________________
अस्वामिविक्रयः
७६७
Hea
क्रयमेव विशोधयेत् । विक्रीतं च दत्तत्यक्तविक्रीतम् । तद्विपरीतमदत्तत्यक्तविशोधिते क्रये राज्ञो वक्तव्यः स न किञ्चन ॥ विक्रीतं तथाभूतं भवतीति प्रमाण सिद्धं कृत्वा स्वं स्वकीयं
असमाहार्यमूलस्तु मूलाहरणासमर्थस्तु क्रयमेव धनं नाष्टिको विक्रेत्रादिसकाशाल्लभत इत्यर्थः । प्रकाशं दर्शयेत् । स तादृशो राज्ञा न दण्ड्यः ।
स्मृच. २१४ विर.१०६ (२) ज्ञातृभिः साक्ष्यादिभिः, त्यक्तपदं दान विक्रयादिअनुपस्थापयन्मूलं क्रयं वाप्यविशोधयन् । स्वत्वापवादक्रियापरम् ।
विर. १०४ यथाभियोगं धनिने धनं दाप्यो दमं च सः॥ यदि स्वं नैव कुरुते ज्ञातृभिर्नाष्टिको धनम् । प्रकाशं च क्रयं कुर्यात्साधुभिर्जातिभिः स्वकः। प्रसङ्गविनिवृत्यर्थं चौरवद्दण्डमर्हति ॥ न तत्रान्या क्रिया प्रोक्ता दैविकी न च मानुषी।। (१) प्रसङ्गोऽभिप्रायः । अप.२।१७१ प्रकाशं च क्रय ज्ञातिभिः स्वकैः कुर्यात् । न तत्रान्या (२)प्रसङ्गोऽतिप्रसङ्गः ।
स्मृच.२१५ क्रियेति शातिषु संभवेषु, असंभवेऽन्यापि बोद्धव्येत्यर्थः। (३) ज्ञातृभिरिति प्रायिकतयोक्तं प्रमाणमात्रे
विर.१०६ तात्पर्यम् । ज्ञातिभिरिति क्वचित् पाठः । तत्रापि स्वामी स्वत्वं विभाव्य स्वं लभते तथैव नेयम् ।
विर.१०५ दत्तक्रीताहितानां तु विरोधे निष्क्रयो भवेत्। (४) प्रसङ्गः स्वत्वसंदेहः । व्यप्र.२९३ क्षेत्रं तत्सदृशं दद्यादशक्तस्तुष्टिमावहेत् ॥
क्रेत्रा आत्मविशुद्धिः साध्या नाष्टिकस्तु प्रकुर्वीत तद्धनं ज्ञातृभिः स्वकम् । अभियोक्ता धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् । अदत्तत्यक्तविक्रीतं कृत्वा स्वं लभते धनम् ।। पश्चादात्मविशुद्ध्यर्थ क्रयं क्रेता स्वबन्धुभिः।।
(१) तद्धनं नष्टधनं स्वकं स्वकीयं प्रकुर्वीत साधयेदि- (१) अभियोक्ता नास्तिकः । तेन ज्ञाति भिः स्वकीत्यर्थः। धनस्य स्वकीयत्वावगतिः दानाद्यभावेन साधनीये- यत्वं धनस्य साध्यम् । न चेत्स शक्नुयात्तथा कतु, तदा त्याह स एव-अदत्तत्यक्तविक्रीतमिति । दत्तं च त्यक्तं च क्रेता आत्मनो दोषपरिहारार्थ स्वबन्धुभिः साक्षिभूतैः क्रय
साधयेत् ।
अप.२।१७१ . (१) मिता.२।१७० (=) पू.; अप.२११७१ ल (ले) शो साधयत् । वक्तव्यः स न (ज्ञा न वक्तव्यः स); व्यक.१३६, स्मृच..
(२) अभियोक्ता नाटिको नष्टधनं ज्ञात्वा प्रमाणेना
(२) २१५ पू. विर.१०६; पमा.२९६ विशो (प्रसा) शो (शा): त्मीयतया बोधयेत् । तदनु क्रेता क्रीतमिदं प्रकाशमिति २९७ पू.; ब्यप्र.२९५ मनुः; व्यड.८१ पू.; विता.५७७ मनुः; म्यम.८६-८७ शो (ज्ञा); समु.१०६ शो (शा) मनुः. पू. वीमि.२।१७१ धनम् (धनी); व्यप्र.२९४ व्ययावत् ।
(२) ब्यक.१३७ स्मृच.२१५ धयन् (धयेत् );विर.१०८; विता.५७६ शातृभिः (साक्षिभिः) पू., सेतु.१३६ स्तुप्र पमा.२९७, विचि.४३ वाप्यवि (च परि); सवि.३०७ (स्तत्र); समु.१०५ व्यकवत् . पन्म (येन्मू ) यन् (येत् )दमं च सः (ऽयमअसा) व्यासः; व्यप्र. (१) अप.२।१७१ रुते (वीत) ष्टि (स्ति); व्यक.१३६ २९६; व्यउ.८१; व्यम.८७; विता.५७७; सेतु.१३८ स्मृच.२१५ तू (ति); विर.१०५, पमा.२९७ स्मृचवत् । वाप्यवि (चापरि); समु.१०६.
विचि.४४ ज्ञातृभिर्नाष्टिको (नाष्टिको ज्ञातृभिः); स्मृचि.१७ (३) अप.१७१ न्या (न्य); व्यक.१३७ अपवत: ष्टि (स्ति) शेषं विचिवत् ; दवि.३२७; सवि.३०७ व्यासः स्मृच.२१५ या प्रो (याऽत्रो) : २१६; विर.१०६, पमा. चन्द्र.३६ ष्टि (स्ति) शेषं विचिवत् ; व्यप्र.२९२ स्मृचवत् ; २९६:२९९ च क (न क्र); सवि.३०८ हारीतः, व्यप्र. विता.५७६ शात (साक्षि);सेतु.१३७विचिवत् ; समु.१०६. १९३ समु.१०६ शं च (शे वा)न्या (न्य). (४) समु.१०५. (२) अप.२।१७१ ति (तृ); व्यक.१३६; स्मृच.२१४ ' (५) अप.२।१७१ ष्टि (स्ति) त (त्त) स्वं (स); व्यक. .: २१६(); विर.१०६; पमा.३००; व्यप्र.२९२ पू.
त (ति); स्मृच.२१४:विर.१०४पमा.२९४.२९५ :२९५(2); ग्यम.८७ विता.५७६ शाति (साक्षि); समु. विचि.४३ स्तु प्र (स्तत्र) धनं (धनी ); सवि.३०६ व्यकवत , | १०६.
भ्यका.९७