________________
७८८
व्यवहारकाण्डम्
।
एष धर्मः शिल्पिमुख्योक्तो धर्मः । तेनायमर्थः । प्रमुख व्यंशमईतीति । योऽयं संभूय हर्म्यादिकं कुर्वतां शिल्पिनां मुख्यस्योक्तः स एव धर्मो यंशभागित्वरूपो नर्तकादीनां संभूय हृत्तादिकं कुर्वतां मुख्यस्य सद्भिदाहृत इति । अध्यर्धमर्थादिकं भागं तालशो लभते स्मृच. १८८-१८९ चोराणां संभूयकर्मणि लाभतारतम्यम् स्वोम्याज्ञया तु बच्चीरैः परदेशात्समाहृतम् । राज्ञे दत्वा तु पद्मागं भजेयुस्ते यथांशतः ॥ परदेशाद्वैरिदेशादित्यर्थः । प्रबलतरवैरिदेशादाहृतविषयमेतत् । स्मृच. १८९ चतुरोंशान् भजेत् मुख्यः शूरस्यंशमवाप्नुयात् । समर्थस्तु हरेत् व्यंशं शेषास्त्वन्ये समांशिनः ॥ मुख्यो बुद्धिशरीरव्यापारवान् । शूरः साहसिकः । समर्थः अन्यापेक्षया व्यापारवान् । विर. १२५
कात्यायनः
अविभक्त शिल्पिवणिजां विभागे समभागः,
समवेतास्तु ये केचिच्छिल्पिनो वणिजोऽपि वा । अविभज्य पृथग्भूतैः प्राप्तं तत्र फलं समम् ॥ अयमर्थः- पित्रादिधनमविभव्य भ्रातृभिर्वत्कमपि भक्तेः प्राप्तं तत्समं विभजनीयं न विषममिति ।
अप. २।२५९
(१) अप. २।२६५ यच्चौ (यश्वौ); स्मृच. १८९६ विर. १२५ भने (हरे) मा. ३११६ विचि. ५१-५४ भने भजेयुः भन्ते चि. १८ तुम (व) मजे (तमे) नृ. २६ सवि. २७६ चन्द्र. २९ मनेयुस्ते (उमेरस्ते) उच्च स्पप्र २०५ व्यड.८२ (द) बिता. १९६४. सेतु. १४५ हृ (हि); उत्त; विचिन.१३. (२) अप. २।२६५ भजेत् (ततो) अवाप्नु ( समाप्नु) स्त्वन्ये (स) स्मृ. १८९ हरे भने वि. ११५ बजे (वा) भजेत् (तथा); पमा २११: विचि.५४ विरवत् स्मृचि. १८ भनेत (तथा) शिन (शका) सूम. २६ न्ये(सर्वे) समशिनः समाश्रिताः) नृप्र. सवि. २७६; व्यप्र. ३०५; विता. ५९६ भजेत् (लभेत्); सेतु. १४६ विरवत्; समु.९३ स्मृचवत्; विव्य. ३५ वितावत्. (३) अप. २।२५९; व्यक. १३८; समु. ९१ उत्तरायें
( कर्म कुर्वाणाः प्राप्त फलं समम् ).
आपदि समुदितदम्परक्षणे दशांशदानम् चौरतः सलिलादमेर्द्रव्यं यस्तु समाहरेत् । तस्यांशो दशमो देयः सर्वद्रव्येष्वयं विधिः ॥ (१) समाहरेत्स्वशक्त्या प्रत्याहरेदित्यर्थः । असमपायिद्रव्यपालनेऽप्ययं विधिर्ज्ञेय इत्यन्त्यपादार्थः । स्मृच. १८६ (२) समाहरेत् रक्षेत् । सर्वद्रव्येष्वनेकस्वामिकेष्वरीत्येके तन प्रकरण विरोधात्, नारदवाक्वेन सद्देकार्थता मन्यमानाभ्यां कामधेनुहलायुधाभ्यामलिखनाच्च ।
विर. ११४
शिल्पिनां लाभतारतम्यम्
'शिक्षकामिकुशला आचार्यश्चेति शिल्पिनः । एकद्वित्रिचतुर्भागान् हरेयुस्ते यथोत्तरम् ॥
अत्र शिक्षकामिशकुशलाचार्यात्वारो यथोत्तर टनाशानोत्कर्षेण मियन्ते । विर. १२५
चीराणां संभूय कर्मणि लाभतारतम्यम् परराष्ट्रानं यत्स्याच्चरैः स्वाम्याज्ञया हृतम् । राशे दशांशमुद्धृत्य विभजेरन् यथाविधि ॥
विर. ११४६ पमा. (शास्त्रे); नृप्र. २६ व्यउ. ८३; सेतु.
(१) व्यक. १३९; स्मृच. १८६६ ३०५; विचि.४६; स्मृचि. १७ द्रव्ये चौ (चो); सवि. २७३; व्यप्र. ३००; १४२; समु. ९१.
(२) अप. २।२६५ र्या (र्य); व्यक. १४३ अपवत् ; च. १८०० विर. १९४३ मा २१० शिक्षकाम (शिवा नृप्र. हरे करण वयोत्तरम् (वांशतः विधि.५३ नृ. २६ वि. २२४ पू. सवि. १७२ शिक्षकानिया (शिक्षका (4) बीम. २२६५ (4) भोगान् (शा) व्यप्र. ३०४; व्यउ . ८३६ व्यम. ८८ एवं बिता.५८५ शिक्ष (शिष्य)
(तमे)
शिक्ष (शिष्य) एक
सेतु.
तु. १४५ अपद
समु.९३ अपवत् .
(२) व्यक. १४३ बया (परमा) हुतम् (कृतम्) मुल्य ( माइल) स्मृच. १८९ गुत्य ( विर. १२५० पमा. (माहृत्य); मुद्धृत्य (मुत्सृज्य); ३११ वास्या... म्या ( वस्व चोरबेरा ); विधि.५४ रा (राशो) स्मृषि. १८६ सवि. २७६ दि.११ विचिवत्; चन्द्र. (परराष्ट्राद्धनं चौरैर्यद्धतं स्वाम्यनुज्ञया) मुद्धृत्य (मुत्सृज्य) यथाविधि (यथांशतः); व्यंप्र. ३०५ व्यउ.८३३ विता. ५९६६ सेतु. १४६ विचिवत्; समु. ९३ राशे (राशो) शेषं स्मृचवत् : विय.२५.