________________
७८६
व्यवहारकाण्डम्
तस्य तस्मै दशममंशं दद्युः । ते तत्समवायिनः हिरण्यदाने अवधौ स्वेच्छा, रसादौ त्वषधेरावश्यकपालयेत् । समवायिद्रव्यमिति शेषः। स्मृच.१८५ त्वम् ।
विर.१२३ अन्यतमे मृते तद्व्याधिकारनिरूपणम्
समवेतैस्तु यहत्तं प्रार्थनीयं तथैव तत् । यदा तत्र वणिक्कश्चित्प्रमीयेत प्रमादतः । न याचते च यः कश्चिल्लाभात्स परिहीयते ।। तस्य भाण्डं दर्शनीयं नियुक्तै राजपूरुषैः । । __ अधमर्णादिभ्यो दत्ते यस्तु प्रतियाचनादिना समवायियदा कश्चित्समागच्छेत्तस्य ऋक्थहरो नरः। । द्रव्यं समवायिभिः सह न साधयति तस्य लाभहानिस्वाम्यं विभावयेदन्यैः स तदा लब्धुमर्हति ॥ रित्याह बृहस्पतिः-समवेतैस्त्विति । याचनग्रहणमंशानु(१) आभ्यां दायाधिकारः प्रतिपादितः । विर.११६ सारेण करणीयकर्मणः प्रदर्शनार्थम् । तेन कर्मान्तराकरणे. (२) दर्शनीयं राज्ञे इति शेषः। . विचि.४७ ऽप्यकरणानुसारेण लाभहानिरित्यस्मादेव वचनात्प्रतिएवं क्रियाप्रवृत्तानां यदा कश्चिद्विपद्यते । पत्तव्यम्।
स्मृच.१८६ तद्वन्धुना क्रिया कार्या सर्वैर्वा सहकारिभिः॥
कर्षकादीनां संभूयकर्मविधिः (१) क्रिया आविज्यादिका। विर.११७ प्रयोगः पूर्वमाख्यातः समासेनोदितोऽधुना ।
(२) तदवान्तरगणरहितविकर्तृकदर्शपौर्णमासादि- श्रूयतां कर्षकादीनां विधानमिदमुच्यते ।। यागविषयमित्यभिहितं स्मृतिचन्द्रिकायाम् । व्यप्र.३०३ वाह्यकर्षकबीजाद्यैः क्षेत्रोपकरणेन च । ' ऋत्विक्वैविध्यम्
ये समानास्तु तैः सार्ध कृषिः कार्या विजानता।। आगन्तुकाः क्रमायातास्तथा चैव स्वयंकृताः। (१) वाह्याः लाङ्गलादिवाहका बलीवर्दाः । कर्षकाः त्रिविधास्ते समाख्याता वर्तितव्यं तथैव तैः॥ कृष्यर्थे स्वीकृताः पुरुषाः।आद्यशब्देन कृष्यर्थस्य धनस्य अन्यतमे मृते तदृणापाकरणविधिः । शेषद्रव्यव्यवस्था च। ग्रहणम् ।
स्मृच.१८६ ज्ञातिसंबन्धिसुहृदामृणं देयं सबन्धकम् । (२) वाहकः बलीवर्दादिः। पमा.३०९ अन्येषां लग्नकोपेतं लेख्यसाक्षियुतं तथा ।। पर्वते नगराभ्याशे तथा राजपथस्य च । 'स्वेच्छादेयं हिरण्यं तु रसधान्यं तु सावधि। ऊपरं मूषकव्याप्तं क्षेत्रं यत्नेन वर्जयेत् ॥ देशस्थित्या प्रदातव्यं ग्रहीतव्यं तथैव तत् ।।
व्यक.१४२ ण्यं तु (ण्यर्ण); विर.१२३, विचि.५२ उत्त. चन्द्र.३७ स्तेऽस्त्वं) शेष विरवत् ; व्यप्र.३००, व्यउ.८३, सेतु.१६ ण्यं तु (ण्यायं) : १४४ ण्यं तु (ण्यर्ण). सेतु.१४१; समु.९१ स्मृचवत् ; विव्य.३५ भया (कृता). (१) अप.२।२५९ न याचते च (न च याचेत) कात्यायनः
(१) व्यक.१३९; विर.११६; विचि.४७; स्मृचि.१८ व्यक.१४२ उत्त.; स्मृच.९८६, विर.१२३, पमा.३०६; यदा (तदा) क्तै (क्त); सेतु.१४२.
विचि.५२ सवि.२७३, वीमि.२।२५९ ते च (तेऽत्र); (२) व्यक.१३९ त्तस्य (त्तत्र) स्वाम्यं (श्राव्य); विर.११६, व्यप्र.३००; व्यउ.८३, विता.५८९ च यः (तु यः); विचि.४७ त्तस्य (तदा); स्मृचि.१८ तस्य (त्तत्र); सेतु. सेतु.१६,१४४; समु.९१. १४३ स्मृचिवत् .
(२) अप.२।२६५; व्यक.१४३; विर.१२३; विचि. (३) अप.२।२६४ वं (क); व्यक.१४० स्मृच.१८८ ५२ विधानमि (विवादप); स्मृचि.१८ उत्त.; सेतु.१४४ विर.११७ दा (दि); विचि.४८; सवि.२७५ विरवत् समु.९२ उत्त. चन्द्र.३८ अपवत; व्यप्र.३०३, विता.५९३ वं (क) दा (३) अप.।२६५ त्रो (त्रा); ब्यक.१४३, स्मृच.१८६; (दि) कारि (वासि); सेतु.१४४ विरवत् ; समु.९२. विर.१२३; पमा.३०९ कर्ष (वाह) माना (माः स्यु); (४) व्यक.१४१; विर.१२०.
विचि.५२; स्मृचि.१८; नृप्र.२६ ये समानास्तु (ये बै (५) अप.२१२५९ कात्यायनः व्यक.१४२; विर.१२३, समाः स्युः); व्यप्र.३०३, व्यउ.८३, विता.५९४ सेत. सेतु.१४४.
१४४-१४५ श (यैः); समु.९२. (६) अप.२१२५९ सधान्यं तु (सा धान्यं च) कात्यायन; (४) व्यक.१४३ पर्वते नगरा (विवीते च गवा); स्मृच.