________________
अस्वामिविक्रयः
विक्रीतग्रहणं दत्ताहितयोरुपलक्षणार्थम् । अस्वामि- (२) स्वाम्यभियुक्तेन क्रेत्रा किं कर्तव्यमित्यत आह विक्रीतत्वेन तुल्यत्वात् । अत एवोक्तम्- 'अस्वामि- -नष्टापहृतमिति । नष्टमपहृतं वा अन्यदीयं क्रयादिना विक्रयं दानमाधिं च विनिवर्तयेत्' इति । केतुः । प्राप्य हर्तारं विक्रेतारं नरं ग्राहयेत् चौरोद्धरणकादिभिः पुनरप्रकाशिते गोपिते कय्ये दोषो भवति । तथा हीनात्त- आत्मविशुध्यर्थ राजदण्डाप्राप्त्यर्थ च । अथाविदितदेशा. तद्रव्यागमोपायहीनाद्रह सि चैकान्ते संभाव्यद्रव्यादपि, न्तरं गतः कालान्तरे वा विपन्नस्तदा मलसमाहरणाशक्तेहीनमूल्येनाल्पतरेण च मूल्येन क्रये, वेलाहीने वेलया विक्रेतारमदर्शयित्वैव स्वयमेव तद्धनं नाष्टिकस्य समर्पयेत्। हीनो वेलाहीनः क्रयो रात्र्यादौ कृतस्तत्र च क्रेता तस्करो तावतैवासौ शुद्धो भवतीति श्रीकराचार्येण व्याख्यातं भवति । तस्करबद्दण्डादिभाग्भवतीत्यर्थः । . xमिता. तदिदमनुपपन्नम् । 'विक्रेतुर्दर्शनाच्छुद्धिः' इत्यनेन
(३) अस्वामिना गोभूम्यादिकं विक्रीतं तद्यस्य स्वं पौनरुक्त्यप्रसङ्गात् । अतोऽन्यथा व्याख्यायते । नष्टापहस केतुः सकाशालभेत । केतुश्च विक्रेतारंमप्रकाशयतो तमिति नाष्टिकं प्रति अयमुपदेशः । नष्टमपहृतं वात्मीयदोषश्चौयं स्यात् । ततश्चौरवदस्य दण्डो भवति । द्रव्यमासाद्य ऋतुर्हस्तस्थं ज्ञात्वा तं हर्तारं क्रेतारं स्थान वेलाहीने विक्रयवेलारहिते पण्य एव क्रेता तस्करः पालादि भिहियेत् । देशकालातिपत्तौ देशकालातिक्रमे स्यात्तस्करदण्डभाक स्यादित्यर्थः । जानाति ह्यसौ क्रया- स्थानपालाद्यसंनिधाने तद्विज्ञापनकालाप्राक पलायनप्रागेव चोरयित्वाध्यमिदं विक्रीणीत इति । अप. शङ्कायां स्वयमेव गृहीत्वा तेभ्यः समपयेत् । +मिता. नष्टापहृतविचारः .
(३) देशकालातिपत्तौ राज्ञा ग्रहणे क्रियमाणे यदि नष्टापहृतमासाद्य हर्तारं ग्राहयेन्नरः ।
देशमतीत्यापहता न याति कालात्यये वाऽपहृतं द्रव्यं देशकालातिपत्तौ च गहीत्वा स्वयमर्पयेत ॥ व्यपैति तदा स्वयमपहर्तारं गृहीत्वा राशेऽर्पयेत् । *अप.
(१) नष्टं वापहृतं वा द्रव्यमन्येन गहीतमासाद्योप- (४) विनएमपहृतं वा स्वकीयद्रव्यमासाद्याधिगन्तु. लभ्य द्रव्यग्राहिणं हाऽयमिति व्यपदिश्य राजपुरुषैर्व्यव- रपहर्तुर्वा हस्ते दृष्ट्वापहारमधिगन्तारं वा ग्राहयेत् । हारनिर्णयाय ग्राहयेत् । यदि तु राजकीयासंनिधानं देश
+ स्मृच.२१३ कालातिपत्तिश्चाशङ्कथेत,तदा स्वयमेव गृहीत्वा राज्ञे हर्ता- (५) देशकालवशेनाऽतिपत्ती राजपुरुषाद्यसंनिधाने . रमर्पयेत् । नन्वेतत् स्वभावसिद्धत्वादेवावाच्यम् ।सत्यम्। तु स्वयमेव क्रेता स्वाम्यभियुक्तो विक्रेतारं स्वामिनेऽर्पस्वातन्त्र्येण गहतः स्तेनं च ददतो दोषाभावज्ञापनार्थ- येत् । अत्र हेतुः-विक्रेतुर्दर्शनादित्यादि । xवीमि. मेतत् ।अन्या व्याख्या-नष्टापहृतमासाद्य क्रीत्वा स्वामिना
अस्वामिकेतृग्रहणोत्तरविधिः प्रार्थ्यमाने हर्तारं ग्राहयेत् । मूल्यमर्पयेदित्यर्थः । देश- 'विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । कालातिपत्तौ वा प्रकाशक्रयेणाऽपि गृहीत्वा स्वयमर्पयेत्। क्रेता आप्नोति तस्माद्यस्तस्य विक्रयी । तथाप्यदोष इत्यभिप्रायः ।
विश्व.२११७३
स्वपक्षः विश्वरूपोक्तप्रथमपक्षवत् । विर. मिताक्षरोक्तx विर., पमा., बीमि., व्यप्र., व्यउ., विता. मितावत्। श्रीकरपक्षवत् । सवि., विता. मितावत् । * शेषं मितावत् । स्मृच. अपवत् मितावच्च।। * शेषं मिताक्षरास्वपक्षवत् । (१) यास्मृ.२।१६९; अपु.२५७।२० च (वा); विश्व. +शेषं मिताक्षरास्वपक्षवत्। पमा.,न्यप्र. स्मृचवत् मितावच्च। २।१७३ अपुवत् ; मिता.; अप.; व्यक.१३५, स्मृच.
x पूर्वार्धव्याख्यानं मिताक्षरोक्तश्रीकरपक्षवत् । २१३ नरम् (न्नरः) च (वा); विर.१०० उत्तरार्धे (देशकाल. (१) यास्मृ.२।१७०; अपु.२५७।२१ ल्यमवा (ल्यं समा) विपत्ती च ग्रहीता स्वयमर्पयेत् ); पमा.२९२ अपुवत् ; स्मृचि. स्तस्य (स्तत्र) विश्व.२।१७४ स्तस्य (स्तत्र); मेधा.८।२०१७ १६, नृप्र.२८ लाति (लवि); सवि.३०७ पू., वीमि.. मिता. अप. विर.१०२ विश्ववत् स्मृचि.१६-१७ नृप्र. न्नरम् (नरः); व्यप्र.२९२, व्यउ.८० (-) हसी (भर्ता); २८ मच.८।२०२; वीमि.; व्यप्र.२९४; व्यउ.८० (-); विता.५७४; समु.१०५.
विता.५७६; समु.१०६,