________________
अस्वामिविक्रयः
७६३
द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात् । (१) अस्वाम्यनुमतादस्वामिनैवानुमतात्स्वाम्यनुमतिप्रकाशे क्रयतः शुद्धिः केतुः स्तेयं रहःक्रयात् ॥ शून्यादिति यावत् । दासग्रहणमस्वतन्त्रोपलक्षणार्थम् ।
(१) अस्वामिना विक्रीतं स्वकीयं द्रव्यं यस्य पावें तद्दोषभाक तस्करदोषभागित्यर्थः। स्मृच. २१४ दृष्टं तत्सकाशात् स्वामी तद्गृह्णीयादित्यर्थः । एतच्च (२) अस्वाम्यनुमतात् स्वामिनाऽननुज्ञाताद् दासात् । स्वाम्यननुमत्या विक्रीतद्रव्यविषयम् । स्मृच.२१३ दास इति ज्ञात्वा, दासी वा, पालहस्तिपकादेः, असतो
(२) गवादिद्रव्यमस्वामिना यथोक्तेन विक्रीतं यत्र बालाजनाद् रहो विविक्ते देशे रान्यादौ चाल्पं दत्वा स्वामी पश्येत्, ममेति विशोध्य लभेत । केतुश्च महा- क्रीणन् तद्दोषभाक् चोरतुल्यो भवेत्, एतेहेतुभिस्तस्य जनप्रकाशं क्रयाच्छुद्धिः, मूल्यं तु नष्टमेव । यदि पश्येत् चोरत्वं ज्ञात्वा क्रयात् ।
नाभा.८३ तत्सकाशालभेत । यावदपरस्तावदपसरश्चोरः । रह:
आगमाधीना केतुः शुद्धिः क्रयाकेतुरस्त्येव स्तेयम् । अप्रकाशकये क्रेता चोरः, यदि ने गूहेदागमं क्रेता शुद्धिरस्य तदागमात् । विक्रतारं नोपस्थापयति । उपस्थाप्य मुच्यते चौर्यात् । विपर्यये तुल्यदोषः सर्व तद्दण्डमर्हति ।।
नाभा.८२ (१) विपर्यये आगमनिगृहने, तुल्यदोषो विक्रेत. अशुद्धक्रयस्वरूपम्
तुल्यदोषः, तद्दण्डं विक्रेतृतुल्यदण्डमर्हति । विर. १०८ अस्वाम्यनुमतादासादसतश्च जनाद्रहः ।
(२) न गृहेदागमं यस्य सकाशाद् गृहीतं तं न प्रच्छाहीनमल्यमवेलायां क्रीणस्तहोषभाग्भवेत् ।। दयेत् प्रकाशक्रये, यतोऽस्य शुद्धिस्तदागमात् तद्रव्य
स्यागमात् विक्रेतुर्वा दर्शनात् । विपर्यये आगमाभावे ५७४(=) क्रयो (दायो) च (वा); समु.१०५ पमावत् ;
चोरेण तुल्यदोषः चोरदोषं सर्वमानयात्, द्रव्यानुविग्य.३३ विचिवत् .
रूपद्रव्यशरीरादिदण्डः।
नाभा.८।४ (१) नासं.८१२ प्रकाशे (प्रकाशं); नास्मृ.१०।२ तदा
अस्वामिविक्रेतुर्दण्डादिविधिः (समा) प्रकाशे कयतः (प्रकाशविक्रये) क्रयात् (क्रमात् ); विश्व. विक्रेता स्वामिनेऽर्थ स्वं केत्रे मूल्यं च तत्कृतम्। २।१७२ प्राप्य (द्रव्य) तदा (समा) प्रकाशे (प्रकाश) क्रयात् दद्याद्दण्डं तथा राञ विधिरस्वामिविक्रये ।। (कृते); मिता.२।१६८(=); व्यक.१३६ तदा (समा) पू.: यस्तेन दर्शितोऽस्मान्ममागम इति स्वयं वापि क्रेता१३७ क्रयात् (क्रमात) उत्त., मनुः; स्मृच.२१३ पू.:२१४ नपसरो वा द्रव्यस्वामिने द्रव्यं दत्वा केतुश्च मूल्यं तत्कृत क्रयात् (क्रेतात्) चतुर्थपादः; विर.१०५ तदा (समा) पू.:
यद् गृहीतं केतुः सकाशात् राजे चानुरूपं दण्डं १०७ प्रकाशे (प्रकाश) उत्त.; पमा.२९१ पू.:२९३ शुद्धिः दद्यात । एषोऽस्वामिविक्रये विधिः। नाभा.८.५ (सिद्धिः) केतुः (क्रेतु) मनुः; नृप्र.२८; सवि.३०५ पू.; व्यप्र.२९१ प्रकाशे (प्रकाश); व्यउ.८० (); ब्यम.८६ ४ पमा., व्यप्र. स्मृचवत् । प्रका ...द्धिः (प्रकाशतः क्रयः शुद्धः) उत्त.; विता.५७६ क्रेनु: ' (१) नासं.८१४ रस्य (ह्यस्य) द्दण्ड (द्दोष); नास्मृ.१०१४ (ऋतु शेषं व्यमवत् , उत्त.; सेतु.१३७ प्रकाशे (प्रकाशं) क्रयात् दागमं (तागम) रस्य (स्तस्य) सर्व ...ति (स्तेयदण्डं च सोs(कृतात्) उत्त.; समु.१०५ पू.:१०६ तः शुद्धिः (शुद्धिः
हति); व्यक.१३७; विर.१०८; विचि.४३ सर्व (सर्वः); स्थात् ) उत्त.
वीमि.२।१७१ गृहे (क्रये); सेतु.१३९. (२) नासं.८।३; नास्मृ.१०।३; विश्व.२।१७२; अप. (२) नासं.८१५ स्वं केत्रे (च क्रेतुः); नास्मृ.१०१५ २।१६८; व्यक.१३७; स्मृच.२१४; विर.१०८; पमा. त्कृतम् (त्समम् ); स्मृच.२१५ तथा (तदा); विर.१०२ २९४, विचि.४२, दवि.३२८ (अथास्यानुमतात् दासान पूर्वार्धे (विक्रेता स्वामिनोऽर्थ च क्रेतुल्यं च यत्कृतम् ) तथा क्रीणस्त दोषभाग् भवेत् ); नृप्र.२८ क्रीणन् (क्रीतं); चन्द्र .३५ | (यथा) रवा (नास्वा); पमा.२९६ ऽर्थ (यत्) तत्क (यत्क); ददः (दिद्द); वीमि.२।१७१; व्यप्र.२९२; व्यम.८६ दम । स्मृचि.१७ नेऽर्थ स्वं केत्रे (नोऽर्थ च केतुः) रस्वा (नास्वा); (स); सेतु.१३८; समु.१०६ विन्य.३४.
समु.१०६.