________________
७६२
व्यवहारकाण्डम् (१) हर्तृतया च राजन्यावेदितस्य-विक्रेतुर्दर्शनाच्छु- | रिक्थक्रयादिना उपमोगेन च मदीयमिदं द्रव्यं तच्चैवं द्विरिति । विक्रेतारं दर्शयित्वा ऋतुनिदोषत्वम् । स्वामि- नष्टमपहृतं वेत्यपि भाव्यं साधनीयं तत्स्वामिना । नश्च तदा द्रव्यलाभः । विक्रयिणश्च हस्तात् केतुर्मल्य- अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्ट. प्राप्तिः । दण्डप्राप्तिश्च राज्ञ इत्यवसेयम् । विश्व.२।१७४ द्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः। अत्र चायं
(२) ग्राहिते हर्तरि किं कर्तव्यमित्यत आह---विक्रेतु- क्रमः । पूर्वस्वामी नष्टमात्मीयं साधयेत् । ततः क्रेता रिति । यद्यसौ गृहीतः क्रेता न मयेदमपहृतमन्यसकाशा- चौर्यपरिहारार्थ मूल्यलाभाय च विक्रेतारमानयेत् । क्रीतमिति बक्ति तदा तस्य केतुर्विक्रेतुर्दर्शनमात्रेण अथानेतुं न शक्नोति तदात्मदोषपरिहाराय क्रयं शोधशुद्धिर्भवति । न पुनरसावभियोज्यः। किन्तु तत्प्रदर्शितेन । यित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति । मिता. विक्रेत्रा सह नाष्टिकस्य विवादः । यथाह बृहस्पतिः-'मूले । (३) न मयैतद्दानविक्रयादिनाऽन्यस्य स्वं कृतं किन्तु समाहृते क्रेता नाभियोज्यः कथंचन । मूलेन सह वादस्तु नष्टमेवैतदिति भाव्यम् । विवादास्पदधनपञ्चमभागसंमितो नाष्टिकस्य विधीयते' ।। इति । तस्मिन्विवादे यद्यस्वामि- धनभागो यत्र बध्यते स पञ्चबन्धः । आगमोपभोगो विक्रयनिश्चयो भवति तदा तस्य नष्टापहृतस्य गवादि- नाशश्च ज्ञातृभिः साध्यः ।
+अप द्रव्यस्य यो विक्रयी विक्रेता तस्य सकाशात् स्वामी (४) अल्पापराधविषयमेतत् । स्मृच.२१५ नाष्टिकः स्वीयं द्रव्यमवाप्नोति, नृपश्चापराधानुरूपं दण्ड,
नारदः क्रेता च मूल्यमवाप्नोति ।
मिता.
अस्वामिविक्रयस्वरूपम् ___ स्वामी स्वत्वं विभाव्य स्वं लभते
'निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वाऽपहृत्य वा। आगमेनोपभोगेन नष्टं भाव्यमतोऽन्यथा। विक्रीयतेऽसमक्षं यत्स शेयोऽस्वामिविक्रयः ।। पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते ॥ (१) असमक्षं स्वामिन इति शेषः। स्मृच.४
(१) कथं पुनः स्वाम्यवगतिः । उच्यते-आगमेनो- (२) परेण यस्य हस्ते न्यासो निक्षिप्तः, नष्टं वा पभोगेनेति । आगमेन लेख्यादिना प्रकाशमस्खलित- क्वचित् पतितमन्यतो वा लब्ध्वा, स्वयमपहृत्य विक्रीयते चिरभोगेन वा नष्टं द्रव्यमन्यहस्तगतं मदीयमित्येवं तेन स्वामिनः परोक्ष, अस्वामिविक्रयो नाम विवादभाव्यम् । अतः प्रकारद्वयादन्यथा मदीयमिति वदतो पदस ।
नाभा.८।१ विवादीभूतद्रव्यात् पञ्चबन्धः पञ्चमो भागो दमः स्यात् ।
पञ्चमा भागो दमः स्यात्। (३) निक्षिप्तग्रहणं याचितादीनामुपलक्षणार्थम् । तच्च द्रव्यमितरेणापि पूर्वोक्तप्रकारद्वयेनात्मीयमित्यभाव्यं
व्यप्र.२९० राजगाम्यवसेयम् ।
विश्व.२।१७५ अस्वामिकृतनिवर्तनम् । स्वामी स्वं लभते । शुद्धाशुद्धकयौ । (२) स्वं लभेतान्यविक्रीतमित्युक्तं तल्लिप्सुना किं अस्वामिना कृतो यस्तु क्रयो विक्रय एव च । मत्यत आह- आगमेनोपभोगेनेति । आगमेन अकृतः स तु विज्ञेयो व्यवहारेषु नित्यशः ॥
*विर. मितावत् । + शेषं मितावत्।xपमा., व्यप्र. स्मृचवत् । * अप., वीमि., व्यप्र., व्यउ., विता. मितावत् ।
(१) नासं.८1१ ऽसमक्षं (परोक्षं); नास्मृ.१०१ यत्स (१) यास्मृ.२।१७१; अपु.२५७।२२ राशे तेनावि (राज्ञ
(यदि); अपु.२५३।१९ नासंवत् ; मिता.२।१६८; अप. स्तेनाप्य); विश्व.२।१७५ स्तस्य राशे तेनावि (स्तत्र राश.
२।१६८ व्यक.१३५ स्मृच.४ विर.१००; पमा.२९०%; स्तेनाप्य); मिता. अप. स्तस्य (स्तत्र); ब्यक.१३६ स्मृच.
स्मृचि.१६ वा (च) स हे... यः (व्यवहारे यथास्थितः); नृप्र. २१४ पू. : २१५ अपवत् ; विर.१०५ स्तस्य (स्तत्र) राशे
२८ व्यप्र.२९०, व्यउ.८०; विता.५७३ पर (परं) यत्स (राशः); पमा.२९४ : २९८ अपवत् ; स्मृचि.१७ अपवत् ; यमसे
(यः स); सेतु.१३४ यत्स (यत्तत); समु.१०५. नृप्र.२८वीमि. स्तस्य (स्तत्र) राशे (राशा); व्यप्र.२९४;
(२) स्मृच.२१३; पमा.२९१ च (वा); विचि.४०. व्यउ.८१ बन्धो (मांशो) शेषं बीमिवत् ; व्यम.८५ अपवत् ; ४१ क्रयो (दायो) च (वा) षु नित्यशः (यथास्थितिः); नृप्र. विता.५७६ नष्ट (नष्टे); समु.१०७ अपवत् .
२८ सवि.३०५ रेषु (रस्य); व्यप्र.२९१ यमः; विता.