________________
संभूयसमुत्थानम्
७८५ समो न्यूनोऽधिको वांऽशो येन क्षिप्तस्तथैव सः।। देवराजकृते क्षयहानी चेत्सर्वेषामेव व्ययं दद्यात्कर्म कुर्यालाभं गृह्णीत चैव हि ॥ यो हानिर्यदा तत्र देवराजकृताद्भवेत् । बहुसंमनपुरुषकृतिः सर्वकृतिमन्तब्या
सर्वेषामेव सा प्रोक्ता कल्पनीया यथांशतः ॥ बहूनां संमतो यस्तु दद्यादेको धनं नरः। (१) संभयकारिभिः सर्वैरिति शेषः । क्षयायैव हानिः करणं कारयेद्वाऽपि सर्वैरेव कृतं भवेत् ॥ उपचयार्थव्यतिरिक्ता हानिरिति यावत् । दैवराजग्रा करणं लेख्यादिकम् ।
स्मृच.१८५ प्रातिस्विकदोषेतरनिमित्तोपलक्षणार्थम् । स्मृच.१८५ संभयकर्मणि विवादविधि:
(२) क्षयो मूलहानिः, हानिर्लाभहानिः । विर.११३ परीक्षकाः साक्षिणश्च त एवोक्ताः परस्परम् ।।
अन्यतमेन अविहितनिषिद्धकरणे प्रमादनाशने व्यसनाद्रक्षणे च संदिग्धेऽर्थे वञ्चनायां न चेद्विद्वेषसंयुताः ॥
विधिः त एव संभयसमुत्थायिन एव । विर.११३ अनिर्दिष्टो वार्यमाणः प्रमादाद्यस्तु नाशयेत् ।
यः कश्चिद्वञ्चकस्तेषां विज्ञातः क्रयविक्रये। तेनैव तद्भवेद्देयं सर्वेषां समवायिनाम् ।। शपथैः स विशोध्यः स्यात्सर्ववादेष्वयं विधिः ॥ (१) अनिर्दिष्ट: समवाय्यननुज्ञातः स्वबुद्धथैव कुर्वन्
(१) विशोध्यः सभ्यैरिति शेषः । सर्ववादेऽपि वञ्च समवायिद्रव्यं यो नाशयेत् निवार्यमाणो धा समवायिनेतरविवादेऽपीत्यर्थः। -
स्मृच.१८५ भिरित्याद्यपादार्थः । प्रमादः प्रज्ञाहीनता । सा प्राति(२) शपथैरिति प्रमाणमात्रोपलक्षणम् । प्रमाणान्तर- स्विकदोषोपलक्षणार्थतयाऽत्रोक्ता । तेन कामक्रोधलोभास्यापि संभवात् ।
विर.११३ द्यपि समुत्थाननाशनिमित्तभतं सर्वमेवात्रोक्तमिति मन्त
व्यम् । यस्त्वित्यादिवचनशेषं सुगमम् । स्मृच.१८५ (१) अप.२।२५९(=) व्ययं (दायं); व्यक.१३८, स्मृच.
(२) अनिर्दिष्टोऽप्यवार्यमाणः सन् प्रमादनष्टं न १८५ हि (ह); विर.११२, पमा.३०३ न्यूनो (न्यूना);
दाप्यः वार्यमाण इति वचनादेव । चन्द्र.३७ नृप्र.२४ मो (मौ) नो (ना) को (कौ) सः (च); व्यप्र. देवराजभयाद्यस्तु स्वशक्त्या परिपालयेत् । २९८; व्यउ.८२ ह्रीत चैव (यात्तथैव); विता.५८२; तस्यांशं दशमं दत्वा गृहीयुस्तेऽशतोऽपरम् ।। समु.९०.
४ पमा., व्यप्र. स्मृचवत्। (२) अप.२।२५९ करणं (ऋणं च) कात्यायनः; व्यक. (१) व्यक.१३९ द (भ); स्मृच.१८५ यो (य) द (भ); १४२; स्मृच.१८५ नरः (रह:); विर.१२३; पमा.३०६, विर.११३; पमा.३०५ यो (य); विचि.४५, स्मृचि.१७ सवि.२७२ द्वापि (द्भावे) व्यासः; व्यस.२९९ वरे (वेणे); याज्ञवल्क्यः ; नृप्र.२६ यो (य); सवि.२७२ क्षयो (क्रिया) म्यउ.८२ व्यप्रवत् ; व्यम.८८; विता.५८४; सेतु.१४४; द्रभ) नारदः; व्यप्र.३०० क्षयो (द्रव्य); व्यउ.८२ द्र समु.९० स्मृचवत् ..
। (भ) तः (का); विता.५८९ दै (दे) शेषं स्मृचवत्; सेतु. (३) अप.२।२५९ वञ्चमायां (ऽवञ्चनीया); व्यक.१३८ १४१ दै (दे); समु.९१ स्मृचवत् ; विव्य.३४ व्यकवत् . त ए (तथै); विर.११३; पगा.३०५ यां (); नृप्र.२४ ग्धे (२) अप.२।२६० व्यक.१३९, स्मृच.१८५, विर. (ग्धा); सवि.२७२ ग्धे (ग्धा) ग्यासः; व्यप्र.२९९, व्यउ. ११३; पमा.३०५, विचि.४५, नृप्र.२८ यस्तु (यदि); ८३ व्यम.८८; विता.५८४; समु.९० न (नो). . सवि.२७२ उत्तरार्धे (तस्यांशं यदमन्त्रत्वात् गृह्णीयुस्ते ततो
(४) अप.२।२५९; व्यक.१३८-१३९, स्मृच.१८५ ऽपरम् ) नारदः, चन्द्र.३७; व्यप्र.३००, व्यउ.८३ (अ.) स वि (संवि) व (ऽप्य); विर.११३; पमा.३०५, विचि. णः+(च) वार्य (धार्य); सेतु.१४१; समु.९१; विव्य.३४. ४६; स्मृचि.१८ स वि (संवि); नृप्र.२४; सवि.२७२ व (३) अप.२।२६०; व्यक.१३९, स्मृच.१८५ तोऽपरम् (ऽप्य) व्यासः : ३१८, चन्द्र.३७; व्यग्र.२९९ स वि (सो- , (तः परे); विर.११४ दैवराज (राजदैव); पमा.३०६ स्तेंऽपि) व (ऽप्य); व्यउ.८३ स वि (सोऽपि); ब्यम.८८ व्यउ. ऽशतो (स्ते ततः); विचि.४५, नृप्र.२६ दै (दे) स्तेंऽशतो परं वत् विता.५८४ सेतु.१४१; समु.९०.
(स्ते परस्परं); सवि.२७२ त्वा (यात्) स्तेंश (स्ते त) नारदः