________________
संभूयसमुत्थानम्
w७
मानो यदि नाङ्गीकुर्याद्याजकत्वं अदुष्टमे भिरेव दोषैरना- | स्पष्टमन्यत् ।
विश्व.२।२६४ फ्रान्तं याज्यं शक्तं विद्वत्तया च, तादृशे त्यागे तयोः । (२) संभयसमुत्थानं नाम विवादपदमिदानीशतं दण्डः । ऋत्विक शतं दाप्यो याज्यं त्यजन् याज्य मभिधीयते - समवायेनेति । सर्वे वयमिदं कर्म ऋत्विजम् । न केवलमयमृत्विग्याजकधर्मः, शिष्याचार्य | मिलिताः कुर्म इत्येवंरुपा संप्रतिपत्तिः समवायः, तेन योरपि । तथा च गौतमः 'अज्ञानादनध्यापनादृत्वि- ये वणिङ्नटनर्तकप्रभतयो लाभलिप्सवः प्रातिस्विकं कर्म गाचायौँ पतनीयसेवायां च हेयावन्यत्र हानात्पतति' | कुर्वते तेषां लाभालाभावुपचयापचयौ यथाद्रव्य येन इति (गौध.२१।१२-१३) । दातृसंप्रदानयोरपि प्रतिग्रहे यावद्धनं पण्यग्रहणाद्यर्थ दत्तं तदनुसारेगावसे यौ। यद्वा । केचिद्धर्ममिममिच्छन्ति ।
xमेधा. प्रधानगुणभावपर्यालोचनयाऽस्य भागद्वयमस्यैको भाग (२) प्रसंगादेतदुक्तम् ।।
गोरा. इत्येवंरूपया संविदा समयेन यथा संप्रतिपन्नौ तथा (३) ऋत्विजमित्यादि संविद्यतिक्रमशेषभूतमप्यत्र वेदितव्यौ ।
मिता. राशाप्यत्विङ्न त्याज्य इति दर्शयितुं राजधर्मषूक्तम् । (३) समवायो मेलकः समूह इति यावत् | xअर. ऋत्विजं परंपरयायातम् । शतं पणाः । पुनश्च पूर्ववत् (४) समवायेन मूलद्रव्यसंसगेंग । Xस्मृच.१८५ परिग्रह इत्यपि ग्राह्यम् ।
मवि. (५) यथाद्रव्यं समवायेन येन तेन स्वस्वद्रव्यानु(४) द्विशतैकशतदण्डयोः कामाकामकृतधनवत्ताधन- | सारेण यथा वा संविदा समवायेन । +विर.११२ पत्ताभ्यां व्यवस्था ।
. विर.१२२ (६) अव्यवस्थायां मूलधनानुसारेण वृद्धिश्चयो । (५) शतमिति कर्तभेदविवक्षया वीप्सा । मच. व्यवस्थायां तु व्यवस्थानुसारेणैव तावित्यर्थः।। (६) प्रकीर्णकाख्यमनुद्दिष्टमपि स्मृत्यन्तरप्रसिद्ध व्यव.
विचि.४५ हारपदं प्रस्तौति-ऋत्विजं यस्त्यजेदिति । कर्मणि यज्ञ- । (७) न त्वेकस्य कुशलत्वादिना विशेषव्यवस्था विना कर्मणि शक्तमिति ऋत्विग्विशेषणम् । अदुष्टमिति | आधिक्यं लाभे उपक्षये च न्यूनता। चन्द्र.३६ याज्यविशेषणम् ।
नन्द.| अन्यतमेन निषिद्धाननुमतकरणे प्रनादनाशने आपत्कृतरक्षणे च याज्ञवल्क्यः
विधिः - संभूयकारिणां वणिजां लाभालाभव्यवस्था प्रतिषिद्धमनादिष्टं प्रमादाद्यच्च नाशितम् । सेमवायेन वणिजां लाभार्थ कर्म कुर्वताम् । स तद्दद्याद्विप्लवाच्च रक्षिता दशमांशभाक् ॥ लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ॥ (१) एवं कृतसमयानां व्यवहारापेतं स्वाच्छन्द्यात्
(१) वाणिज्यप्रसङ्गात् संभूयोत्थानमाह--समवाये -प्रतिपिद्धमित्यादि । प्रतिषिद्धमनादिष्टमन्यैर्वगिनेति । सर्व लाभमेकीकृत्य यथाद्रव्यं विभागः कार्यः, भिरननुष्ठितमिति शेषः। किश्च प्रमादाद् यच्च नाशितं, लाभस्य मूल्यानुसारित्वात् । कमांपेक्षया वा यथा स तद् दद्यात् । अस्यान पेशयैव । विप्लवात्त रक्षिता संवित् परिभाषा अन्योन्यमाकृता मर्यादा कृतेत्यर्थः ।
दशमांशभाग । रक्षितद्रव्याद् रक्षिता लाभाद् दशमांश x गोरा., ममु., भाच. मेधावत् ।
प्राप्नुयादित्यर्थः।
विश्व.२।२६५ (१) यास्मृ.२।२५९, अपु.२५८१४९; विश्व. * व मि. मितावत् । ४ शेषं भितावत् । २।२६४ कृती (कृता); मिता.; अप.; व्यक.१३८, स्मृच. + शेष मिताक्षरैवोद्धता। १८५; विर.११२: पमा.३०३; विचि.४५, स्मृचि.१७; (१) यास्मृ.२१२६०; अपु.२५८।५० विश्व. नृप्र.२४ वाये (भागे) वणिजां (वाणिज्य); चन्द्र.३६ संविदा २२२६५, मिता. दश (दश); अप.पक.१३९ मितावत् । कृती (समुदाहृतौ); वीनिः; न्यप्र.२९९; म्यउ.८१ यथाद्र विर.११४; स्मृचि.१७; वीमि. मितावत् ; व्यप्र.३०० (तथाद्र); विता.५८३, राको.४८१ सेतु.१४०; समु.९०; मितावत् ; न्यउ.८३; न्यम.८८; विता.५८९, राको, विम्य.३४ संविदा कृतौ (समुदाहृतम् ).
४८१ सेतु.१४१७ समु.९१ मितावत् .