मतम् ।+मेधा. वा कृतमर्थदानं अनुशये वर्तेत । कामदानमनहेषु । (२) धर्मार्थ स्वधर्मसिद्धयर्थम् । न तथा धर्मार्थ चेति, कामनिमित्तं दानं अनहेंषु अहत्वबुद्धया कृतं भवति दानाईत्यादिना प्रतिग्रहीतुः। xमवि. अनुशये वर्तेत । यथा चेत्यादि सुगमम् ।
(३) न तथा तत्स्याददत्तं न स्यात् । मच. दण्डभयादिति । ताडनभयाद्, आक्रोशभयात् (४) अथ दत्तानपाकर्मात्मकं विवादपदं श्लोकद्वयेनिन्दनभयात् , अनर्थभयादा रोगोन्मादाद्यत्पत्तिभयाद नाह-धर्मार्थ येनेति । कस्मैचिद्याचते धर्मार्थं येन धनं वा, क्रियमाणं भयदानं, प्रतिगृह्णतः कृत्याभिचारादि- दत्तं स्यात्पश्चाचेन्न तथा तद्धार्थ न मया दत्तमिति वृत्तेः, प्रयच्छतश्च भीरोः, स्तेयदण्डः । रोषदानं पर- प्रदात्रानुशयादभियुक्तं चेदित्यर्थः, तस्मै प्रदात्रे तेन प्रति. हिंसायामिति । कोपदानं परमारणार्थ, प्रतिगृह्णतः प्रय- ग्रहीत्रा तद्धनं न देयं प्रदात्रा नापहार्यमित्यर्थः । नन्द. च्छतश्च स्तेयदण्डः इति संबध्यते । राज्ञामुपरि दर्पदानं (५) कस्मैचित् भिक्षुकाय धनं याचते धर्मार्थ दत्तं चेति। नृत्तगीतादिकलाकुशलेभ्यो राजभिः कृतात् पारि.. स्यात् , पश्चाद्दत्तानन्तरं, तद्धनं न तथा तत् स्यात् तस्य तोषिकदानादधिकतरं पारितोषिकदानं च, कश्चित्कुर्या-' स्वामिनः न देयं पूर्वस्वामिना, तस्य ग्रहीतुः तद्भवेत् चेदिति शेषः । तत्र विषये उत्तमः उत्तमसाहसो दण्डः।। विवादपदम् ।
भाच. श्रीमू.
अधार्मिको हठात्साधयन् दण्ड्यः मनुः
। यदि संसाधयेत्तत्तु दोल्लोभेन वा पुनः । प्रतिश्रुतं दत्तं वा अधर्मसंयुक्ताय न देयम्
राज्ञा दाप्यः सुवर्ण स्यात्तस्य स्तेयस्य निष्कृतिः।। धर्मार्थ येन दत्तं स्यात्कस्मैचिद्याचते धनम्। ।
+ गोरा., स्मृच., ममु., विर. मेधावत् । - विचि. मविवत् । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ (तेन):१९२ दत्तं स्यात् (यद्दत्तं); सवि.२८३ दत्तं स्यात् (यद्दत्तं)
(१)मस्मृ.८।२१२; व्यमा.३४८; अप.२।१७५ पूर्वाध न देयं तस्य (अदेयं तेन); चन्द्र.४६ विरवत् । सेतु.१५५ (कस्मैचिद्याचमानाय दत्तं धर्माय यद्भवेत्) तत्स्या (तस्मा); विरवत् ; समु.९८ स्मृचवत् विच.२४ विरवत् विव्य.५६. व्यक.१४६; स्मृच.१९४ च्च न (च्चेन्न) तस्य (तेन); (१) मस्मृ.८।२१३, अप.२।१७५; व्यक.१४६; विर.१३७ दत्तं स्यात् (यदत्तं) तस्य (तेन); विचि,६३ तस्य स्मृच. १९४; विर.१३७; विचि.६३ राशा (राजा) स्तेयस्य