SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ७०२ व्यवहारकाण्ड प्रक्रान्ते तु कर्मणि स्वस्थस्यापकामतो द्वादश- प्रतिपुरुषोपस्थितौ, समग्रं पूर्ण , अंशं दद्युः । संसिद्धे पणो दण्डः । न च प्राकाम्यमपक्रमणे। त्विति । उद्धतपण्ये संसिद्धे देशान्तरविक्रयणाय समारो. चोरं त्वभयपूर्व कर्मणः प्रत्यंशेन ग्राहयेद्, पितपण्ये शकटादौ प्रस्थानसजे सति, सन्नस्य व्याधिदद्यात् प्रत्यंशमभयं च । पुनः स्तेये प्रवासनम- तस्य संभूयवाणिज्यकारिणामन्यतमस्य, तदानीमेव न्यत्र गमने च । महापराधे तु दूष्यवदाचरेत् । प्रत्यंशं तदीयं पण्यभागं, दद्युः । कुतः, सामान्या हि __याजकाः स्वप्रचारद्रव्यवजे यथासंभाषितं पथि सिद्धिश्चासिद्धिश्चेति । मार्गे पण्यानां रक्षा चापायवेतनं समं विभजेरन् । वानियतौ यतः। अग्निष्टोमादिषु च ऋतुषु दीक्ष प्रक्रान्ते विति । कर्मणि संभूयसमुत्थानलक्षणे, सन्नः पञ्चममंशं लभेत । सोमविक्रया तु- प्रकान्ते सति, स्वस्थस्य, अपक्रामत: अपसरतः, द्वादशर्थमंशम् । मध्यमोपसदः प्रवर्योद्वासनादूर्व पणो दण्डः । दण्डं दत्त्वापि नापक्रमणे स्वाच्छन्द्यतृतीयमंशम् । मध्यादूर्ध्वमर्धमंशम् । सुत्ये मित्याह-न च प्राकाम्यमपक्रमण इति । प्रातस्सवनादूर्ध्व पादोनमंशम् । माध्यन्दिनात् चोरं त्वभयपूर्व कर्मणः प्रत्यंशेन ग्राहयेदिति । सवनादूर्ध्व समग्रमंशं लभेत । नीता हि दक्षिणा चोरान्तरैः सह चौर्यकर्मकरणविषये. संभाषितप्रत्यंशं भवन्ति । बृहस्पतिसवनवर्ज प्रतिसवनं हि कमपि चोरं पूर्वदत्ताभयं कृत्वा तेनैव तत्सहचरांश्चोरान् दक्षिणा दीयन्ते । तेनाहर्गणदक्षिणा व्याख्याताः। ग्राहयेत् । दद्यात् प्रत्यंशमभयं चेति । तस्य ग्राहित समानामा दशाहोरात्राच्छेषभृताः कर्म कुर्युः। चोरस्य प्रतिश्रुतमभयं प्रत्यंश च यथासंभाषितं दद्यात् । अन्ये वा स्वप्रत्ययाः । पुनः स्तेये दत्ताभयचोरेण पुनश्चौर्ये कृते, अन्यत्र गमने कर्मण्यसमाप्ते तु यजमानः सीदेत् , ऋत्विजः च देशान्तरं गत्वा चौर्यकरणे च, प्रवासनं कार्यमिति कर्म समापय्य दक्षिणां हरेयुः। असमाप्ते तु कर्मणि शेषः । महापराधे दूष्यवदाचरेत् , महापराधं तं दूष्ययाज्यं याजकं वा त्यजतः पूर्वः साहसदण्डः। वदुपांशु हन्यात् । अनाहिताग्निः शतगुरयज्वा च सहस्रगुः । याजका इति । ऋत्विजः, स्वप्रचारद्रव्यवर्ज स्वस्वसुरापो वृषलीभता ब्रह्महा गुरुतल्पगः ॥ व्यापारप्रातिस्विकदक्षिणाद्रव्यमपहाय, यथासंभाषितं असत्प्रतिग्रहे युक्तः स्तेनः कुत्सितयाजकः । वेतनं सामुदायिक, समं तुल्यं विभजेरन् । अदोषस्त्यक्तुमन्योन्यं कर्मसंकरनिश्चयात् ॥ ऋत्विजोऽग्निष्टोमादिक्रतुकारम्भपर्यवसानान्तरे व्यासंभूयसमुत्थानमिति सूत्रम् । बहूनां संभूय क्वचित् धितस्यावान्तरतत्तकर्मानुष्ठानावधिभेदेनांशभेदानाहकर्मणि प्रवृत्तिरिति सूत्रार्थः । तत्कर्तारश्च द्विप्रकाराः अग्निष्टोमादिषु च क्रतुष्वित्यादि । तत्र याजको दीक्षपरकर्मकराः स्वकर्मकराश्चेति । तत्रोक्ताः पूर्वे । परा- णाद् दीक्षाकर्मणः, ऊर्व सन्नः, स्वांशस्य पञ्चममंशं स्त्विहाभिधीयन्ते । संघभृता इति । समुदेत्य कर्मकराः; लभेत । सोमविक्रयाद् ऊवं, चतुर्थमंशं लभेत । मध्यसंभूयसमुत्थातारो वा समुदेत्य वाणिज्यादिकारिणो वा, , मोपसदः प्रवोद्वासनात् मध्योपसत्संबन्धिनः प्रवर्योयथासंभाषितं वेतनं, विभजेरन् , समं वा विभजेरन् , त्सादनकर्मण ऊर्व, तृतीयमंशं लभेत । प्रवर्योपासनासंभाषणाभावे। दिति मातृकयोः पाठः । मध्यात् मध्योपसदनकर्मण कर्षकवैदेहका वेति । कृषीवला वणिजश्च, सस्य- ऊर्ध्व, अर्धमंशं लभेत । द्वितीयमंशमिति पाठे द्वितीपण्यारम्भपर्यवसानान्तरे सस्यानां पण्यानां च आरम्भ-यांशोऽर्धमेव । सुत्ये सुत्याहे, प्रातस्सवनादूर्व पादोनपर्यवसानयोरन्तरे मध्यकाले, सन्नस्य व्याधितस्य संघिनः, | मंशं लभेत । माध्यन्दिनात् सवनादूर्ध्वं समग्रमर्श यथाकृतस्य कर्मणः प्रत्यंशं यावत् कृतं कर्म तावतः लभेत । नीता हि दक्षिणा भवन्तीति । माध्यन्दिनसवनप्रविभागं, दयः। पुरुषोपस्थाने कर्मकरणाय व्याधित- कर्मणि निवृत्ते हि दक्षिणाः सर्वाः प्राप्ता भवन्ति ।
SR No.016114
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 02
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1939
Total Pages1084
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy