________________
संभूयसमुत्थानम्
तेन स्तोत्रदक्षिणा स्तोत्रकारिण एव छन्दोगा भजेरन् । । विधिरुक्तः । प्रधानदक्षिणानां सामान्यतः श्रुतानामिदानीं
xस्मृच.१८७ । विभागमाह-सर्वेषामिति । सर्वेषामृत्विजां ये मुख्यास्तेरथं हरेत चाध्वर्युब्रह्माधाने च वाजिनम् । र्धिनः। यावती तस्मिन्क्रती सामस्त्येन दक्षिणा आम्नाता होता चाऽपि हरेदश्वमुग्दाता चाप्यनः क्रये॥ तस्यास्तेऽद्धिनोऽर्द्धहराः । सोमयागेषु हि षोडशार्वजः : (१) रथमध्वर्युराधाने हरेद् ब्रह्मा च वाजिनं वेगवन्त- तत्र चत्वारो मुख्या होताध्वर्युब्रह्मोद्गातेति । तेषामध, मश्वं होता वा अश्वं वृषमन्यं वा, कासुचिच्छाखास्वाधान तस्य द्वादशशतं दक्षिणेति ततोऽध षट्पञ्चाशत् । तदर्ध. एता दक्षिणाः । अतः सोमक्रये यच्छकटं तदुद्गातुः। तत्र । नाऽष्टाविंशत्याऽर्धिनस्तद्वन्तोऽपरे, येषां ततोऽनन्तरं वरणशकटेऽन्यतरोऽनड्वान् युक्तः स्यात् । अन्यतरो वियुक्त माम्नातं मैत्रावरुणप्रतिप्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारः । इत्यपि पठ्यते । तेन च सोमः क्रीत उपाहियते । अन्ये तृतीयिनः तृतीयांशाः। अंशशब्दोऽर्धशब्देन समानार्थः । त्वपूर्वमन आहुर्न सोमापाहरणार्थ, न हि क्रयेण शक्यते अर्धशब्दश्च नावश्यं समप्रविभाग एव किञ्चिन्यूनेऽधिविशेषयितुम् ।
मेधा. केऽपि सामीप्येन वर्तते । तेन तृतीयो भागः षट्पञ्चा(२) आद्यमुदाहरति रथमिति । आधाने अग्न्या- शतः षोडश गृह्यन्ते । एकैकस्य चतस्रो भवन्ति । समस्तधाने। अश्वं होता ज्योतिष्टोमे । क्रये सोमक्रये। तृतीयं भागं प्रयच्छन्ति, षट्पञ्चाशतो तृतीयं च होतुर
मवि. च्छावाकः । अध्वयोंर्नेष्टा । ब्रह्मणोऽमीत् उद्गातुः प्रति(३) निविद्वरं निविच्छंसन् लब्धं वरं उद्गातृ- हर्ता । ये च पादिनस्ते चतुर्थ भागं कर्मणः कुर्वन्तीति शब्देनोद्गातृगणमध्यस्थः सुब्रह्मण्यो गृह्यत इति मदन. पादिनः । चतुर्थे च स्थाने मैत्रावरुणस्थानान्ते चतुरत्ने।
व्यप्र.३०१ शाः । द्वादशसमुदाये पूर्ववत् । एवं 'तं शतेन सर्वेषामधिनो मुख्यास्तदर्धेनाधिनोऽपरे। दीक्षयन्ती'त्यत्रापि क्लूप्तिः कर्तव्या। अधिनो दीक्षयति तृतीयिनस्तृतीयांशाश्चतुर्थांशास्तु पादिनः ॥ पादिनो दीक्षयतीत्येवमादिभिः शब्दैः तत्र द्वादशक्रम(१) एवं तावत्पुरुषविशेषसंयोगिनीनामङ्गदक्षिणानां विधिरेव । अन्यत्र श्रतो व्यवहार इहापि तयैव रीत्या
कृत इति ।
मेधा. " सवि. स्मृचवत् !
(२) अस्यायमर्थः । ज्योतिष्टोमेन शतेन दीक्षय
न्तीति वचनेन गवां शतमृत्विगानतिरूपे दक्षिणाकार्ये + गोरा., ममु., विर., विचि., मच., भाच. मेधावत् ।
विनियुक्तम् । ऋत्विजश्च होत्रादयः षोडश । तत्र कस्य (१) मस्मृ.८१२०९ चापि (वापि); अप.२।२६५ त चा (दथा) बृहस्पतिः; व्यक.१४१ अपवत् , मनुबृहस्पती;
कियानंश इत्यपेक्षायामिदमुच्यते । सर्वेषां होत्रादीनां स्मृच.१८७ चापि हरेदश्व (निविद्वरं चाश्व); विर.१२० ।
षोडशविजां मध्ये ये मुख्याश्चत्वारो होत्रध्वर्युब्रह्मोद्गाअपवत् , मनुविष्णू ; पमा.३०७ चाधव (वाध्व) चाऽपि तारः ते गोशतस्यार्धिनः सर्वेषां भागपुरणोपपत्तिवशा(वाऽपि); विचि.५० अपवत् नृप्र.२६ स्मृचवत् ; व्यप्र.३०१ दष्टाचत्वारिंशद्रपार्धनार्धभाजः । अपरे मैत्रावरुणप्रतित चा (दथा) शेषं स्मृचवत् , मनुबृहस्पती; समु.९२. प्रस्थातृब्राह्मणाच्छंसिप्रस्तोतारस्तदर्धेन तस्य मुख्यांश
(२) मस्मृ.८।२१० शास्तु (शाश्च); मिता.२१२६५ स्यार्धेन चतुर्विंशतिरूपेणाधभाजः । ये पुनस्तृतीयिनः मस्मृवत् ; अप.२।२६५ परे (धिनः ) शास्तु (शाश्च ); अच्छावाकनेष्टामीध्रप्रतिहारस्ते तृतीयिनो मुख्यस्यांव्यक.१४० मनुबृहस्पती; स्मृच.१८७; विर.११८ परे शस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु (र्षिनः); पना.३०७; विचि.४९ तद ...ऽपरे (द्वियीयास्तु
पादिनः ग्रावस्तुदुन्नेतृपोतृसुब्रह्मण्यास्ते मुख्यभागस्य तदर्धिनः) द्वितीयाधे (तृतीथिनस्तृतीयास्तु चतुर्थाश्चैकपादिनः);
यश्चतुर्थाशो द्वादशगोरूपस्तद्भाजः । ननु कथमयमंशनृप्र.२६, सवि.२ ७४; वीमि.२।२६५ विचिवत् ; व्यप्र. ३०१. मस्मृवत् ; व्यउ.८३ (=); विता.५९० यिनः (यन)
नियमो घटते, न तावदत्र समयो नापि द्रव्यसमवायो मनुवृहस्पती; समु.१२.
ण्य. का.९८
१ तास्तृती.