________________
अस्वामिविक्रयः
७६५
(१) असतो जनादासादिजनादित्यर्थः । असदग्रहण- ददाति तदा त्वाह बहस्पतिः ...--- विक्रेता दर्शित इति । मस्वामित्वज्ञापकदासत्वादिविक्रेतविशेषणोपलक्षणार्थम् ।
पमा.२९५ स्मृच.२१४ परद्रव्येऽभिलषति योऽस्वामी लोभसंयुतः । (२) असतो जनाचण्डालादेरित्यर्थः। पमा.२९३ अभावयंस्ततः पश्चादाप्यः स्याद्विगुणं दमम् ।।
(३) एतद्वाक्यं स्वामितोऽपि यः कश्चिद्विरुद्धो भव- क्रीत्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः। तीत्युपक्रम्य कृत्यसागरस्मृतिसारयोरवतारितं व्याख्यातं तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ।। च । अत्राप्यस्वामिविक्रयवद्व्यवहारः। दवि.३२८ ।
अस्वामिविक्रये प्रमाणहीनवादे निर्णयविधिः मूलदर्शने क्रेतुः शुद्धिः
प्रमाणहीनवादे तु पुरुषापेक्षया नृपः । 'पूर्वस्वामी तु तद्रव्यं यदागत्य विचारयेत् । समन्यूनाधिकत्वेन स्वयं कुर्याद्विनिर्णयम् ।। तत्र मूलं दर्शनीयं केतुः शुद्धिस्ततो भवेत् ।।
यस्मिन्वादे नाष्टिकस्यानुवर्तमानस्वत्वसाधकमूलं विक्रेता, शुद्धिरभियोज्यत्व निवृत्तिः । स्मृच.२१५ प्रमाणाभावः केतुश्च प्रकाशक्रयसाधकप्रमाणाभावः मूले समाहृते क्रेता नाभियोज्यः कथंचन । तस्मिन्वादे नाष्टिकक्रेतृपुरुषयोः साधुत्वाद्यपेक्षया विवामलेन सह वादस्तु नाष्टिकस्य विधीयते ॥ दास्पदं धनं समन्यूनाधिकत्वेन विभज्यैतावत्तवेति स्वयअस्वामिविक्रेतुर्दण्डादि विधि:
मेव राजा निर्णयं कुर्यादित्यर्थः । ननु प्रमाणहीनवादो विक्रेता दर्शितो यत्र हीयते व्यवहारतः ।
न कुत्राऽपि संभवति । कथंचिन्मानुषाभावेऽपि दिव्याक्रेत्रे राज्ञे मूल्यदण्डौ प्रदद्यात्स्वामिने धनम ॥ भावस्य सर्वथा वक्तुमशक्यत्वात् । मैवम् । अस्वामियदा तु मूलत्वेन दर्शितो विक्रेता न किंचिदुत्तरं विक्रये वादे दिव्याभावस्तावदवगम्यते । 'अभियोक्ता
धनं कुर्यात्प्रथमं ज्ञातिभिः स्वकम् । पश्चादात्मविशुध्यर्थ पमा.२९३ स्मृचवत् ; विचि.४४ च (तु) शेषं विरवत् ;
क्रयं क्रेता स्वबन्धुभिः ॥ इत्यादिवचनानां साक्षिनियाम. स्मृचि.१७ ह (ह) मात् (मे) मस (मश) धि (वि); दवि.३२८
कानां तदितरप्रमाणाभावाभिधानपरत्वात् । किं च प्रकाश ऽसावुपधि (दुष्टः परि) शेषं विरवत् ; नृप्र.२८ धि (वि); सवि.
च क्रयं कुर्यात्साधुभिर्जातिभिः स्वकैः । न तत्रान्या ३.०६; व्यप्र.२९१ च (तु); सेतु.१३८ च (तु) शेषं विरवत् ।
क्रिया प्रोक्ता दैविकी न च मानुषी' ॥ इति । साक्षीसमु.१०६, विव्य.३४ व्यकवत् .
तरप्रमाण निषेधाद्दिव्याभावः सुव्यक्तः । एवं च यदुक्तं (१) अप.२११६८ चा (धा) व्यासः, व्यक.१३५ तो। था); स्मृच.२१५, विर.१०१ अपवत् ; पमा.२९५; :
कात्यायनेन---'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिविचि.४१ तु (ति) चा (धा); नृप्र.२८, सवि.३०६. शेत्' इति तद्दिव्य निषेधस्मृत्यभावविषयमिति मन्त३०७ चन्द्र.३४ त्य विचार (त्याववोध); व्यप्र.२९४ । व्यम् । एतेनेतन्निरस्तम् । यच्छम्भुना मूलानयनक्रयतद् (यद् ); सेतु.१३९ चार (भाव); समु.१०५; विध्य. प्रकाशनरूपमुभयमधिकृत्योक्तम् । अथोभयं कर्तुमसमर्थ३३ गत्य विचा (पद्यपि धा).
श्रौर्य च न च मन्यते. तदा द्रव्यापेक्षया दिव्यं देयम् । (२) मिता.२।१७०; स्मृचि.१७ विधीयते (तदा भवेत् ) कात्यायनेनोक्तत्वात् ।
स्मृच.२१६ भूप्र.२८ हते (हिते) नायि (नास्ति); व्यउ.८१ हृते (हते). (३) व्यक. १३५ केत्रे राशे मूल्यदण्डी (क्रेतराशोमूल
(१) विर.१०६; दवि.३२७ उत्त. दमौ) ने (नो); स्मृच.२१५; विर.१०२ व्यकवत् ; पमा..
(२) विव्य. १४. २२५; विचि.४२त्र राजे म् (तराजोम) एटी (मौ); स्मृचि.
(3) अप..?" हीन (हान), मयक १३२; स्मृत १७ नृप्र.२०, चन्द्र ३५ के. गडी (केतुराशोमूलदमौ); व्यप्र.२९४ स्य (ल); व्यम.८६, विता.५०७ व्यप्रक्त् ;
११६; चिर.१.८पमा.२१९; विचि,४३, दवि,३२९ः समुः१.५ ने नो); विठग ३-० ने , नाडी (केनराम्रो । सवि.३०८ (=) स्वयं (सम); व्यन २११ त्वेन (त्वे च) धनदयौ).
दे मार: बिला. १७८ : सेतु. १६: समु.७६.