________________
संभूयसमुत्थानम्
चौराणां : 'मुख्यभूतस्तु चतुरोऽशांस्ततो हरेत् । शूरोंशांस्त्रीन् समर्थो द्वौ शेषास्त्वेकैकमेव च ।। तेषां चेत्प्रसृतानां यो ग्रहणं समवाप्नुयात् । तमोक्षणार्थं यद्दत्तं वहेयुस्ते यथांशतः ॥
अत्र राज्ञः षड्भागदशमभागौ परदेश संनिधानासंनिधानादिना बोद्धव्यौ । तेषां च प्रसृतानामिति चोरयितुमितस्ततो गतानां यः कश्चिद् ग्रहणमवरोधन प्राप्तः सन् धनं दत्वा आत्मानं मोक्षयति, तद्धनं सर्वैरेव विभज्य शोधनीयमित्यर्थः । विर. १२६
वणिक्कर्षक शिल्पिचोराणां. लाभहानिविचारः वैणिजां कर्षकाणां च चोराणां शिल्पिनां तथा । अनियम्यांशकर्तॄणां सर्वेषामेष निर्णयः ॥ लाभहान्योः समयेन प्रतिपुरुषमंशमनियम्य वाणिज्यादिकर्तॄणामित्यर्थः । स्मृच. १८९
(१) व्यक. १४३; स्मृच. १८९ चौ (चो); विर. १२६ शेषा ( शिष्टा) मेव च (मेव तु ); पमा. ३११ स्ततो (स्तथा ); स्मृचि. १८ शेषा (शिष्टा); चन्द्र. ३९ मुख्य (मुख) चतुरीSशांस्त (चतुर्थांशं त) (द्वौ ०) शेषा (शिष्टा) मेव च (मेव हि ); व्यप्र. ३०५; व्यउ. ८३; विता. ५९६ शूरोंऽशांस्त्रीन् (शूरः शस्त्र); सेतु. १४६; समु. ९३.
(२) व्यक. १४३-१४४ वहेयुस्ते यथांशतः ( तस्य कार्या समा क्रिया); स्मृच. १८९; विर.१२६ चेत् (च) शेषं व्यकतू पमा. ३११ तानां (तां यो); विचि. ५४ यो (तु) समवा (यः समा) शेषं व्यकवत् स्मृचि. १८ तानां + (तु) समवा (अवा) यद्दत्तं वहेयुस्ते (यद्वृत्तं दद्युस्तेऽपि ); सवि . २७६ वहेयुस्ते यथांशतः (तस्य कार्या समक्रिया); चन्द्र.४० यो (च) समवा (चेत्समा) क्षणार्थी (क्षार्थ तु) शेषं व्यकवत् ; व्यप्र. ३०५ यो (च) समवा (सममा); व्यउ. ८३ यो (च) मोक्षणार्थं ( रक्षणार्थे); व्यम. ८८ यो (च); विता. ५९७-५९८ यो (च); सेतु. १४६ व्यकवत् ; समु. ९३.
(३) व्यक. १४४ निर्णय: (निश्चयः); स्मृच. १८९; विर. १२६; पमा.३१२ काणां (णानां ) मेष ( मेव); विचि. ५४ कवत् ; स्मृचि. १८; चन्द्र.४०; व्यप्र. ३०५; व्यउ.८३ बृहस्पतिः; ब्यम.८८; विता.५९८ चोराणां (पौराणां); सेतु. १४६ मेष (मेव); समु. ९३; विव्य. ३६ नारदः.
७८९
व्यासः
संभूय कर्मस्वरूपम् । राजशुल्कदानम् । संमक्षमसमक्षं वाऽवञ्चयन्तः परस्परम् । नानापण्यानुसारेण प्रकुर्युः क्रयविक्रयौ | गोपयन्तो भाण्डानि शुल्कं दद्युश्च तेऽध्वनि । अन्यथा द्विगुणं दाप्याः शुल्कस्थानाद्बहिः स्थिताः ॥ अनिर्दिष्टकर्तृकवचनम्
ऋत्विग्दक्षिणाविभागः
दक्षिणानां तुरीयांशं पंचविंशतिधा कृतम् । विभजेन्महदादिभ्यः अर्कर्तयुगपावकाः ॥
मत्स्यपुराणम् वृतेन ऋत्विजा कर्माकरणे दण्ड: "निमन्त्रितो द्विजो यस्तु वर्तमानः प्रतिग्रहे । निष्कारणं न गच्छेत स दाप्योऽष्टशतं दमम् ॥ atararaatar ऋत्विजां दक्षिणाविभागः
पंचविंशतिधा कृत्वा वर्गीया दक्षिणाः क्रमात् । द्वादशैवाथ षट्कं च चतस्रस्तिस्र एव च ।।
द्वादशाधिकगोशतरूपाया दक्षिणायाः प्रथमं चत्वारो भागाः कर्तव्याः । तत्रैको भागो होतृवर्गस्यापरो भागो ब्रह्मवर्गस्यापरोऽध्वर्युवर्गस्यापर उद्गातृवर्गस्य । पुनरेकैकस्य भागस्य पञ्चविंशतिर्भागाः कर्तव्याः । तेष्वाद्यानां होत्रादीनां द्वादश भागाः द्वितीयानां षट् तृतीयानां चत्वारश्चतुर्थानां त्रय इत्यर्थः । पशुबन्धादौ तु 1 विषमविभागानभिधानात् 'समं स्यादश्रुतत्वात्' (जैसू.
1 (१) अ . २।२५९१ व्यक. १३८१ स्मृच. १८५ रेण (राते); विर. ११३ नानापण्या (परस्पर) ; पमा. ३०४ स्मृचवत्; विचि.४६१ स्मृचि. १७ याज्ञवल्क्यः; नृप्र. २४ स्मृचवत् ; सवि. २७१ समक्षम (असमक्षं) रेण (रात्त); व्यप्र. २९९ रेण (रात्ते); व्यउ. ८२ स्मृचवत्; विता. ५८३ व्यप्रवत् ; सेतु. १४१; समु. ९०.
(२) स्मृच. १८५३ पमा. ३०४; सवि. २७२ अगो (संगो); व्यप्र. २९९ शुल्कं दद्युश्च (दथुः शुल्कं च); व्यउ.८२ व्यप्रवृत्; विता. ५८३ व्यप्रवत् ; समु. ९०.
(३) विता. ५९० (४) अप. २।२६३. (५) व्यप्र. ३०२.