________________
अस्वामिविक्रयः
७६९
प्रमाणान्तरनिवृत्यर्थमिति मदनरत्ने । तदयुक्तम् ।। दिवा गृहीतं यत्क्रेत्रा स शुद्धो लभते धनम् ॥ वस्तुतः स्वत्वहेतुभूतप्रतिग्रहादिसत्वे तत्साधकसाक्षिणा
अविझातक्रये विधिः मभावे दिव्याद्यवकाशस्य विद्यमानत्वात् । 'अलेख्य- अविज्ञातनिवेशत्वाद्यत्र मूलं न लभ्यते । साक्षिके दैवीं व्यवहारे विनिर्दिशेत्' । इति कात्यायन- हानिस्तत्र समा कल्प्या वेतनाष्टिकयोद्वयोः ।। वचनविरोधापत्तेश्च । न चैतद्यत्र दिव्य निषेधकस्मृत्यभा- अविज्ञातनिवेशत्वादविज्ञातस्थानत्वात् । मूलं वस्तत्र दिव्यविधायकम् । अत्र तु- 'प्रकाशं च क्रय विक्रेता।
स्मृच.२१७ कुर्यात्साधुभिर्रातिभिः स्वकैः । न तत्रान्या क्रिया प्रोक्ता
यमः दैविकी न च मानुषी' ।। इति दिव्य निषेधकस्मृतेः सत्वा
अस्वामिकृतनिवर्तनम् दिति वाच्यम् । एतद्वचनस्य क्रेत्रा क्रयसाधनं साक्षिसत्वे अस्वामिना कृतो यस्तु दायो विक्रय एव वा । साक्षिभिरेव कर्तव्यं नान्यमानुषेण न दिव्येन वेत्येतत्पर
अकृतः स तु विज्ञेयः व्यवहारे यथास्थितिः ॥ त्वात् । नन्वेतद्वचनस्यैतादृशविषयपरत्वे मानाभावः ।
मत्स्यपुराणम् न च 'अलेख्यसाक्षिके दैवी' इति वचनविरोधो मानम् ।
शानाज्ञानकृतास्वामिविक्रयदोषविचारः तस्य सामान्यशास्त्रत्वेनैतद्वचनानुरोधे तस्यैतदतिरिक्त- अज्ञानाद्यः पुमान् कुर्यात्परद्रव्यस्य विक्रयम् । विषयताया न्याय्यत्वादिति चेत्,न साक्ष्याद्यभावे दिव्यस्य स निर्दोषो ज्ञानपूर्व चौरवद्दण्डमर्हति ।।
च निषेधे अनिर्णयप्रसङ्गस्यैव मानत्वात् । अन्यथा- इति वाक्यमज्ञाने निदोपत्वमवध्यत्वमाह न : 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति वचनस्य | त्वदण्ड्यत्वबोधकम् ।
विर.१०४ साक्ष्यादिसत्वे दिव्यनिषेधपरत्वं त्वदभिमतं न सिध्येत् ।
शुक्रनीतिः यत्त तेनैव वक्ष्यमाणे 'प्रमाणहीने वादे' इति वचने
अस्वामिनः कये दण्डः प्रमाणहीनत्वाभिधानमपि अत्र दिव्याभावज्ञापकम् । अस्वामिकेभ्यश्चौरेभ्यो विगृह्णाति धनं तु यः । दिव्याङ्गीकरणे प्रमाणहीनतया असंभवादित्युक्तम् । तत्र
अव्यक्तमेव क्रीणाति स द ड्यश्चौरवन्नृपैः ।। तत् प्रमाणहीने मानुषप्रमाणहीने अन्यतरेण दिव्याङ्गीकरणहीने चेति व्याख्येयम् । अन्यथा अनिर्णयः स्यात् । * स्मृच. व्याख्यानं 'विक्रयाद्यो धनं' इत्यादि मनुवचने तस्मादत्रापि साक्ष्याद्यभावे दिव्यं भवत्येवेति । अत | (पृ.७५९) द्रष्टव्यम् । एव मिताक्षरायामुक्तं यदा पुनः साक्ष्यादिभिर्दिव्येन वा २१६ त्रा (ता); विर.११० स्मृचवत् ; पमा.२९८, दीक. क्रयं न शोधयतीत्यादि । केचित्तु स्थावरविवादे 'स्थावरेषु
| ४८ स्मृचवत् ; व्यप्र.२९६; समु.१०७. विवादेषु' इति वचनाद्दिव्याभाव एव । एवमकृतेऽपि
(१) अप.२।१६८ लं (ल्यं) ष्टि (स्ति) : २।१७१ ष्टि (स्ति) . 'प्रमाणहीने वादे' इति वचनाद्दिव्याभाव एव अनिर्णय
बृहस्पतिः; व्यक.१३८ लं (ल्यं); स्मृच.२१७; विर.११०
कल्प्या (शेया); पमा.३०१ लभ्य (विद्य); व्यप्र.२९६ प्रसङ्गानुरोधेन वचनान्यथाकरणस्यानुचितत्वादित्याहुः ।
व्यम.८७; विता.५७८; समु.१०७. तच्चिन्त्यम् । अदृष्टार्थत्वप्रसङ्गात् । व्यप्र.२९३
(२) व्यक.१३६ रे (रो) ति: (तः) मनुयमौ; विर. . मरीचिः
१०४;व्यप्र.२९१रे यथास्थितिः (रेषु नित्यशः); सेतु.१३४ शुद्धक्रयः
तिः (ति). वणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः।
(३) विर.१०४; दात.१८३. (१) अप.२।१६८; व्यक.१३७ शातं (शाते); स्मृच. (४) शुनी.४।८०७.