________________
व्यवहारकाण्डम्
तत्प्रसादाद्धि तेषां फलसबन्धः। नाभा.४६ (१) दायादः पुत्रः।
अप.२।२६४ ... अन्यतमे प्रोषिते मृते वा तद्र्व्याधिकारनिरूपणम् (२) कश्चित् देशान्तरादभ्यागतः स्वदेशे सञ्चरन् एकस्य चेत्स्यायसनं दायादोऽस्य तदाप्नुयात् । नियेत चेत् सभाण्डो वणिक् , राजा तद्भाण्डं संरक्षेद् अन्यो वाऽसति दायादे शक्ताश्चेत्सर्व एव वा॥ यावत् पुत्राद्यन्यतमदायाददर्शनम् । दायाद आगते .. (१) तेषां संभयकारिणां मध्ये यद्येकस्य कस्यापि दायादत्वं विज्ञाय समर्पयेत् । नाभा.४।१४ मृत्युः स्यात् । तदा तदीयांश पुत्रादिदायादा आधका- दायादेऽसति बन्धुभ्यो ज्ञातिभ्यो वा समर्पयेत्। रिणस्तदाप्नुयुः । असति दायादे तेषामेकतमो वा यस्त- तदभावे सुगुप्तं तद्धारयेद्दशवत्सरान् ।। निहर्तुं शक्तः । अथवा यदि शक्तास्तदा तदीयांशं सर्व असति दायादे पुत्रे भ्रातरि वा बन्धुभ्यो एव ते गृह्णीयुरिति । इति संभूयसमुत्थाने सामवायिक- दापयेत् , तदभावे ज्ञातिभ्यः मातृसंबद्धेभ्यस्तस्य वणिजो भेदः प्रथमः।
- अभा.८४ दापयेत् तदभावे सुगुप्तं तद् राजा दश वर्षाणि रक्षेत् । (२) व्यसनं मरणं, सक्तः संबद्धः, सर्वे संभूय- यानि न स्थिराणि द्रव्याणि तानि विक्रीय मूल्यं स्थापकारिणः। अप.२।२६४ येद दश वर्षाणि ।
नाभा.४/१५ . (३) एकस्याशक्तौ संभूयसमुत्थायिमध्ये यस्तु तस्य अस्वामिकमदायादं दशवर्षस्थितं ततः । दायादः, स तद्रव्यरक्षणं कृत्वा दशमांशमाप्नुयात् ।
यात् । राजा तदात्मसात्कुर्यादेवं धर्मो न हीयते ॥ तस्याप्यभावे संभूयकारिणां मध्ये .. यः . कश्चिदेकः यदि कश्चित् यथोक्तानामन्यतम आगच्छेत् , तस्मै स्वव्यापारतदीयव्यापारशक्तः स्वतद्यापारं कृत्वा मर्पयेत अश नागलेत. ran दशमांशमाप्नुयात् । समशक्तास्तु संभूयसमुत्थायिनः मिकमिति । अस्वामिकं विनष्टस्वामिकं अविद्यमानसर्व एव तयापारं कृत्वा दशमांशमाप्नुयुरित्यर्थः।
विर.११५
दभ्या (दाभ्या) तद्रक्षेद् (रक्षेत); अभा.८६ तद्रक्षेद् (रक्षेत); .. (४) रक्षणशक्तस्य त्वेकस्य मरणे नारदः-एक- ,
१ ५ । अप.श२६४ शात् (शान् ); व्यक.१३९ ऽस्य भाण्डं (भाण्ड स्येति । शक्तस्य मरणे तद्दायादो भाण्डमवेक्ष्य तद्दशम- तीविर.११५:विचि.४७ च्चेत्संच (श्च संस); चन्द्र.३८; मंशं तदभावे सर्वे वणिजो भाण्डं रक्षयित्वा संभूय सेतु.१४२ शात् (शान् ) च्चत्संच (च्च संस). दशममंशं गृह्णीयुरित्यर्थः । .
वाच.४७ (१) नासं.४।१५ वा (ऽस्य) वत्सरान् (तीः समाः); .(4) सेन विना सर्वे निर्वोढुमशक्ताश्चेत् सर्व एव नास्मृ.६।१७ वत्सरान् (तीः समाः); अभा.८६ उत्तरा) वा गृह्णीयुः ।
नाभा.४/७ (तदभावाय गुप्तं तद्धारयेद्दशतीः समाः); मिता.२।२६४ कश्चिच्चेत्संचरन्देशात् प्रेयादभ्यागतो वणिक् । सुगुप्तं तद्धा (तु गुप्तं तत्का) उत्त.; अप.२।२६४ समर्प (तदर्प) राजाऽस्य भाण्डं तद्रक्षेत् यावदायाददर्शनम् ॥ सुगुप्तं (स्वगुप्त); व्यक.१४० सुगुप्तं (स्वगुप्त); विर.
... ११६ वा समर्प (ऽपि तदर्प) तद्धा (तु था); विचि.४७ वा (१)नासं.४७ स्या (त्त ) शक्ता (ऽशक्ता); नास्मृ.६१७; समर्प (ऽथ तदर्प) तद्धार (तद्रक्ष); चन्द्र.३८ भ्यो वा सम अभा.८४ शक्ता (शक्त); मिता.२१२६४ व्यसनं (न्मरणं ) एव (भ्यश्च तद) सुगुप्तं तद् (स्वगुप्त तु); विता.५८६ सुगुप्त (तु बा (एव ते); अप.२।२६४ शक्ता (सक्त) एव वा (एव च); ' गुप्त) उत्त.; सेतु. १४३ वा समर्प (ऽथ तदर्प) सुगुप्तं तद्धार व्यक.१३९ अभावत् ; विर.११५ शक्ता (शक्त) एव वा (तु गुप्तं तद्रक्ष); समु.९२ मितावत् , उत्त.; विग्य.३५ समर्प (एव च); विचि.४७ विरवत् ; चन्द्र.३८ एकस्य (तस्य) शेष (तदपे) तद्धार (तद्रक्ष). विरवत् ; बीमि.२।२६० पू. क्तिा .५८६ वाऽसति (ऽप्य-, (२) नास.४।१६ स्थि (ोषि); नास्मृ.६।१८; अभा. सति) शेष मितावत् ; सेतु.१४२ अशावत् ; समु.९२ शक्ता ८६ मिता.२।२६४अप.२।२६४ ततः (धनम् ); व्यक. (शक्त) शेषं मितावत्. .
१४० विर.११७ विचि.४८; चन्द्र.३८ विता.५८६) (२) नासं.४।१४ तद्र (संर); नास्मृ.६।१६ शात् (शान्) बाल.२।१७३, सेतु.१४३ समु.९२.