________________
संभूयसमुत्थानम्
७७९
(१) इदानीं दण्डपारुष्यसामान्यात् साहसव्यवहार- दाने हि प्रतिषेधात् । तथा च गौतमः----'प्रातिभाव्यमाह-तारिक इति । तारिकस्य स्थल निमित्तराजभाव्य- वणिक्शुल्कमद्यातदण्डा न पुत्रानध्यावहे युरिति । ऋणशुल्कग्रहणे ब्राह्मण्यदर्पाच्च योग्यप्रातिवेश्यब्राह्मणा- वच्च धनसंबन्धोऽपीति तदभाक्त्वमेव युक्तमित्याशङ्कानिमन्त्रणे दशपणो दण्डः । ब्राह्मणग्रहणं च गुणार्थत्वात् निवृत्त्यर्थमेतत् । स्पष्टमन्यत् । विश्व.२।२६८ सर्षत्रैवर्णिकार्थम् । दर्पकृतत्वाच्चैवमादेः साहसत्वम् । (२) यदा संभूयकारिणां मध्ये यः कश्चिद्देशान्तरगतो
विश्व.२।२२८ मृतस्तदा तदीयमंशं दायादाः पुत्राद्यपत्यवर्गो, बान्धवा (२) अपि च । शुल्कं हि द्विविध स्थल जलजं च। मातृपक्षा मातुलाद्याः, ज्ञातयोऽपत्यवर्गव्यतिरिक्ताः तत्र स्थलज 'अर्थप्रक्षेपणाद्विशं भागं शुल्कं नृपो हरेदि- सपिण्डा वा, आगताः संभय व्यवहारिणो ये देशान्तत्यत्रोक्तम् । जलजं तु मानवेऽभिहितम् । तीर्यतेऽनेनेति रादागतास्ते वा गृह्णीयुः। तरिः नावादिः तजन्यशुल्केऽधिकृतस्तरिकः । स यदा तैर्विना दायादाद्यभावे राजा गृह्णीयात् । वाशब्देन स्थलोद्भवं शुल्कं गह्नाति तदा दशपणान् दण्डनीयः। वेशो च दायादादीनां वैकल्पिकमधिकारं दर्शयति । पौर्वावेश्म, प्रतिवेश इति स्ववेश्माभिमुखं स्ववेश्मपार्श्वस्थं पर्यनियमस्तु 'पत्नी दुहितर' इत्यादिना प्रतिपादित एवाचोच्यते, तत्र भवाः प्रातिवेश्याः ब्राह्मणाश्च ते प्राति- त्रापि वेदितव्यः । शिष्यसब्रह्मचारिब्राह्मणनिषेधो वणिवेश्याश्च ब्राह्मणप्रातिवेश्याः,तेषां श्रुतवृत्तसंपूर्णानां श्राद्धा- क्प्राप्तिश्च वचनप्रयोजनम् । वणिजामपि मध्ये यः दिषु विभवे सत्य निमन्त्रणे एतदेव दशपणात्मकं दण्डनं पिण्डदानर्णदानादिसमर्थः स गृह्णीयात् । सामर्थ्याविशेषे वेदितव्यम् ।
मिता. सर्वे वणिजः संसष्टिनो विभज्य गृह्णीयुः । तेपामायभावे (३) समीपगृहस्वामिनां निमन्त्रणाकरणे ब्राह्मणो दश. दशवर्ष दायादाद्यागमनं प्रतीक्ष्यानागतेषु स्वयमेव पणानित्येव दाप्यः । अप. राजा गृह्णीयात् ।
मिता. (४) शुल्कमप्रयच्छतो वणिज इव असमुचितं शुल्क (३) दायादाः पुत्रा गृह्णीयुः। तदभावे बान्धवाः गृह्णतोऽपि राजाधिकृतस्य दण्ड इत्यभिदधानस्तत्तुल्याप- संबन्धिनः पत्नी दुहितर इत्याद्याः । तेषामभावे ज्ञातयः राधेऽपि दण्डमाह-तरिक इति। प्रतिवेशः स्ववेश्मसंनि- समानोदकाः । तेषामभावे संभूयकारिणस्तेन सहाहितं वेश्म तत्रस्था ये ब्राह्मणास्तान निमन्त्रणकार्येऽपि गताः । तदभावे नृपः । संभूयकारिणां द्रव्याधिकारित्व, निमन्त्रयन् दशपणमितमेव दण्डं दाप्यः। चकारेण प्राप्त्यर्थं वचनम् । अन्यैस्तु 'पत्नी दुहितर' इत्यायुक्ततदीयनिमन्त्रण स्वीकुर्वन्निति समुच्चीयते। वीमि. मनूद्यते ।
अप. संभूयकुर्वतामन्यतमस्य देशान्तरमरणे तद्व्याधिकारनिरूपणम् (४) वाशब्देन विकल्पः पौर्वापर्य च समुच्चीयते । देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।
+वीमि. . ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ।।
लाभशन्यजिह्माशक्तानां विधिः । वणिजां संभूयकारिणा(१) अथ किं संभूय व्यवहरतामन्यतरविपत्तौ तदी
मृत्विकर्षकादावतिदेशः । यं द्रव्यमन्यैर्वणिग्भिग्रहीतव्यम् । नेत्युच्यते । किं तर्हि 'जिलं त्यजेयुनिर्लाभमशक्तोऽन्येन कारयेत् । देशान्तरगत इति । देशान्तरगते प्रेते आयव्ययविशुद्धं अनेन विधिराख्यात ऋत्विकर्षककर्मिणाम् । तदीयमंश यथाविभजमानं रिक्थिनोऽन्ये गृह्णीयुः। तद. (१)संभय च प्रवृत्तानां स्वामिकर्मकरादीनामन्योन्यमयं भावे तु राजा गह्णीयात् । किमर्थ पुनरिदमुच्यते । ऋण---
+शेष मितावत् । (१) यास्मृ.२१२६४; अपु.२५८१५३: विश्वका गता (गते); मिता.; अप. द्रव्यं (धन); स्मृचि.१८ द्रव्यं (१) यास्मृ.२।२६५, अपु.२५८।५४ ला (लों); विश्व. (तस्य) उत्तराधे (शातयो वा हरेयुस्तेऽवनतास्तविना नृपः); २।२६९ राख्यात (ना ख्यात); मिता.; अप.; व्यक. वीमि. विता.५८६ कमेण मनुः; समु.९१ विश्ववत् . । १३९ पू.:१४० कमि (कर्म); स्मृच.१८५प्रथमपादः, विर...