________________
७६८
व्यवहारकाण्डम् विभावयेत्। शातिग्रहणं प्रमाणमात्रोपलक्षणम् ।
मूलदर्शने केतुः शुद्धिः -- - विर.१०६ / मूले समाहृते क्रेता नाभियोज्यः कथंचन । अविशाताश्रयक्रीतादिविधिः
मूलेन सह वादस्तु नाष्टिकस्य तदा भवेत् ॥ वैणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः ।
(१) नाष्टिकस्य नष्टस्वामिनः तस्मिन्वादे यदि मया* अविज्ञाताश्रयात् क्रीतं विक्रेता यत्र वा मृतः ॥ प्यन्यस्माद्विक्रेतुः सकाशात्क्रीतमित्यभियोज्यो वदति
वणिग्वीथीपरिगतं वणिग्वीथ्यां प्राप्तम् । अनेन रह:- तदा तत्राप्ययमेव मलदर्शनादिक्रमोऽनुसरणीयः। क्रयो नास्तीति दर्शितम् । विज्ञातं राजपुरुषैः इत्यनेना
स्मृच.२१५ प्रकाशक्रयो नास्तीति दर्शितम् । अविज्ञाताश्रयात् (२) समाहिते समर्पिते।
विर.१०२ अविज्ञातस्थानकात् ।
__ व्यप्र.२९५ ___ अस्वामिविक्रये दण्डादिविधिः स्वामी दत्वाऽर्धमूल्यं तु प्रगृहीत स्वकं धनम् । असंप्रत्ययपूर्व यः क्रमाद्यैरुपपादयेत् । अध द्वयोरपहृतं तत्र स्याब्यवहारतः ॥
स तस्मै तत्समं दद्यान्मूल्यं वा केतुरिच्छया । द्वयोः केतृनाष्टिकयोर्व्यवहारतः स्वकृतापचारतः वादी चेन्मानितं द्रव्यं साक्षिभिनॆव भावयेत् । स्वकीयधनार्ध हृतं गतमित्यर्थः । स्मृच.२१७, दाप्यः स्याद्विगुणं दण्डं क्रेता तद्र्व्यमर्हति !।
अविज्ञातक्रयो दोषस्तथा वाऽपरिपालनम्। (१) महापराधविषये त्वाह व्यासः-वादी चेन्मार्गितएतद्द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ॥ मिति । केतुर्द्रव्यलाभः पञ्चबन्धविषयेऽपि भवति । यदा अविज्ञातस्थानकृतं क्रेतनाष्टिकयोर्द्वयोः ॥ च नाष्टिकः स्वकीयत्वमनुवर्तमानं न विभावयति तत्रैव
अविज्ञातस्थानकात् क्रयोऽविज्ञातक्रयः । अथवा पर. केतुः क्रीतद्रव्यलाभो नान्यत्रेत्यनुसंधेयम् । मार्थतोऽयं स्वामीत्यविज्ञानात् क्रयोऽविज्ञातक्रयः । स
स्मृच.२१६ एव केतुर्दोषोऽपचारः । अपरिपालनमुपेक्षा । सैव नाष्टि- (२) एतद्विगुणधनदण्डदानं परद्रव्यं ज्ञात्वाऽपि कस्यापचारः। एतवयं अविज्ञातक्रयापरिपालनात्मक- लोभात्तद्विक्रये पञ्चबन्धदमस्तु याज्ञवल्कीयो भ्रमप्रयुक्त द्रव्यं ऋतूनाष्टिकयोर्द्रव्यहानिकरत्वेन समाख्यातामे- क्रय इत्यविरोधः।
विर. १०७ त्यर्थः ।
स्मृच.२१७
। (३) साक्षिग्रहणं प्रमाणान्तरीपलक्षणार्थमिति केचित् । व्यास:
यत्तूक्तं साक्षिग्रहणमस्वामिविक्रयविवादे स्वत्वसाधने अस्वामिविक्रयस्वरूपम् . . .
४; विर.१००; व्यप्र.२९०; व्यम.८६ वा (चा); सेतु. योचितावाहितन्यासं हत्वा वाऽन्यस्य यद्धनम् । १३४ तन्या (तं न्या); समु.१०५. विक्रीयते स्वाम्यभावे स ज्ञेयोऽस्वामिविक्रयः ॥ (१) अप.२११७० ष्टि (स्ति);व्यक.१३५, स्मृच्च.२१५) स्वाम्यभावे स्वामिनोऽसंनिधौ इत्यर्थः। स्मृच.४ ।
विर.१०२ हृ (हि) ज्यः कथं (ज्योऽथ किं); पमा.२९५)
विचि.४२; स्मृचि.१६ दस्तु (दोऽपि) ष्टि (स्ति); सवि. (१) स्मृच.२१६ क्रीतं (क्रेता); पमा.२९७; नृप्र.२८;
३०७; चन्द्र.३५ थं (दा) दस्तु (दोऽस्य) ष्टि (स्ति) तदा व्यप्र.२९५; समु.१०७ स्मृचवत् .
भवेत् (विधीयते); व्यप्र.२९४ तदा भवेत् (विधीयते); व्यम. (२) स्मृच.२१६-२१७ प (पि); पमा.२९७ त स्व
८६ व्यप्रवत् ; विता.५७७ व्यप्रवत् ; सेतु.१.३९ ह (हि) (यात् स्व): ३०० उत्त.; नृप्र.२८ अर्ध (अथ); व्यप्र.२९५-
समु.१०६ विव्य.३३. सर
(२) समु.१०४. .. २९६; समु.१०७ स्मृचवत् .
(३) अप.२।१७१ (%D) दण्डं (राज्ञा); स्मृच.२१६) (३) स्मृच.२१७ वाड (च); पमा.३००, दीक.४८ यो विर.१०७ नैंव (न वि); पमा.२९८ चेन्मार्गितं (चोन्मा(ये) वा (चा) पु., नारदः, नृप्र.२८ दयं (सर्व); व्यप्र.२९६ गग); स्मृचि.१७ नैव (न वि) णं दण्डं (णो दण्ड:) द्रव्य पा (चा); समु.१०७ वा (चा). (४) पमा.३००. (दण्ड); व्यप्र.२९३ विरवत् ; ब्यम.८६ विरवत् ; विता. (५) अप.२।१६८ तन्या (तंभ्या) ६ (क) (वा.) स्मृच. | ५७६ द्व्य (खन) शेष विरवत् । समु.१०७.