________________
संभूयसमुत्थानम्
विवीतशब्देन यवसाद्यर्थ रक्षितोभभाग उच्यते।। कुप्यं हेमरूप्यव्यतिरिक्तं त्रपुसीसादिकम् । हेमरूप्ये
व्यक.१४३ प्रस्तुत्य 'ताभ्यां यदन्यत्तत्कुप्यम्' इत्यमरसिंहेनोक्तः । (२) पर्वते पर्वतान्ते । नगराभ्याशे नगरसमीपे ।
स्मृच.१८६ राजपथस्य समीप इति शेषः । एतदुक्तं भवति । पर्व- 'हेमकारादयो यत्र शिल्पं संभूय कुर्वते । ताद्यासन्नमनासन्नमपि ऊषरं मूषिकाव्याप्तं च क्षेत्र वर्ज- कर्मानुरूपं निर्वेशं लभेरंस्ते यथांशतः ॥ येदिति । लाभविभागादिकं यत्संभय वाणिज्यकृष्यादि- निवेशो भृतिः।
व्यक.१४३ कर्मकारिणामसाधारणं पूर्वस्मिन्प्रकरणे दर्शितं तदत्रा- हयं देवगृहं वाऽपि चार्मिकोपस्कराणि च । प्यनुसंधेयम् ।
स्मृच.१८६ संभूय कुर्वतां चैषां प्रमुखो व्यंशमहति ।। गानूपं सुसेकं च समन्तात्क्षेत्रसंयुतम् ।
अवञ्चकत्वेन कर्मकरणादिधर्मजातं यत्पूर्वतरप्रकप्रकृष्टं च कृतं काले वापयन्फलमश्नुते ।। रणे दर्शितं तदत्राप्यनुसंधेयम् । स्मृच.१८७
प्रकृष्टं प्रकर्षेण कृष्टम् । काले माघादौ । व्यक.१४३ नर्तकानामेष एव धर्मः सद्भिरुदाहृतः । कृशातिवृद्धं क्षुद्रं च रोगिणं प्रपलायिनम् । तालज्ञो लभतेऽध्यधं गायनास्तु समांशिनः ॥ काणं खशं च नादद्याद्वाह्यं प्राज्ञः कृषीवलः ।।।
काण एकाक्षः । खञ्जः हीनचरणः। स्मृच.१८६ (चो); स्मृच.१८६ तु (च); विर.१२४ कला (फला) शेष 'वाह्यबीजात्ययाद्यस्य क्षेत्रहानिः प्रजायते।।
व्यकवत् ; पमा.३११; विचि.५३ प्रो (चो); स्मृचि.१८ तु तेनैव सा प्रदातव्या सर्वेषां कृषिजीविनाम || (तत्) प्रो (चो); नृप्र.२६; व्यप्र.३०४ तु (तत्); व्यउ. 'एष धर्मः समाख्यातः कीनाशानां पुरातनः ॥
८३ व्यप्रवत् ; विता.५९४ व्यप्रबत् ; सेतु.१४५ प्रो (चो); (१) कीनाशाः कृषीवलाः।
समु.९३ तु (च). अप.२।२६५
... (१) अप.२।२६५; व्यक.१४३, स्मृच.१८७; विर. (२) संभूयकारिणामिति शेषः। वाह्यबीजग्रहणं कृषि
१२४ यत्र (ये तु); पमा.३१०; विचि.५३; स्मृचि.१८ साधनानामुपलक्षणार्थमिति मन्तव्यम्। स्मृच.१८६ ।
वेशं (!ष); नृप्र.२६ रस्ते (युरते); सवि.२७३ रूपं (रूप) शिल्पिना नटानां च संभूयकमणि लाभतारतम्यम्
स्ते (स्त); चन्द.३१वीमि.२१२६५ नृपस्त व्यप्र.३०४ हिरव्यकुप्यसूत्राणां काष्ठपाषाणचर्मणाम ।
ज्यट.८३; विता.५९४; सेतु.१४५; समु.९३. संस्कतों तु कलाभिज्ञः शिल्पी प्रोक्तो मनीषिभिः।। (२) अप.२।२६५ चा (धा); व्यक.१४३ चा (था) १८६ शे (से) षक (षिका); विर.१२३-१२४ पर्व (विवी)शे(से); प्रमुखो (प्रामुख्यात्); स्मृच.१८७ खो (ख्यो); विर.१२५ पमा.३०९ मूष (मुषि); नृप्र.६२ स्मृचवत् ; व्यप्र.३०३; ऽपि (पी); पमा.३१० चार्मिकोपस्कराणि च (धार्मिको यत् व्यउ.८२%, विता.५९४; समु.९२ ष (षि).
पुराणि च) चै (ते); विचि.५३ वंश (ऽर्द्धाश); नृप्र.२६ चैते) (१) व्यक.१४३; विर.१२४; समु.९२ र्ता (6) यु खो (ख्यो); सवि.२७३ ऽपि (पी) णि (दि) व्यं (ह्य); व्यप्र. (मि) प्र (सु).
३०४ चार्मि (वाहि) चै (ते) खो (ख्यो); व्यउ.८३-८४ चै (२) ग्यक.१४३ क्षुद्रं (बालं); स्मृच.१८६, विर.१२४
१२४ (ते) खो (ख्यो); व्यम.८८ चा (धा) चै (ते); विता.५९६ पमा.३१० च ना (विना); व्यप्र.३०४; विता.५९४ समु. । व (वा) शेष न्यमवत् ; सेतु.१४५ ह (ध) खो (ख्यो); १२. (३) अप.२।२६५स्य (त्र); व्यक.१४३,स्मृच.१८६ पम ९३. विर.१२४;पमा.३१०विचि.५३ स्मृचि.१८ सवि.२७३ ।
(३) अप.२१२६५; व्यक.१४३; स्मृच.१८८; विर. हारीतः, चन्द्र.३९ त्ययाध (दिना य); वीमि.२।२६५ त्यया
१२५; पमा.३१२ ध्य (य) कात्यायनः; विचि.५३ एव (त्परा) कृषिजीविनाम् (क्षेत्रकारिणाम् ); व्यप्र.३०४; व्यउ.
। धर्मो) मः स (मवि); स्मृचि.१८ पमावत् , कात्यायनः; सवि. ८३; विता.५९४; सेतु.१७ नाम् (ना) : १४५, समु.९२. :
२७६ नास्तु (कानां) नः (नाम् ); चन्द्र.३९; वीमि. (४) अप.२।२६५, व्यक.१४३, विर.१२४, सेतु. ।
२१२६५ विचिवत् ; व्यप्र.३०४; व्यउ.८३; व्यम.८८ १४५ समु.९३. (५) अप.२१२६५ प्रो (चो); व्यक.१४३ कु (रू) प्रो । (ो); विता.५९६, सेतु.१४५ विचिवत् समु.९३.