________________
संभूयसमुत्थानम्
७७१
कामाच्छेदपतितं याज्यं त्यजेदृत्विक्, प्राप्नुयात् द्विशतं दण्डम् । याज्यश्चैव तदेवाप्नुयात्यागे ऋत्विजोऽपतितस्य । कामं पतितम श्रोत्रियं त्यजेद्याज्यं चाभिशस्तमदातारम् ।
तत्सर्वमत्रान्तरगणशून्यत्विक्वकर्तृकयज्ञविषयमिति मन्त
अस्यार्थः । पूर्ववृतेषु ऋत्विक्षु मध्ये एकस्य मरणादौ वृत्ते यदान्यं वृणुते, पूर्वाहृतस्य दक्षिणा, तन्मरणपक्षे तदायादानां कर्मानुरूपा सा । पश्चादाहूतः कश्चित् ऋत्विङ्मरणप्रवासव्याधिपातित्यादौ तत्कार्य तद्दक्षिणाव्यवस्था । किञ्चित् कर्मानुरूपं लभते । यदा तु कालं मासपक्षादिकं
स्मृच. १८८
याज्यऋत्विजोरन्यतरेणान्यतरस्य त्यागे व्यवस्था । अथ ऋत्विज वृत्ते पश्चादन्यं वृणुयात्पूर्ववृत स्यैव दक्षिणा, पञ्चाद्वृतः किञ्चिल्लभेत, प्रवसेच्चे - तत्कालं निमित्तं वा अपेक्ष्य यक्ष्यमाणस्तत्कालमुदीक्षेत नान्तरा यजेत स्यादात्ययिको वा, तं ऋतुं समापयेत् । प्रोष्य प्रत्यागतश्च किञ्चिलभेत । अथ चेत्प्रतिषिद्धः प्रवसेत्कामादनुप्राप्ते सवने ऋत्विक् शतं दण्डः, स एंव वा दुष्टः तस्य ऋत्विक्कुलोपाध्यायः । एवं व्याधितपतितोन्मत्तप्रहीणप्रध्वस्तेषु संप्रसादकरणमृत्विक्षु ।
निमित्तं वान्यदपेक्ष्य उद्भाव्य गतः तदा यजमानस्तं प्रतीक्षेत नान्तरा यजेत । आत्ययिको वा, समयातिक्रमप्रतिसंधानवान् क्रतुमृत्विगन्तरेण समापयेत् । पूर्ववृतश्च ऋत्विक् प्रोष्य प्रवासं कृत्वा प्रत्यागतः किञ्चित् पारितोषिकं यजमानालभेत । यजमानप्रतिषिद्ध ऋत्विकामाद्व्रजन् पणशतं दण्डवः । अथ स्वभावत एव दुष्ट इति विज्ञायते, तदा यजमानस्य ऋत्विक्कुलपरीक्षाधिकृत उपाध्याय एव दण्ड्यः । एवं व्याधिते पतिते उन्मत्ते प्रहीणे अभिशापादिना त्यक्ते प्रध्वस्ते कर्माक्षमताहेतुवार्धके संप्रसादकरणं तं संतोष्य ऋत्विगन्तरवरणेप्यनुज्ञाग्रहणम् । विर.१२१-१२२
शङ्खः शङ्खलिखितौ च तत्र चेदनुप्राप्ते सवने ऋत्विङ् म्रियेत, तत्र किं कार्यमिति जिज्ञासा तस्य सगोत्रः शिष्यो वा तत्कार्यमनुपूरयेत् । अथ चेदबान्धवः ततोऽन्यं ऋत्विजं वृणुयात् ।
व्यम् ।
(१) व्यक. १४०; स्मृच. १८८ (तत्र किं ... जिज्ञासा० ) गोत्र : (गोत्रोऽथ ) शंख ; विर. ११७-११८६ सवि. २७५ प्राप्ते ( प्रवृत्ते) (तत्र किं ... जिज्ञासा ० ) शंख: व्यप्र. ३०३ तत्र • चेद (अथ चेद ) ( तत्र किं ... जिज्ञासा ० ) गोत्र : शिष्यो वा (गोत्रोऽथ शिष्य : ); विता. ५९३ तत्र चे... गोत्र: (अथ चेदृत्विङ्घ्रियेत तस्य सगोत्रोऽप्य); समु.९२ स्मृचवत्.
(२) अप. २।२६५ वृत्ते (वृते) वृतस्यै... श्वावृत: ( वृत्तस्यैव दक्षिणायाः पश्चादाहृतः ) चत्तत्कालं (च्चत्कालं) वा अपे .... यजेत (चावेक्षमाणस्तं कालमपेक्षेत नान्तरा यजेत् ) समाप
(संपाद) प्राप्ते सवने (प्राप्तः सवने स) वा दुष्ट: (चादुष्टः) ध्वस्तेषु संप्रसाद ( ध्वस्तेष्वसंप्रदान) याज्यश्चैव (याज्यश्चेत्यजेत्) कामं पतित ( कामपतित ) ; व्यक. १४१-१४२ वृत्ते (वृते) पूर्ववृत (पूर्वादूत) चावृतः (श्रादाहूतः) वा अपेक्ष्य यक्ष्यमाणः (चापेक्ष्यमाणं) समापयेत् (समुपपादयेत् ) प्रोष्य ... मेत (प्रोष्ठपद्यागतश्च किंचिल्लभते) दुष्टः + (स्यात्) याज्यश्चैव (याज्यश्चेत्); स्मृच.१८८ (अथ ऋत्विज वृते पश्चादन्यं वृणुया पूर्वाहृतस्यैव दक्षिणा पश्चादाहूतः किंचिलभेत ) शंख : ; विर. १२०-१२१; विचि. ५० वृत्ते (वृते) वा अपेक्ष्य ... क्षेत (चापेक्षमाणस्तत्कालमुदीक्ष्येत ) प्रत्यागतश्च ( प्रत्यागतः) दुष्टः + (स्यात्) ( तस्य ० ) पाध्याय: + (तदुपनायकः) प्रद्दीण ( हीन)
कौटिलीयमर्थशास्त्रम् संघभृतसंभूयसमुत्थातृकर्षकवैदेहकचोरयाजकवणिजां वेतनदक्षिणा फलादिविभागविधिः । कर्तृकर्मत्यागादौ दण्डविधिः । 'संभूयसमुत्थानम् । संघभृताः संभूयसमुत्थातारो वा यथासंभाषितं वेतनं समं वा विभजेरन् ।
कर्षक वैदेहका वा सस्यपण्यारम्भपर्यवसानान्तरे सन्नस्य यथाकृतस्य कर्मणः प्रत्यंशं दद्युः । पुरुषोपस्थाने समग्रमंशं दद्युः । संसिद्धे तूद्धृतपण्ये सन्नस्य तदानीमेव प्रत्यंशं दद्युः । सामान्या हि पथि सिद्धिश्वासिद्धिश्च ।
संप्रसादकरणं (संप्रमादात् प्रसाद्य दण्डम् ( दमम् ) याज्यश्चैव (याज्यश्चेत् ); वीमि . २ २६५ वृत्ते ( वृते) वा अपेक्ष्य यक्ष्य (चापेक्ष ) नान्तरा + (यं) यजेत स्यादा (यजेत्तस्माइ) प्रतिषिद्धः (प्रसिद्ध :) सबने ( स धनं ) ( स एव वा... मदातारम् ० ); व्यप्र. ३९३ (अथ ऋत्विज वृते पश्चादन्यं वृणुयात् पूर्वाहृतस्यैव दक्षिणा पश्चादाहूतः किचिल्लभत) शंखः समु. ९२ स्मृचवत् .
(१) कौ. ३ | १४; सवि . २७५ वरदराजोद्धृतम् ; समु. ९२.