________________
व्यवहारकाण्डम्
अप,
. (२) किं च । तेषां संभूय प्रचरतां मध्ये पण्यमिद- ङ्गादि । विक्रीतमपि राजगामि न केतृगामि । :: मित्थं न व्यवहर्तव्यमिति प्रतिषिद्धमाचरता यन्नाशित
+अप मनादिष्टमननुज्ञातं वा कुर्वाणेन, तथा प्रमादात्प्रज्ञाहीन- __(४) केचित्तु राज्ञा भागो न ग्राह्यः, किंतु पण्यमेव सया वा येन यन्नाशितं स तत्पण्यं वणिग्भ्यो दद्यात् । यः | तन्मल्यं वा संपूर्ण राज्ञा ग्राह्यमित्याहुः। +वीमि. पुनस्तेषां मध्ये चौरराजादिजनितायसनात्पण्यं पालयति | 'मिथ्या वदम्परीमाणं शुल्कस्थानादपासरन् । स तस्माद्रक्षितात्पण्याद्दशममंशं लभते। मिता. दाप्यस्त्वष्टगुणं यश्च स व्याजक्रयविक्रयी॥
(३) येन तु परिरक्षितं स तस्य दशममंशमधिकं (१) राजभाव्यशुल्कनिमित्तं च पण्यद्रव्यादेःभजेत । xअप. मिथ्येत्यादि ।
विश्व.२।२६७ (४) तत्स एको दद्यात्, यश्च समुदायान्तर्गतः । (२) यः पुनर्वणिक् शुल्कवञ्चनार्थ पण्यपरिमाणं आद्यचकारेण यदि सर्वेषामेव प्रमादेन नाशितं तदा । निकुते, शुल्कग्रहणस्थानाद्वाऽपसरति, यश्चास्येदमस्येदं अंशक्रमेणैव क्षयः कल्पनीयो यथांशत इति । द्वितीय- वेत्येवं विवादास्पदीभूतं पण्यं क्रीणाति विक्रीणीते वा चकारेण रक्षितुर्मरणे तत्पुत्रो दशमांशं लभत इति समुच्ची- ते सर्वे पण्यादष्टगुणं दण्डनीयाः ।
मिता. यते।
(३) वणिक्शुल्कादष्टगुणं दण्डयः । यश्च सब्याजी पण्ये राजभाव्यशुल्कादि निरूपणम् । राज्ञोऽतिक्रमे दण्डश्च। शौल्किकप्रतारणवन्तौ क्रयविक्रयौ करोति, सोऽपि शुल्काअर्घप्रक्षेपणादिशं भागं शुल्कं नृपो हरेत् । दष्टगुणं दण्ड्यः । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत्॥ (४) इदं मयाऽत्र स्थाप्यते न तु क्रीयते विक्रीयत
(१) इदानीं राजभाव्यं निरूपयति-अर्घप्रक्षेपणादि- इति वञ्चयित्वा क्रयविक्रयकारी च वणिक् पण्यादष्टगुणं ति । योऽधों राज्ञा प्रक्षिप्तः स्थापितः, तत एवार्घस्थाप- दण्डं दाप्यः ।
+वीमि. नाद् विक्रीतानां विंशतिभागो राजभाव्यः शुल्कः केतृ- तरिकेण स्थलजशुल्कमहणे कृते, योग्यनिकटब्राह्मणाऽनिमन्त्रणे विक्रेतृभ्यामुभाभ्यामन्योन्यमिच्छयान्यतरेण वा देयः ।
• च दण्डः .... .... यच्च राज्ञा व्यासिद्धं राजयोग्यं च हस्त्यादिद्रव्यं राज. तेरिकः स्थलजं शुल्कं गृहन् दाप्यः पणान्दश । न्यनावेद्यानाख्याय विक्रीतं तद् राजगाम्येव सर्वमित्यव- ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे । सेयम्।
विश्व.२२६६ (२) इयतः पण्यस्येयन्मूल्यमित्यर्घस्तस्य प्रक्षेपणात् + शेषं मितावत् । राजतो निरूपणाद्धतीरसौ मूल्याविंशतितममंशं शुल्का) x अयं श्लोकः विश्वरूपाचार्यमते दण्डपारुष्यप्रकरणे साहसगृह्णीयात् । यत्पुना सिद्धमन्यत्र न विक्रेयमिति राज्ञा विषयः। दण्डविवेककारेणापि साहसे एव निविष्टः । तदेव प्रतिषिद्धं यच्च राजयोग्यं मणिमाणिक्याद्यप्रतिषिद्धमपि युक्तम् । तद्राशेऽनिवेद्य लाभलोभन विक्रीतं चेद्राजगामि मल्य- (१) यास्मृ.२।२६२, अपु.२५८१५२ दपासरन् दान निरपेक्षं तत्सर्व पण्यं राजाऽपहरेदित्यर्थः ।
(दपक्रमन् ); विश्व.२।२६७ सरन् (क्रमन्); मिता.; अप.;
विर.२९८ अपुवत् ; विचि.१२६ विश्ववत्, सवि.४.९५, मिता.
नारदः, वीमि. स्त्व (श्चा); विता.५८५, सेतु.२३१,३२१ (३) पण्यस्यार्घप्रक्षेपणान्मूल्यात् । राजयोग्यं गजतुर
• विश्ववत् ; समु.९१ विश्ववत् . .
(२) यास्मृ.२२६३, अपु.२५८।२० दाप्यः (दण्ड्यः ); x शेषं मितावत् ।
विश्व.२१२२८ तरि (तारि) ह्मण (मणः); मिताः; अप. (१) यास्मृ.२।२६१; अपु.२५८५१ अर्व (अर्थ); विश्व. णप्राति (णः प्रति); दवि.३०७ स्थलजं (स्थानिक) (ब्राह्मणा२।२६६ द्विशं भागं शुल्क (च्छुल्क विशद्भाग); मिता.; अप. प्रातिवेश्यांश्च तद्वदेवानिमन्त्रयन्); सवि.४९५ कः (ते) वीमि. विता.५८५; समु.९१.
...नारदः; वीमि.; विता.५८६, राकौ.४८१ समु.९१, :