________________
७६४
व्यवहारकाण्डम्
स्वाम्यनर्पिततदीयवस्तुभोगे विधि:
बृहस्पतिः उहियमेव भोक्तव्यं स्त्री पशर्वसधाऽपि वा।
अस्वामिविक्रयस्वरूपम् अनर्पितं तु यो भुङ्क्ते भुक्तभोगं प्रदापयेत् ॥ 'निक्षेपानन्तरं प्रोक्तो भृगुणाऽस्वामिविक्रयः । अनुद्दिष्टं तु यद्व्यं वासः क्षेत्रं गृहादिकम् । श्रयतां तं प्रयत्नेन सविशेषं ब्रवीम्यहम् ।। स्वबलेनैव भुजानश्चोरवद्दण्डमर्हति ॥ 'निक्षेपानवाहितन्यासहृतयाचितबन्धकम्। अनड्वाहं तथा धेनुं नावं दासं तथैव च। उपांशु येन विक्रीतमस्वामी सोऽभिधीयते । अनिर्दिष्टं तु भुजानो दद्यात्पणचतुष्टयम् ॥ हृतं अपहृतम् । इतराणि पूर्वार्धवर्तिपदानि दासी नौका तथा धुर्यो बन्धकं नोपभुज्यते। बहुधा व्याख्यातानि । उपांशु अप्रकाशम् । प्रपञ्चोऽयं उपभोक्ता तु तद्रव्यं पण्येनैव विशोधयेत् ।। परद्रव्यतया प्रसिद्धानां प्रदर्शनार्थः । प्रायिकाभिप्रायेण दिवसे द्विपणं दासी धेनुमष्टपणं तथा। उपांशुग्रहणम् । तेन प्रणष्टाधिगतादिकमपि परद्रव्यं येन त्रयोदशं त्वनड्वाहमश्वं भूमिं च षोडश ॥ विक्रीतं प्रकाशमपि येन निक्षेपादिकं विक्रीत सोऽप्य'नौकामश्वं च धेनं च लागलं कार्मिकस्य च । स्वामी ।
स्मृच.२१३ बलात्कारेण यो भुङ्क्ते दाप्यश्चाष्टगुणं दिने ।
शुद्धक्रयः उल्लूखले पणाधं तु मुसलस्य पणद्वयम् । येन क्रीतं तु मूल्येन प्राग्राज्ञे विनिवेदितम् । शूर्पस्य च पणार्ध तु जैमिनिर्मुनिरब्रवीत् ॥
मिनिर्मनिरब्रवीत् ॥ न तत्र विद्यते दोष: स्तेनः स्यादुपधिक्रयात् ।। पण्येन पणसमूहेन । अत्रैको धेनुशब्दो गामभिधत्ते। (१) उपधिक्रयः छद्मक्रयः। अप. २११७१ अपरो दोग्ध्रीमहिष्यादिकम् । कार्मिकस्य कर्मोपजीविनः। (२)मूल्येनाहीनमूल्येन प्राक् राजे विनिवेदितम् ।
व्यप्र. २९७ क्रयात्प्रागेव प्रकाशितमित्यर्थः। स्मृच. २१४
अशुद्धक्रयः (१) स्मृच.२१७() भोगं (भाग); पमा.३०१, नृप्र.
'अन्तर्गृहे बहिर्कामान्निशायामसतो जनात् । २७, व्यप्र.२९७, ब्यम.८७, विता.५८१ तभोगं (तर्भाग); समु.१०७ स्मृचवत्.
हीनमूल्यं च यत्क्रीतं ज्ञेयोऽसावुपधिक्रयः ।। (२) स्मृच.२१७ (=) क्षेत्रं गृहा (क्षेत्रगवा); पमा. (१) विर.१००; सेतु.१३४ तं (तत्). ३०१ नुद्दि (निर्दि); नृप्र.२७; व्यप्र.२९७ दासः क्षेत्र (२) अप.२।१६८ (निक्षिप्तान्वाहितं न्यासं हृतयाचित(दासक्षेत्र); विता.५८१ त्रं (त्र); समु.१०७.
बन्धकम् ) व्यासः; व्यक.१३५, स्मृच.२१३; विर.१०० (३) स्मृच.२१७(-) निर्दि (नुद्दि); पमा.३०१, नृप्र. याचितबन्धकम् (बन्धकयाचितम्); पमा.२९१ येन (जन); २७ व्यप्र.२९७ दासं (वास); समु.१०७ तथा (ततो) नृप्र.२८, सवि.३०५, व्यप्र.२९० तन्यासहृत (तं न्यासं शेषं स्मृचवत् .
हृत); विता.५७४ सोऽभिधीयते (स तु संमतः); समु.१०५ (४) स्मृच.२१७(-) बन्ध (बन्धु); पमा.३०१ भुज्य तन्यास (तं न्यासं). (३) अप.२११७१ ल्ये (ले) ग्राशे वि (युज्य) तद् (तं); नृप्र.२७, व्यप्र.२९७ तद् (यद्); (गध्यक्ष)तत्र विद्यते (विद्यते तत्र);व्यक.१३७ग्राशे वि(गध्यक्ष); समु.१०७. (५) स्मृच.२१७ (=) उश (डशे); पमा.३०१ स्मृच.२१४ पधि (पवि); विर.१०७ नः (यः) शेषं व्यकवत् ; शं त्व (शम); नृप्र.२७ व्यप्र.२९७ विता.५८१ मश्वं । पमा.२९३ स्मृचवत्; विचि.४४ क्रयात् (क्रये) शेषं व्यकवत् ; (मश्व)समु.१०७ द्विपणं (द्विगुणं).
स्मृचि.१७ दितम् (दयेत्) विक्रयात् (विक्रयः); दवि.३२८ (६) स्मृच.२१७ कार्मि (काम); पमा.३०१ गुणं व्यकवत् । नृप्र.२८ प्राग्राशे (राशे च) पधि (पवि); सवि. (पणं); नृप्र.२७; व्यप्र.२९७ मश्वं च (मश्वांश्च); विता. ३०६ प्राग्राशे वि (तप्रायाझे); व्यप्र.२९१ सेतु.१३८ क्रयात् ५८१ कामि (कर्ष); समु.१०७ कार्मि (कार्षि) श्चाष्ट (स्सोऽष्ट). (क्रये) शेष व्यकवत् ; समु.१०५स्मृचवत् ;विन्य.३४विचिवत्.
(७) स्मृच, २१७ ( 3 ) रब (मत्र); पमा.३०२ जैमिनिः (४) व्यक.१३७ मान्निशायाम (मे निश्युपांश्व) च (तु); (दे पणे); नृप्र.२७; व्यप्र.२९७ विता.५८१; समु.१०७. स्मृच.२१४ धि (वि); विर.१३६ शायाम ( युपांश्व);