________________
ध्यवहारकाण्डम्
नापि वचनं यदशादीहरभागनियमः स्यादतः 'समं (२) एकीभूय गृहनिर्वर्तनादीनि स्वकार्याणि स्थपतियादश्रतत्वादिति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानु- वर्धकिसूत्रधारादिभिः मनुष्यैः संपादयद्भिरनेन युक्त रूपेण चांशभाक्त्वमिति युक्तम् । अत्रोच्यते । ज्योति- विधानाश्रयेण विज्ञानव्यापाराद्यपेक्षया भागकल्पना ष्टोमप्रकृति के द्वादशाहेऽधिनस्तृतीयिनः पादिनः इति / कार्या ।
गोरा. सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योति- | (३) स्वानि कर्माणि यजमानव्यतिरिक्तानीति शेषः। ष्टोमे अर्धतृतीयचतुर्थाशभाक्त्वं मैत्रावरुणादीनां न अंशप्रकल्पना च तस्य द्वादशशतं दक्षिणेत्येवं स्यात् , अतो वैदिकार्द्धिप्रभृतिसमाख्याबलात्यागुक्तोऽश- क्रतुसंबन्धिमात्रतया विहितायां दक्षिणायामेव । न तु नियमोऽवकल्प्यत इति निरवद्यम् । +मिता.२।२६५ / 'रथमध्वर्यवे निविदावरमश्वं होत्रे ब्रह्मणेऽश्वमाधाने
(३) द्वितीयमुदाहरति-सर्वेषामिति । मवि. सुब्रह्मण्याय सोमक्रये शकटम्' इत्येवं ऋत्विग्विशेष(४)मिता.टीका-द्वादशाहे दीक्षाक्रमवाक्ये अध्वर्यगह- संबन्धित्वेन विहितायां श्रुतिविरोधापत्तेः । पति दीवयित्वा ब्रह्मागं दीशयति । तत उद्गातारं ततो
स्मृच.१७८ होतारं ततस्तं प्रतिप्रस्थाता दीक्षयित्वा अर्धिनो दीक्षयति । ऋत्विग्याज्ययोरन्यतरेणान्यतरस्य त्यागे व्यवस्था ततस्तं नेटा दीक्षयित्वा तृतीयिनो दीशयति । ततस्तमुन्नेता ऋत्विज यस्त्यजेद्याज्यो याज्यं चत्विक्त्यजेद्यदि । दीक्षयित्वा पादिनो दीक्षयति इत्येवंविधाऽादि- शक्तं कर्मण्यदु, च तयोर्दण्डः शतं शतम् ।। समाख्या श्रूयते । अतस्तद्वशात् ब्राह्मणाच्छंसिप्रभृतीनां (१) यज्ञे कर्मकर ऋत्विग्धोतोद्गात्रादिः। यद्यपि वरतदनुरूपो विभागो द्वादशाहप्रकृतौ ज्योतिष्टोमेऽध्यवसी- णोत्तरकालमाप्रयोगसमाप्तेस्तद्यपदेशस्तथाप्यत्र प्रारब्धयत इति ।
सुयो.।२६५ कर्मगोरितरेतरत्यागे विधिरयम् । किं तर्हि प्राग्वरणात् । विजां संभूपसमुत्थानस्य स्थापत्यादावतिदेशः भूतपूर्वगत्या ऋत्विग्व्यवहारः, यः प्रयोगान्तरे वृतः स 'संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः। एव शक्तः प्रयोगान्तरेऽपि वरितव्यः । न केवलं पूर्वअनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ वृतस्यायं न्यायः किं तर्हि, तत्पित्रादिभिरपि । तथा हि
(१) यथा यज्ञे यो बहुनि कर्मणि कायक्लेशकरणे 'पूर्वो जुष्टः स्वयंवृत' इति नारदः । न चायमैकपुरुषिको विद्वत्तातिशयसाध्ये च नियुक्तो, भूयसी दक्षिणां लभते, नियमः । किं तर्हि कुलधर्मोऽयम् । तथा च महाभारते न्यूनकर्मकारी तु न्यूनां तद्वलौकिकेषु गृहचैत्यादिकारिषु | संवर्तमरुत्तीयेषु प्रपञ्चितं तेन, यत्कुसाः पित्रादिभिसंभूव संहत्य वर्धकिस्थपतिसूत्रधारादिषु स्वसमयप्रसिद्धो ऋत्विजो वृतास्त एव वरीतव्याः। याजकानामप्येष एव यावानंशः सूत्रधारस्य, यावान्स्थपतेः तत्रानेन विधि- विधिस्तैरपि ते याजनीयाः । ऋत्विज कृतात्विज्यं तत्कुयोगेन विधिदिकोऽर्थस्तत्प्रसिद्धा व्यवस्था, विधियोगः | लीनं वाऽन्यं यो न वृणीत यियक्षुः अपि त्वन्यं याजकवैदिक्या यज्ञगतया व्यवस्थयेत्यर्थः । एवं नाटकादि- मर्पयेत् शक्तं कर्मणि यज्ञे प्रयोगज्ञमदुष्टमभिशंसनाप्रेक्षायां नर्तनगायनवादकेषु भागप्रक्लतिः । यद्यपि सर्वे | ङ्गवैकल्यादिभिदोषैरयुक्तम् । एवमीदृश एवविंगर्थ्यविद्वांसः सर्वकर्मानुष्ठानशक्ताश्च, तथापि कर्मानुरूप्येण भागोन पुरुषानुरूप्येण इति संभूयसमुत्थानम् । *मेधा. *पमा., भ्यप्र. स्मृचबत् ।
(१) मस्मृ.८।३८८, अप.२।२६५, ब्यक.१४३ याज्यं +गोरा., ब्यक., मवि., स्मृच., ममु., विर., पमा., विचि., सवि., मच., व्यप्र., व्यउ., विता., नन्द, मितावत् ।
चत्विं (याज्यमृत्वि) शतं शतम् (श्रुतः शतम् ); विर.१२२ * मवि., ममु., मच., नन्द. मेधावत् ।
याज्यं चत्विं (याज्यमृत्वि) यदि (यदा); विचि.५२ याज्यं
चत्विं (याज्यमृत्वि) दण्डः (दण्ड):१८२ यः (तु); व्यप्र. (१) मस्मृ.८।२११; व्यक.१४१ विधि (क्रम); स्मृच. १८. विधि (कर्म); पमा.३०६, नृप्र.२६, न्यप्र.३०१
३०३ याज्यं चत्विं (याज्यमृत्वि); व्यउ.८४ व्यप्रवत् । समु. मचबत् ; व्यङ.८३ रहस्पतिम समु.१२.
९२ म्यप्रवत् । विव्य.५५ यः (तु) याज्यं चरिव (याज्यमृत्वि) १वनि कर्माणि.
नारद:.