________________
दत्ताप्रदानिकम्
७९३
वर्तते, तद्देयं इत्युक्ते पित्रादयो दातव्या गम्यन्ते । 'एवं असौ तस्मै त्रैवर्णिकाय उपनत इमं शुश्रषमाणो तस्मात् तान्प्रति प्रभुत्वाय स्मृति बाधित्वाऽपि यतित- धर्मेण संभत्स्यते' इति, सोऽन्यस्मै दीयमानो न इच्छे व्यं' इति । अत्र उच्यते-स्वशब्दोऽयमात्मीयधनज्ञातीनां दपि, न च अनिच्छतः तस्य स प्रभवति, न च बलात् प्रत्येकं वाचको न समुदायस्य तत्र आत्मीये सर्वतायां स्वीकर्तव्यः, यस्त्वन्यायेन स्वीकुर्यात् , स दद्यादपि, कृतायां कृते शास्त्रार्थे न अशक्येषु ज्ञातिषु सर्वता धर्मोपनतमात्रेण तु न शक्यो दातुम् । शाभा. कल्पनीया, नापि स्मृतिर्बाधितव्या । अपि च गवादी
गौतमः नामात्मीयानां चोदकेन प्राप्तौ सत्यामवश्यं आत्मीय
अधर्मसंयुक्ताय प्रतिश्रुतमप्यदेयम् गता सर्वता उपादेया, तस्यां च उपात्तायां कृतः प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यात् । शास्त्रार्थः-इति ज्ञातीनां उपादाने न किञ्चिद् (१) दास्यामीति प्रतिश्रुत्याप्यधर्मसंयुक्तविषये न कारणमस्ति, तस्मात् नि पित्रादयो देयाः । तस्मात् दद्यात् । यदि तेन द्रव्येणाधर्मसंयुक्तं वेश्यागमनाद्यसौ यत्र व प्रभुत्वयोगेन स्वत्वं, तदेव देयं इति । शाभा. करिष्यतीति विजानीयात् । अधर्मसंयुक्त इति वचना
____ विश्वजिति पृथिव्या अदेयत्वाधिकरणम् दन्यत्र प्रतिश्रुतमददत्प्रत्यवेयादिति दर्शयति । गौमि. ने भूमिः स्यात् सर्वान् प्रत्यविशिष्टत्वात् । (२) दानापवादमधुनोच्यते प्रतिश्रुत्येति । अधर्म
अत्रैव सर्वदाने संशयः-किं भूमिया, न? इति। संयुक्तः गुर्वाद्यर्थमुद्दिश्य यः प्रार्थयते न च करोति का पुनर्भमिरत्राभिप्रेता ? यदेतन्मृदारब्धं द्रव्यान्तरं तस्मै प्रतिश्रुतमपि न दद्यात् । अपिशब्दात्संकल्पितपृथिवीगोलकं, न क्षेत्रमात्रं मृत्तिका वा । तत्र किं मपि ।
मभा. प्राप्तम् ? अविशेषाद्देया, प्रभुत्वसंबन्धेन हि तत्र स्वशब्दो
___ दाने अप्रमाणवाक्यानि वर्तते, शक्यते च मानसेन व्यापारेण स्वस्य स्वता छैद्धहृष्टभीतार्तलुब्धबालस्थविरमूढमत्तोन्मत्तनिर्वर्तयितुमिति । एवं प्राप्ते ब्रूमः-'न भूमिया' वाक्यान्यनृतान्यपातकानि । इति । कुतः ? क्षेत्राणां ईशितारो मनुष्या दृश्यन्ते, न (१) प्रतिश्रवणविषये विशेषमाह क्रुद्धेति । कृत्स्नस्य पृथिवीगोलकस्य इति । 'आह य इदानीं क्रुद्धादिवाक्यान्यनृतान्ययथार्थान्यप्यपातकानि न पापं सार्वभौमः, स तर्हि दास्यति' । सोऽपि न इति ब्रमः। जनयन्ति । क्रुद्धः क्रोधाविष्टः । हृष्टो हर्षा विष्टः । भीतो कुतः? यावता भोगेन सार्वभौमो भूमेरीष्टे, तावता भयाविष्टः । एतेषां गुणान्तरराविष्टत्वाद्वाक्यमप्रमाणम् । अन्योऽपि, न तत्र कश्चिद्विशेषः सार्वभौमत्वेऽस्य त्वेत- तस्मात्प्रतिश्रत्यादानेऽपि तेषामदोषः। गौमि. दधिकं, यत्, असौ पृथिव्यां संभूतानां व्रीह्यादीनां (२) अधर्मसंयुक्तत्वं न यस्यकस्यचिद्वचनात् प्रतिरक्षणेन निर्विष्टस्य कस्यचित् भागस्य ईष्टे, न भूमेः, पत्तव्यमित्याह क्रुद्धेति । क्रोधहर्षभयरोगलोभाविष्टानां तन्निर्विष्टाश्च ये मनुष्याः, तैरन्यत सर्वप्राणिनां धारणवि- बालादीनां च वचनेनाधर्मसंयुक्तत्वं नाध्यवसेयं, क्रमणादि यत् भूमिकृतं, तत्रेशित्वं प्रति न कश्चिद्विशेषः। अप्रमाणत्वात्तेषां वचनस्य । वाक्यग्रहणमन्यत्राप्येषां तस्मात् न भूमिया। शाभा. वचनस्याप्रामाण्यप्रसिद्धयर्थम् ।
मभा. विश्वजिति धर्मार्थसेवकशूद्रस्यादेयताधिकरणम् शूद्रश्च धर्मशास्त्रत्वात् ।
(१) गौध.५।२४; मेधा.८।२१२; मिता.२।१७६; विश्वजित्येव संदिह्यते-कि परिचारकः शूद्रो देयः,
.' अप.२।१७६; व्यक.१४५; मभा. क्ताय (ते); गौमि. न! इति । किं प्राप्तम् ? सर्वस्य स्वस्य विहितत्वा
५।२१ स्मृच.१९२; ममु.८।२१२, विर.१३३; विचि.
६० स्मृचि.१९; चन्द्र.४३, वीमि.२।१७६; व्यप्र. देयः इति । एवं प्राप्ते ब्रुमः 'शद्रश्च' न देयः इत्यन्वादेशः ,
इत्यन्वादेशः ३१०; व्यम.८९; विता.६०६; राको.४७१; सेतु.१५१ कुतः 'धर्मशास्त्रत्वात्' धर्मशासनोपनतत्वात् तस्य, (सं०); समु.९४ मभावत् ; विच.२० सेतुवत् . (२) गोध. (१) जैसू.६।७।३. (२) जैस.६।७।६.
५।२५, मभा.गीमि.५।२२विर.१३६ (अपातकानि०).