________________
म्यवहारकाण्डम्
विधिः-जिह्ममित्यादि । अन्योन्यं स्वामिकर्मकरसामाजि- (१) संभय एकत्र मिलित्वा संव्यवहार प्रति यत्तदुकादयो जिलं कुटिल व्यभिचारिणं त्यजेयुः, तथा लाभ- स्थानं नाम व्यवहारपदमुच्यते। अभा. ८४ शून्यम् । प्रवृत्तस्तु स्वयमशक्तोऽप्यन्येनाविरोधिना स्वकार्य (२) वणिजो वाणिज्यं ऋत्विजो यज्ञ कृषीवलाः कृषि सामाजिकं कारयेत् । योऽयं संभूयोत्थाने विधिरुक्तः, हेमकारादयः शिल्पं नर्तकादयो नृत्तादिकं स्तेनाः स्तेयं अनेनैव विधिना निरूपितमृत्विगाद्यनुष्ठानमपि द्रष्टव्यम् । यत्र संहत्य कुर्वते तत्संभय क्रियमाणं वाणिज्यादिक स्मृत्यन्तरात्त वैशेषिकविंगाद्यनुष्ठानप्रपञ्चोऽन्वेष्टव्यः । संभय समत्तिष्ठन्ते समेधन्तेऽनेनेति व्युत्पत्त्या संभयसमु. स्पष्टमन्यत् ।
विश्व.२।२६९ स्थानाख्यं व्यवहारपदमित्यर्थः। स्मृच. ३ (२) किं च । जिरो वञ्चकः तं निर्लाभं निर्गतलाभ- (३) संभय धनमेलकं कृत्वा । विर. १११ माच्छिद्य त्यजेयुर्वहिः कुर्युः । यश्च संभयकारिणां मध्ये (४) कर्मात्मार्थ कुर्वन्ति । समुपतिष्ठन्ते ऋद्धिं प्राप्नुभाण्डप्रत्यवेक्षणादिकं कर्तुमसमर्थोऽसावन्येन स्वं कर्म वन्ति ऐकमत्येनोत्कृष्टामवस्थां प्राप्नुवन्त्यनेनेति समुत्थाभाण्डभारवाहनं तदायव्ययपरीक्षणादिकं कारयेत् । नम् ।
नाभा.४१ प्रागुपदिष्टं वणिग्धर्ममृत्विगादिष्यतिदिशति-अनेनेति । (५) यद्यपि फलभतस्य स्वर्गस्य ऋत्विग्गामित्वाभाअनेन लाभालाभौ यथाद्रव्यमित्यादिवणिग्धर्मकथनेन वादात्मनेपदस्यानुपपन्नत्वेन प्रभृतिशब्देन ऋत्विग्ग्रहणमऋत्विजां होत्रादीनां कृषीवलानां नटनर्तकतक्षादीनां च नुचितम् । तथापि आत्मनेपदाऽविवक्षयेदमुक्तम् । ने च शिल्पकोपजीविनां विधिवर्तनप्रकार आख्यातः । ऋत्विङ्मात्रे आत्मनेपदाऽविवक्षणे अन्यांशे च विवक्षणे
_ मिता. वैरूप्यप्रसंग इति वाच्यम् । संभयकर्तवमात्रस्य लक्षण- (३) संभयकारिणां यो जिहाः कुटिलः प्रातिस्विककर्म- त्वेनान्यत्र वास्तवतत्सत्वेऽपि लक्षणवैयर्यप्रसङ्गेनाकारीति यावत् । तमितरे निलाभ लाभरहितं कृत्वा प्रवेशात ।
. व्यप्र.२९८ त्यजेयुः पेटकादहिः कुर्युः । यदि पुनर्न जैम्हयात्कर्म
लाभव्यययोराधारः स्वांशप्रक्षेपः करोति किं त्वशक्तेस्तदाऽन्येन तत्कारयेत् । अप. फलहेतोरुपायेन कर्म संभूय कुर्वताम् ।
(४) जिझो वञ्चकः वञ्चनया समुदायकार्या- आधारभूतः प्रक्षेपस्तेनोत्तिष्ठेयुरंशतः ॥ निष्पादकः ।
___वीमि.
(१) यदणिग्भिर्मिलित्वा द्रम्मसहस्रपिण्डेन वाणिज्य नारदः
प्रारब्धम् । तत्रैकेनार्धे पञ्च शतानि निक्षिप्तानि । अन्येन संभूयसमुत्थानपदनिरुक्तिः
पञ्चमांशे शतद्वयम् । अन्येनापि शतद्वयमेव । अपरेण वणिक्प्रभृतयो यत्र कर्म संभूय कुर्वते ।
दशमांशे शतमेकम् । एतेषां स्वांशप्रक्षेपो लाभव्यययोतत्संभूयसमुत्थानं व्यहारपदं स्मृतम् ।।
राधारभूतः ।
__ अभा.८४
(२) संभ्य कर्म कुर्वतामाधारभूत आश्रयभूतो मूल*शेषं मितावत्
धनं प्रक्षेपः । ततस्तमवेक्ष्योत्तिष्ठेरन्पथग्धना भवेयुः । ११५ पू. विचि.४६,४८; स्मृचि.१८ विधिरा (विधिना); सवि.२७२ प्रथमपादः; चन्द्र.३७ लाभमशक्तोऽ (र्लोभम
अप.२।२५९ शक्त्या) पू.वीमि. व्यकवत् । व्यप्र.२९९ पू. व्यम.८८ (संभय च); व्यप्र.२९७, व्यउ.८१ व्यम.८८% विता. अशक्तो (घशक्तो); विता.५८९, राको.४८१, सेतु.१४२ ५८२, सेतु.१४०% समु.९०. प.: १४४, समु.९१.९९ लाभ (लोभ); विच.९७ (१)नासं.४।२, नास्मृ.६।२; अभा.८ अप.२।२५९ विन्य.३५ पू.
उत्तरार्थे (आधारभूताः प्रक्षेपा उत्तिष्ठरंस्ततोऽशत:); म्यक. (१) नासं.४।१; नास्मृ.६।१; अपु.२५३।१५ स्मृतं १३८ पस्तेनो... तः (प उत्तिष्ठेरंस्ततोऽशतः); स्मृच.१८४ (विदुः); अभा.८४; अप.२।२५९व्यक.१३८, स्मृच.३; ब्यकवत् ; बिर.१११ व्यकवत् । नृप्र.२४, सवि.२०१६ विर.१११, पमा.३०२, नृप्र.२४; सवि.२७१ तत्संभूय समु.९० व्यकवत् .