________________
संभूयसमुत्थानम्
बृहस्पतिसवनवर्ज बृहस्पतिसवनमपहाय, प्रतिसवनं सवने (२) तथेति कर्मानुसारेण दक्षिणां गृह्णीयरित्यर्थः । सवने, दक्षिणा दीयन्ते हि । तेनाहर्गणदक्षिणा व्याख्याता ।
पमा.३०६ इति । उक्तरीत्या याजककार्येष्वहीनयज्ञेष्वपि दक्षिणा- वृतेन ऋत्विजा कर्मासमापने व्यवस्था नयनानुरोधेन याजकांशाः कल्प्याः ।
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । सन्नानामिति । व्याधितानां भृतकानां कर्म,आ दशाहो- तस्य कर्मानुरूपेण देयोंऽशः सह कर्तृभिः ।। रात्रात् , शेषभृताः अवशिष्टा भृतकाः, कुर्यः । अन्ये (१) संभूयसमुत्थानस्य प्रक्रमोऽयम् । तत्र वैदिकं वा स्वप्रत्ययाः स्वाभिमताः, कुर्युः।
तावत्संभूयकार्यमुदाहरति । यज्ञो ज्योतिष्टोमादिः । तत्र . कर्मणीति । यज्ञकर्मणि, असमाप्ते तु, यजमानः यागरूपानेकाङ्गकर्मनिर्वर्तनार्थमृत्विग्वृतस्त्वया ममेदं सीदेत् व्याधितो भवेच्चेत् , ऋत्विजः, कर्म समापय्य, हौत्रं कर्तव्यमाध्वर्यवमौद्गात्रं चेति श्रौतेन विधिनाऽनुष्ठेयदक्षिणां तदर्थी हरेयुः । .
मित्युपगमश्च प्रवर्तितः । कथंचिदपाटवादिना सामिकृतं असमाप्ते विति । कर्मणि असमाप्ते, याज्यं यज- यत्परिहापयेत्त्यजेत् तदानीं तस्य देयो दक्षिणांशः कर्मानुमानं त्यजतः याजकस्य, याजकं त्यजतः याज्यस्य वा, ' रूपेण, यावती तस्मिन् ऋतौ दक्षिणा तां निरूप्य चतुर्थे पूर्वः साहसदण्डः।
भागे कर्मणः कृते चतुर्थः तृतीये तृतीय इत्येतदानुरूप्यं, विधिशेषं श्लोकाभ्यां वदन्नध्यायमुपसंहरति-अना- सह कर्तृभिः कर्तारः तत्पुरुषाः प्रधानविजां होत्रोद्गाहिताग्निरिति । शतं गावो यस्य स शतगुः । शतगुरना- त्रादीनां प्रस्तोतृमैत्रावरुणप्रभृतयः। मेधा. हितामिः शतगवधनः सन्नप्यकृताग्न्याधानः, सहस्रगुर- (२) परिहापयेत् व्याध्यादिना न समापयेत् । सह यज्वा च सहस्रगवधनः सन्नप्यकृतयज्ञः, सुरापः मद्यपः, कर्तभिरन्यैस्तत्स्थानपूरणाय स्थितैः। मवि. वृषलीभर्ता, ब्रह्महा,गुरुतल्पगः गुरुपत्नीगामी, असत्प्र- (३) स्वकीयकर्मकलापांशकर्तुः कृतानुसारेण भागो देय तिग्रहे युक्तः असतः पापिष्ठजनात् प्रतिषिद्धद्रव्यस्य इत्याह मनु:-ऋत्विगिति । सह कर्तृभिः संभूयकारिभिरिवा प्रतिग्रहे युक्तः आसक्तः, स्तेनः, कुत्सितयाजकः त्यर्थः। यद्वा कर्तुभिः सह देयो दक्षिणादानकाले देयो निन्दितान् यो याजयति स च, त्यक्तुमदोषः त्यागे पजमानेनेत्यर्थः। अथवा कर्मणि ऋत्विक्परित्यक्तांशदोषानुत्पादकः संसर्गानह इत्यर्थः । कस्माद् , अन्योन्यं कर्तभिः सह देय इत्यर्थः। एतदुक्तं भवति । स्वकर्मेककर्मसंकरनिश्चयात् कर्मदोषनिश्चयात् । श्रीम. देशकर्तुर्या दक्षिणा तां तस्य चैकदेशान्तरकर्तुश्च दक्षिणामनुः
काले संभूयकारिसंघो यजमानो वा तत्तत्कर्मानुसारेणाऋत्विजां संभूय क्रियास्वरूपम्
पयेदिति।
+स्मृच.१८८ ऋत्विजः समवेतास्तु यथा सत्रे निमन्त्रिताः। (४) यज्ञे कृतवरण ऋत्विक् यदि किंचित्कर्म कृत्वा
र्म गृहीयुदक्षिणां तथा ॥ व्याध्यादिना कर्म त्यजति तदा तस्येतरविंग्भिः पर्यालोच्य (१) अत्र सत्रशब्दो यज्ञमात्रविवक्षया प्रयुक्तो न कृतानुसारेण दक्षिणांशो देयः ।
ममु. पुनः सत्राख्ययज्ञविशेषविवक्षया। तत्र यजमानानामेव
x गोरा.व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् । कर्तत्वेन ऋत्विजामसंभवात्तेन सोमयागादावनेन वचनेन
___+पमा., सवि., व्यप्र., व्यउ., विता. स्मृचवत् । व्यापारलाभावुक्तौ।
xस्मृच.१८७
___ * विर., विचि., मच. वाक्याथों ममुवत् ।
(१) मस्मृ.८।२०६; अप.२०२६५, व्यक.१४० देयों... ४ व्यप्र., व्यउ., विता, स्मृचवत् ।
5 शः (देया तु); स्मृच.१८८ हाप (भाव); विर.११८ (१) स्मृच.१८७ थाई तत् (थार्हतः); पमा.३०६ तत् रूपेण (सारण); पमा.३०८; विचि.४८; सवि.२७४ वृतो (ते); नृप्र.२६, सवि.२७३ स्मृचवत् ; व्यप्र.३०१, व्यउ. | मृतो); व्यप्र.३०२, व्यउ.८३; विता.५९२ कर्मा (कार्या); ८३; विता,५९० निम (निय); समु.९२ स्मृचवत्,
समु.९२.