________________
*दत्ताप्रदानिकम्
वेदाः
भौवन मां दिदासिथ । निमक्ष्येऽहं सलिलस्य सर्वस्वदाननिन्दा
मध्ये मोघस्त एष कश्यपायाऽऽस संगर इति । अमेध्यो वा एप यः सर्व ददाति ।
भुवनाख्यस्य पुत्र हे विश्वकर्मन् कश्चिदपि मनुष्यो भूमिदानम्
मां भूमिं दातुं नार्हति । अत एव मीमांसका विचार्य अथ योऽदक्षिणेन यज्ञेन यजेत. तं यजमानं सर्वस्वदाने महाभूमिदानं निवारितवन्तः । एवं सति विद्याददक्षिणेन हि वा अय५ यज्ञेन यजतेऽथ न त्वं मां भूमि दिदासिथ कश्यपाय त्वदीयाचार्याय दातुवसीयान्भवतीत्युर्वरा समृद्धा देया, सैव तस्य मिच्छसि । अहं तु सलिलस्य समुद्रस्य मध्ये निमक्ष्ये प्रायश्चित्तिः ।
निमजनं करिष्ये । तथा सति ते कश्यपाय त्वदीयाइन्द्रो मरुत्वान् प्राच्या दिशः पातु, बाहु- चार्यस्य कश्यपस्यैष संगरो भूमिप्रतिग्रहविषयो च्युता पृथिवी द्यामिवोपरि।।
मोघ आस व्यर्थ एव बभूवेति । ईदृशमपि महाभूमिमरुत्वान् मरुद्भिः एकोनपञ्चाशत्संख्याकैर्देवैः सहितः मजनं महाभिषेकमहिना निवारितमिति तात्पर्यार्थः । इन्द्रो मा मां संस्कर्तारं प्राच्या दिशः प्राचीदिसंबन्धि
ऐब्रासा. भयहेतोः पातु । तत्र दृष्टान्तः । बाहुच्युता बाहुभ्यो
दक्षिणासु पुत्रदानम् दातृसंबन्धिभ्यश्च्युता विनिर्गता । यद्वा बाहुषु प्रति- उशन् ह वै वाजश्रवसः सर्ववेदसं ददौ । ग्रहीतृसंबन्धिषु च्युता प्राप्ता । उदकपूर्व दत्तेत्यर्थः। तस्य ह नचिकेता नाम पुत्र आस । तरह कुमार तादृशी दातृसात्कृता पृथिवी द्यामिव यथा द्यां दिवं सन्तं दक्षिणासु नीयमानासु श्रद्धाऽऽविवेश । स्वर्ग भूदानप्राप्यं उपरि आगामिनि काले दातृप्रति- स होवाच । तत कस्मै मां दास्यसीति द्वितीयं ग्रहीतृभ्यां उपभोग्यं लोकं पाति तद्वत् मां पात्विति तृतीयम् । त ह परीत उवाच । मृत्यवे त्वा संबन्धः । 'भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । ददामीति । त ह स्मोत्थितं वागभिवदति गौतमउभौ तौ पुण्यकाणी नियतौ स्वर्गगामिनौ' ॥ असा. कुमारमिति । स होवाच परेहि मृत्योहान् । भूमिदाननिषेधः
| मृत्यवे त्वाऽदामिति । ने मा मर्त्यः कश्चन दातुमर्हति । विश्वकर्मन्
सर्वस्वदाननिन्दा
'रिरिचान इव वा एतस्य आत्मा भवति यः सर्व • दासदासीदानं अभ्युपेत्याशुश्रूषाप्रकरणे पुत्रकन्यादानं
ददाति । व दायभागप्रकरणे द्रष्टव्यम् ।
अश्वमेधे दारदानम् + 'बाहुच्युता पृथिवी द्यामिवोपरि' इत्ययं पाद: अथर्ववेदे
उदवसानीयाया संस्थितायाम् । चतस्रश्च १४।३।३ सूक्ते दशवार (२५-२८,२९-३५) पठितः, विस्तर
जायाः कुमारी पञ्चमी चत्वारि च शतान्यनुभयादत्रैकवारमेव संगृहीतः ।
चरीणां यथा समुदितं दक्षिणां ददति । (१) मैसं.२।१।३. (२) मैसं.१।४।१३. (१) असं.१८।३।३।२५.
(१) तैबा.३।१११८; कउ.११ आदितो ददामीत्यन्तम् । (७) ऐना.३९।२१७शाधौ.१६६१६३ निमध्ये (उपमध्ये) परीत' इति पदं नास्ति । मोधस्त एष कश्यपायाऽऽस संगर (मृषवै ते संगरः कश्यपाय). (२) शाबा,२५।१५, (३) शबा.१३।५।४२७. .
म.का.१००