________________
७६६
भ्यवहारकाण्डम्
अविज्ञाताश्रयक्रीतादिविधिः
। (१) एवं च विक्रयादितः प्रागेवास्वामिहस्ते दृष्ट वैणिग्वीथीपरिगतं विज्ञातं राजपूरुषैः । नष्टमपहृतं वा स्वकीयद्रव्यस्वामिनः सकाशात्स्वामी अविज्ञाताश्रयाक्रीतं विक्रेता यत्र वा मृतः ॥ गृह्णीयादिति दण्डापूपन्यायसिद्धं बोद्धव्यम् । स्वामी दत्वाऽर्धमूल्यं तु प्रगृहीत स्वकं धनम् ।
स्मृच.२१३ अर्ध द्वयोरपहृतं तत्र स्याब्यवहारतः ॥
(२) अस्वामिविक्रयं अस्वामिना कृतं विक्रयम् । अविज्ञातक्रयो दोषस्तथा चापरिपालनम् । अस्वामिकृतत्वं दानाध्योरपि । तत्साहचर्यात् । एतद्द्वयं समाख्यातं द्रव्यहानिकरं बुधैः ।।
व्यप्र.२९१ __ अविज्ञाताश्रयादनिश्चितवासस्थानात् । अयमर्थः, ___ मूलानयनक्रयशुध्योर्विचारः वणिग्वीथीपरिगतत्वादिकमादाय क्रयं वस्तुनः परस्यापि प्रकाशं वा क्रयं कुर्यात् मूलं वाऽपि समर्पयेत् । यः करोति विक्रेतुरविज्ञानाताश्रयत्वात्तदानयनाशक्तिश्च मूलानयनकालश्च देयो योजनसंख्यया ॥ स्यात् तदा विभावितस्वामिभावान्नाष्टिकादर्धमूल्यं (१) यदा तु मूलभूतो विक्रेता देशान्तरस्थितस्तदा गृहीत्वा तद्रव्यं नाष्टिकायापयेत् । नाष्टिकेन तद्धनं न त्वाह कात्यायनः-मूलानयनकाल इति । योजनरक्षितमित्यस्य दोषः क्रेता त्वविज्ञाताश्रयात्तद्धनं क्रीत- संख्यया देशविप्रकर्षापेक्षयेत्यर्थः । यदा तु कालविलम्बेवानिति तस्य दोषः । तदेतद्दोषद्वयमुभयोरपि अर्धद्रव्य- नापि मूलदर्शनमशक्यं तदाप्याह स एव प्रकाशं वा हानिकरमित्यर्थः ।
विर.१०९ क्रयं कुर्यादिति । प्राकृतं क्रयं साक्षिवचनाल्लाकविदितं कात्यायनः
कुर्यादित्यर्थः।
. स्मृच.२१५ अस्वामिकृतनिवर्तनम्
(२) प्रकाशकयोपदर्शनेन मूलोपदर्शनेन वा क्रेता अस्वामिविक्रयं दानमाधिं च विनिवर्तयेत् ॥ आत्मानमनपराधं दर्शयेत् ।
विर.१०१ (१) अप.२।१६८ उत्त.: २१७१ विज्ञातं राजपूरुषैः येदा मूलमुपन्यस्य पुनर्वादी क्रयं वदेत् । (तच्च स्यात् व्यवहारतः) पू.; व्यक.१३७ थी (थिं); ममु. आहरेन्मूलमेवासौ न क्रयेण प्रयोजनम् ॥ ८२०२, विर.१०९, दीक.४८ नारदः, विचि.४३; (१) क्रयं वदेत् प्रकाशक्रयं वदेत् । अप.२।१७० स्मृचि.१६ विक्रेता यत्र (क्रेता यत्र च); दवि.३२९; मच.
(२) यदा तु मूलमुपन्यस्य ऋयं पुनरालम्बते तदा ८२०२; चन्द्र.३६ यात् (य); वीमि.२।१७१; व्यम.८७;
पूर्वापरविरोधेन अपराध्नुयादेव, न क्रयेण क्रयख्यापसेतु.१३६, विव्य.३४ त्र (दि).
नेन प्रयोजनमपराधब्यावर्तनमित्यर्थः । अर्थविचारस्त (२) अप.२।१६८ कं (यं) प (पि); व्यक.१३७ हृ
मूलानुसारेणेति भावः। (क); ममु.८।२०२ त स्व (यात्स्व) विर.१०९, दीक.४८
विर.१०१-१०२ नारदः; विचि.४३-४४;स्मृचि.१६ (स्वाम्यदत्वार्द्धमूल्यन्तु
(१) मिता.२।१७० (-) यो योजन (यस्तत्राध्व); भप. गृह्णीयात्सत्सु बन्धनम्) पू. दवि.३२९; मच.८।२०२ प (पि) शेषं ममुवत् ; चन्द्र.३६, वीमि.२।१७१ त स्व (यात्स्वी २।१७०. व्यक.१३५ स्मृच.२१५ उत्त. विर.१०१श्व पू.; ब्यम.८७ प (पि); सेतु.१३७, विव्य.३४ रप (रुप) ,
(स्तु); पमा.२९६ उत्त.; दीक.४८ बृहस्पतिः; विचि.
४२ विरवत; नृप्र.२८, सवि.३०७ उत्त.; चन्द्र नारदः. (३) अप.२।१६८,२।१७१; व्यक.१३७; विर. १०९; विचि.४३ यो (ये); दवि.३२९; चन्द्र.३६ बुधैः ।
३४ विरवत् व्यप्र.२९५ उत्त.; व्यउ.८१ मितावत् , उत्त., (दयोः); सेतु.१३७.
बृहस्पतिः; व्यम.८६ देयो योजन (तत्र देयोऽध्व) उत्त.; सेतु. (४) मिता.२११६८ (-); व्यक.१३६ स्मृच.२१३: १३९ विरवत् ; समु.१०६, विव्य.३३ विरवन्.. विर.१०४; पमा.२९१; विचि.४१; स्मृचि.१६; ना. (२) अप.२११७०व्यक.१३५, स्मृच.२१५ मुल २८ सवि.३०५, चन्द्र.३४) व्यप्र.२९१ च (वा); व्यउ,, (क्रिया); विर.१०१७ पमा.२९७ स्य (स्येत्) रेन्म (रन्म); ८० धिं (धिः) स्मृत्यन्तरम् ; व्यम.८६ व्यपवत: विता. विचि.४२ कयं वदेत् (वदेवयम् ) व्यप्र.२९६ विता. ५७४ व्यपवत् । सेतु.१३४, समु.०५.
, ५७८ : सेतु.१३३ चिनिनन; समु.१०३ विग्य.३३..