________________
७८४
व्यवहारकाण्डम्
(१) अथ शौल्किकभेदो भवति शुल्कस्थानमिति ।
बृहस्पतिः यच्छुल्कं नाम एष राज्ञो बलिः प्रवर्तितभागः, तं
संभूयकर्माधिकारिणः तदनधिकारिणश्च ...... व्यतिक्रम्य वणिङ्न व्यतिहरेत् । अभा.८५ कुलीनदक्षानलसैः प्राज्ञैर्नाणकवेदिभिः । __ (२) शुल्कस्थान प्राप्तो वणिक् यथाप्राप्तं शुल्कं । आयव्ययज्ञैः शुचिभिः शरैः कुर्यात्सह क्रियाम् ।। दद्यात् , न शुल्कं व्यतिहरेत्, व्यतिहरणं अदानं, (१) सह क्रियां वाणिज्यकृषिशिल्पक्रतुसंगीतस्तैन्यादद्यादेव, यतो राज्ञां भाग एष प्रकल्पितः । 'प्रवर्तित' त्मिकामित्यर्थः । तत्र वाणिज्यक्रिया नाणकवेदिभिरायइत्यन्यः पाठः।
व्ययज्ञैः संभूय कार्या । कृषिक्रिया तु आयव्ययज्ञैः । शल्कस्थानं परिहरनकाले क्रयविक्रयी। शिल्पक्रिया संगीतक्रिया च प्राज्ञैः । क्रतुक्रिया कुलीनैः मिथ्योक्त्वा च परीमाणं दाप्योऽष्टगुणमत्ययम् ।। प्राज्ञैः शुचिभिः। स्तैन्यक्रिया शरैर्वाणिज्यादिषड्विध
अत्राष्टगुणशुल्कविनयस्य स्थानत्रयमुद्दिष्टम् । एक क्रियादः अनलसैश्चेत्यवगन्तव्यम् । दक्षानलसग्रहणं शुल्कस्थानं परिहृत्यादत्तशुल्कस्यैव वणिजो गच्छतः । भाग्याधिकव्याध्यपीडितानां प्रदर्शनार्थ, नाणकवेदिग्रहणं द्वितीयमदत्तशुल्कभाण्डस्य अकाले क्रयविक्रये कुर्वतः। चाढ्यानाम् ।
*स्मृच.१८४ तृतीयं भाण्डपरिमाणं मिथ्या जनस्य कथयतः । (२) सैन्यक्रियायां शरत्वमात्रम् । दक्षत्वाऽनलसत्व तु एतेष्वपराधेषु पतितो वणिक् शुल्काष्टगुणमत्ययं दण्डं सर्वत्रोपयुज्यते ।
+पमा.३०२ दद्यादिति।
..अभा.८५ (३)नाणकस्तत्तद्देशीयविभिन्नमुद्राङ्किता दीनारादयः। राजशुल्कदानस्य श्रोत्रियरङ्गोपजीव्यादिषु विशेषः ।
सवि.२७१ सदा श्रोत्रियवाणि शुल्कान्याहुः प्रजानता। अशक्तालसरोगार्तमन्दभाग्यनिराश्रयैः ।। गृहोपयोगि यच्चैषां न तु वाणिज्यकर्मणि ॥ वाणिज्याद्याः सहैतैस्तु न कर्तव्या बुधैः क्रियाः।। अत्र श्रोत्रियशब्देन ब्राह्मणः परिगृहीतः । ब्राह्मणस्य आश्रयो मूलधनम् । .
अप.२।२५९ यत्किमपि गृहोपयोगि द्रव्यं भवति तद्बजे राज्ञां शुल्कम् । . लाभत्यययोराधारः स्वांशप्रक्षेपः ...अथ सोऽपि वाणिज्यं कुर्वन् किंचिन्नयत्यानयति वा ततः । प्रयोगं कुर्वते ये तु हेमधान्यरसादिना । शुल्कं ददाति ।
अभा.८५ समन्यूनाधिकैरंशैर्लाभस्तेषां तथाविधः॥ प्रतिग्रहो द्विजातीनां धनं रनोपजीविनाम् । स्कन्धवाद्यं च यद् द्रव्यं न तयुक्तं प्रदापयेत् ॥ * व्यप्र., व्यउ. स्मृचवत् पमावच्च । + शेषं स्मृचवत् । ब्राह्मणस्य प्रभूतमपि यत् प्रतिग्रहधनं, तथा रङ्गो.
(१) अप.२।२५९ याम्याः ); ब्यक.१३८ स्मृच.१८४; पजीविनामपि नटगायनादीनाम् । तथा च सर्वजनसामा
विर.१११ अपवत् ; पमा.३०२, नृप्र.२४; सवि.२७१ न्यमपि स्कन्धवाह्यं यत्किमपि वाहनारूढमेतत्त्रिविधमपि
नर्माण (र्भाण्ड) कुर्यात् (कार्या) याम् (या) नारदः, श्लोकाधौँ
व्यत्यासेन पठितौ; व्यप्र.२९८; व्यउ.८२, सेतु.१४० र्माणक द्रव्यं राजा शुल्कं न दापयेत् ।
| (लाभादि) कुर्यात् (कार्या) याम् (या); समु.९०. . इति संभयसमुत्थाने शौल्किकभेदस्तृतीयः। समाप्त
(२) अप.१२५९; ब्यक.१३८; स्मृच.१८४, विर. चैतत्संभूयसमुत्थानं तृतीयं व्यवहारपदम् ।
१११ अपवत् ; पमा.३०३ श (स); नृप्र.२४; व्यप्र.
अभा.८६ २९८ श (स) ग्य (ग्या) यैः (याः); व्यउ.८२ यैः (या); (१) नासं.४।१३; नास्मृ.६।१३, अभा.८५, अप. समु.९०. २।२६२ मिथ्यो...माणं (मिथ्यावादी च संख्याने); विर.२९७ (३) अप.२।२५९ कात्यायनः; व्यक.१४२ दिना मिथ्यो...... माणं (मिथ्यावादी च संस्थाने);दवि.९३ अपवत् . | (दिकम् ); स्मृच.१८४ विर.१२३, पमा.३०३; ' (२) नास्म.६।१४; अभा.८५.
नृप्र.२४; व्यप्र.२९८ तथा (यथा); व्यउ.८२, सेतु.१४४; (३) नास्मृ.६।१५; अभा.८६..
समु.९..