________________
संभूयसमुत्थानम
७८३
दायादबन्धुज्ञातिक दशवर्षस्थितं तत उर्ध्व राजा तद् (१) अदुष्टमपि अनपकारिणमपि याज्यं यदि द्रव्यमात्मसात् कुर्यात् । एवं धर्मो न हीयते । उर्ध्व ऋत्विक कर्मारूढोऽपि क्रोधलोभादिना अवान्तर एव यदि कश्चिदागच्छेत् , इच्छातो दानमदानं वेति । त्यजति । अथवा एवमृत्विजं याज्य एव त्यजति ।
नाभा.४।१६ । ततः प्राप्तव्यवहारयोर्द्वयोरपि तयोर्दोषवान्स एव राज्ञा ऋत्विग्व्यसनेऽतिदेश: विनयं ग्राह्यः ।
अभा.८५ ऋत्विजां व्यसनेऽप्येवमन्यस्तत्कर्म निस्तरेत् । । (२) अदुष्टानपकारिग्रहणादन्यतरसद्भावे त्यागे न लभेत दक्षिणाभागं स तस्मात्संप्रकल्पितम ॥ दण्ड इति गम्यते।
नाभा.४९ (१) ऋत्विजामपि एकयज्ञे संश्रये प्रचरतां यद्ये. क्रमागतेष्वेष धर्मों वृतेष्वृत्विक्षु च स्वयम् । कस्य कस्यापि व्यसनं भवति । तदा तदीयकर्मधुरमन्यः यादृच्छिकेषु याज्यस्य तत्त्यागे नास्ति किल्बिषम् ।। कश्चिन्निवाहयेत् । दक्षिणाभागमपि तत्प्रकल्पितं निर्वा- (१) ये ऋत्विजः पूर्वसेविताः क्रमागताः । तथा ये हक एव लभेत् ।
अभा.८५ स्वयं वृता भवन्ति । तेषां त्यागेऽयं युक्तपरित्यागविनय(२) तत् कर्मान्यो दायादो निस्तरेत् समापयेत । विचारो दृष्टः । यस्तु न पूर्वजुष्टो न च स्वयंवृतः, यह तदभावे पूर्ववदन्यो निस्तरेत् । लभेत दक्षिणाभागं तस्मा च्छयागतः प्रीतिपूर्वकमात्विज्यं करोति । तस्य तत्कुर्वत दारभ्य यतोऽसौ व्यसनी, तं कर्मशेषानुरूपम् । एवान्यः कश्चिद् गुणातिरिक्तः स्नेहातिरिक्तो वा समागतो
नाभा.४७, भवति । तदा तं यदृच्छयागतं परित्यजतस्तं स्नेहातिरिक्तं ऋत्विक्त्रैविध्यम् । याज्यविजोरन्यतरेणान्यतरस्य त्यागे व्यवस्था। तदीयकर्माधिकारयतो दक्षिणाभागं च तस्य. प्रयच्छतो ऋत्विक् तु त्रिविधो दृष्टः पूर्वजुष्टः स्वयंकृतः।। याज्यस्य छद्मावकाशो नास्तीति । इति संभूयसमुत्थाने यदृच्छया च यः कुर्यादार्विज्यं प्रीतिपूर्वकम् ॥ ऋत्विग्याज्यव्यवहारभेदो द्वितीयः। एतच्च त्रिविधत्वमेतदर्थ दर्शितं यत् 'क्रमागते. (२) संयोज्ये ऋत्विजि ।
विर.१२२ ष्विति' । ( अग्रिमश्लोकेऽस्यान्वयः) अभा.८५ (३) त्यागे दण्ड उक्तोऽतिदिश्यते 'विनेयावि' ति ऋत्विग्याज्यमदुष्टं यत्यजेदनपकारिणम् । । पूर्वजुष्टस्वयंवृतेषु ।।
नाभा.४।११ 'अदुष्टं चविंजं याज्यो विनेयौ तावुभावपि ॥
वणिजा राजशुल्क प्रदेयम् (१) नासं.४८; नास्मृ.६।८;अभा.८५; अप.२।२६५। शुल्कस्थानं वणिक् प्राप्तः शुल्कं दद्याद्यथोदितम् । निस्त (निई); ब्यक.१४०; स्मृच.१८८; विर.११७ निस्त । न तद्व्यतिहरेद्राज्ञो बलिरेष प्रकीर्तितः।। (विस्त); पमा.३०९ निस्त (विस्त) लभेत (लभते); विचि. ४८ ऽप्येव (चैव); सवि.२७५ स तस्मात्संप्र (तस्मात् संप्रति);
अभा.८५; व्यक.१४२; विर.१२२; विचि.५२ टं च चन्द्र.३८ मन्य (मन्यै) निस्त (कार) संप्र (त्परि); व्यप्र.
(ष्टश्चा); व्यप्र.३०३ नास्मृवत् ; व्यउ.८४. ३०२ मन्यस्तत् (मन्येन) भाग (दान); विता.५९३ लभेत (१) नासं.४।११ ५ याज्यस्य (तु सांयाज्ये); नास्मृ. (लभते); सेतु.१४३ विचिवत् ; समु.९२; विम्य.३५, ६।११, अभा.८५ वृतेष्व (वृत); व्यक.१४२त्विक्षु(विजि) ऽप्येव (चैव) निस्त (विस्त) तस्मात्सं (तस्मात्तु).
उत्तरार्षे (यादृच्छिके तु संयोज्ये त्यक्ते नास्त्येव किल्बिषम् ); (२) नासं.४।१० दृष्टः पूर्व (प्रोक्तः पूर्वैः) कृतः (वृत:); विर.१२२ उत्तरार्ध व्यकवत् ; विचि.५२ प्वेष (स्वयं) मास्मृ.६।१०; अभा.८५ तु (च); ब्यक.१४२; विर.१२२ । उत्तरार्धे (यादृच्छिके तु संयोज्ये त्यागे नास्त्येव किल्विषम् ); तु (च) दृष्टः पूर्व (ज्ञेयः पूर्वैः); विचि.५२ च (तु) शेषं विर- समु.९२ च (तु) याज्य ...स्ति (संयोज्ये त्यागे नास्त्येव). बत् ; दात.१९७ च (ऽपि) उत्त.; व्यप्र.३०३ तु (च); व्यउ. (२) नास.४.१२ दितम् (पगम् ) द्राशो (दाशां) कीर्ति ४४ पूर्व (पूर्वैः); समु.९२ दृष्टः (प्रोक्तः) कृतः (वृतः) (कल्पि); नास्मृ.६।१२; अभा.८५ दितम् (पगम्); अप. स्मृत्यन्तरम् .
२१२६२ दितम् (चितम्) तिहरेद्राशो (भिचरेद्राशां) बृह. (३) नासं.४९ चलि (ऋत्वि); नास्मृ.६९ चलि (बत्वि) स्पतिः विर.२९७ तिहरेद्राशो (भिचरेद्राक्षां).
भ्य, का.९९