________________
७९२
व्यवहारकाण्डम्
अश्वमेधे भूमिपुरुषब्राह्मणस्वदानविचारः
पृथिवादानस्तुतिः अथातो दक्षिणानाम् । मध्य प्रति राष्ट्रस्य त्रीण्याहुरतिदानानि गावः पृथिवी सरस्वती । यदन्यद्भूमेश्च पुरुषेभ्यश्च ब्राह्मणस्य च वित्तात्, नरकादुद्धरन्त्येते जपवापनदोहनात् ॥ प्राची दिग्धोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरु
दानप्रकाराः दीच्युद्गातुस्तदेव होतका अन्वाभक्ताः । श्रद्धया देयम् । अश्रद्धयाऽदेयम् । श्रिया देयम् । - पुरुषमेधे भूमिपुरुषब्रह्मस्वदानविचारः
हिया देयम । भिया देयम् । संविदा देयम् । अथातो दक्षिणानाम् । मध्यं प्रति राष्ट्रस्य
स्त्रीपुरुषाणां देयादेयत्वविचारः यदन्यद्भूमेश्च ब्राह्मणस्य च वित्तात्सपुरुष प्राची स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते न पुंसः । दिग्धोतुर्दक्षिणा ब्रह्मणः प्रतीच्युद्गातुस्तदेव होतृका पुंसोऽपीत्येके शौनःशेपे दर्शनात् । अन्वाभक्ताः।
जैमिनीयसूत्रम् __ अथ ब्राह्मणो यजेत । सर्ववेदसं दद्यात्सर्व वै विश्वजिति पित्रादीनामदेयत्वाधिकरणम् ब्राह्मणः सर्व५ सर्ववेदस५ सर्व पुरुषमेधः सर्व- स्वंदाने सर्वमविशेषात् । स्याप्त्यै सर्वस्यावरुध्यै ।
इदमामनन्ति विश्वजिति 'सर्वस्वं ददाति' इति । विश्वजिति भूमिपुरुषब्रह्मस्वदानविचारः तत्र संदेहः—कि यावत् किञ्चित् स्वशब्देन उच्यते, अथातो दक्षिणानाम् । मध्य प्रति राष्ट्रस्य यद- यथा माता पिता-इत्येवमाद्यपि सर्व देयं, उत यत्र न्यवाह्मणस्य वित्तात्सभूमि सपुरुषं, प्राची प्रभुत्वयोगेन स्वशब्दस्तदेव देयम् ? इति । किं दिग्घोतुर्दक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्- प्राप्तम् ? 'अविशेषात्' माता पिता-इत्येवमाद्यपि गातुस्तदेव होतका अन्वाभक्ताः ।
दातव्यम् । 'ननु दानं-इत्युच्यते स्वत्वनिवृत्तिः, परभूमिदाननिषेधः
खत्वापादनं च, तत्र पित्रादीनां अशक्यं स्वत्वं निवर्ततह कश्यपो याजयांचकार । तदपि भूमिः यितुं, न हि • कथञ्चित् पिता न पिता भवति । श्लोकं जगौ, न मा मर्त्यः कश्चन दातुमर्हति उच्यते, सत्यं न असौ न पिता भवति, शक्यते विश्वकर्मन भौवन मन्द आसिथ । उपमक्ष्यति तु परविधेयः कर्तु, परस्वत्वापादनं च दानं अर्थाच्च स्या सलिलस्य मध्ये मृषैष ते संगरः कश्यपायेति। स्वत्वत्यागः । तस्मात् सर्व देयं इति । शाभा. पुरुषदानम्
यस्य वा प्रभुः स्यादितरस्याशक्यत्वात् । वरुणस्त्वा नयतु देवि दक्षिणे प्रजापतये पुरुषम्। वा शब्देन पक्षो विपरिवर्तते । 'यस्य' प्रभुत्वयोगेन सर्वस्वदाननिन्दा
स्वत्वं, तदेव देयं न इतरत् । कस्मात् ? प्रभुत्वप्राणैर्वा एष व्युध्यत इत्याहुर्यः सर्व ददाति । योगिनः शक्यत्वात् , 'इतरस्य' च 'अशक्यत्वात्' न हि दुष्करं वा एष करोति यः सर्व ददाति ।। पित्रादीनां शक्यते स्वत्वं परित्यक्तुम् । 'ननु च उक्त पशुभिर्वा एष व्युध्यत इत्याहुर्यः सर्व ददाति ।
ददाति । परविधेयीकरणं तस्य शक्यम्' इति । उच्यते, प्रभुत्व* एतद्वचनसंगतं कात्यायनश्रौतसूत्रे वचनद्वयम्-तृतीयं तृतीय. योगिनः स्वस्य अत्र दीयमानस्य सर्वस्वं, उच्यते, न मन्वहं ददाति भूमिपुरुषब्राह्मणस्ववर्जम् । (काश्री.२०।१०९) अप्रभुत्वयोगिनः स्वस्य दानं, न च एतन्न्याय्यं, यत् ज्येष्ठपुत्रमपभज्य भूमिशूदवर्जम् (काश्री.२२।१०) अत्र कर्क:- पित्रादीनां परिचारकत्वं यस्य चैतत् न्याय्यं अपि ब्राह्मणस्वं यद्दण्डादुत्पन्नं तन्न देयं तस्य ब्राह्मणेष्वेव विनियोगः।। भवेत् , स दद्यादपि । 'अत्र आह, ननु यत्र स्वशब्दो . (१) शबा.१३।५।४।२४. (२) शबा.१३।६।२।१८-१९. (३) शबा.१२७।१।१३. ।
* व्याख्यानं दायभागे द्रष्टव्यम् । (४) शबा.१३१७१।१५. (५) ताबा.१८.
(१) संबा.४. (२) तैआ.७।११।३. (६) ताबा.१६१५. (७) ताबा.१६६. | (३) नि.३।३. (४) जैसू.६।७।१. (५) जैसू.६।७।२.