________________
७६०
व्यवहारकाण्डम्
(१) असंभाव्यपापात्तु पुरुषादित्यादि न्यायतः क्रय उक्तः । स चेद्विक्रेता शक्य आहर्तु तदा पूर्वोक्तो विधिः 'स्वामी द्रव्यम्' इत्यादि ( यास्मृ. २।१७० ) । अथ विक्रयी गतः, अनेन क्रीतं स्वामिना चिह्नीकृतं, तेन च मूलं विक्रेता पुरुष आहर्तुं न शक्यते प्रकाशं जनसमक्षं प्रसिद्धाया विक्रयभुवः क्रीतमत इंडशेनहार एषा स्थितिनतिक्रमणीया ।
1
क्रयेण शोधिते द्रव्ये शुद्धः क्रेता अदण्ड्यो मुच्यते । धनं तु नाष्टिकः स्वामी शापितस्येत्यो लभते । नष्टमन्येषते नाष्टिकः । नष्टमस्यास्तीत्येवं ठनि कृते प्रज्ञादिस्वात्स्वार्थिकोऽण् कर्तव्यः । नष्टं प्रयोजनमस्येति वा तेनायं संक्षेपः । प्रकाशक्रये तु दण्डो न स्याद्धननाशस्तु स्थित एव । *मेघा (२) यदि तेन किञ्चिद्देशान्तरं गत्वा क्रीतद्रव्यमूल्य माहर्तुमशक्यं तदा पूर्व श्लोकन्यायेन प्रकाशक्रयशोधितं कृत्वा क्रेता दण्डत एव (?) राज्ञा द्रष्टव्यः । गोरा. (३) अत्र च विषयोऽर्धमूल्यं क्रेतुर्दत्वा स्वधनं स्वामिना ब्राह्मम् ।
ममु.
(४) अथशब्दो यदर्थः । मूलमनाहार्ये विक्रेतुः सकाशाच लभते ।
नन्द.
मूलालाभे ऋयदोषशङ्कायां दण्ड: । स्वामी स्वं लभते । अनुपस्थापयम्मू क्रयं वाऽप्यविशोधयन् । यथाभियोगं धनिने धनं दाप्यो दमं च सः ॥
यदा पुनः साक्ष्यादिभिर्दिव्येन वा क्रयं न शोधयति, मूलं च न प्रदर्शयति तदा स एव दण्डभाग्भवति ।
मिता. २१७०
अस्वामिकृतनिवर्तनम्
अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ।।
* अप., मवि., स्मृच, ममु., विर, पमा, विचि., मच., विता. मेधावत् ।
नष्ट (नास्ति); वीमि २११६८ दण्ड्यो (दण्ड्ये); व्यप्र. २९५; व्यम. ८७ हार्यं (हार्य); विता. ५७७; सेतु. १३६; समु. १०६; विव्य. ३४.
(१) मिता. २।१७०. (२) मस्मृ. ८1१९९; व्यक. १३६ मनुयम; विर. १०४ मनुयमी; विचि. २५६ (-); स्मृचि. १६ दायो (यो सेतु.१२०, ११४(=).
१ स्वं वा.
(१) न केवलमस्वामिसकाशाचकीतं तत्र सिध्यति । किं तर्हि ? प्रतिगृहीतमपि । प्रतिग्रहेण प्रीत्या वा दानं दायः सोऽपि न सिध्यति । 'विक्रीणीते परस्य' इत्यनेन विक्रेतुः प्रतिग्रहीतुश्चास्वाम्यमुच्यते । 'स्वामी रिक्थक्रये - त्यादिना स्वाम्याशङ्कायां प्राप्तोऽयं प्रतिषेधः । व्यव मेधा.
(२) व्यवहारे यथा मर्यादा तथा कृतं न भवतीत्यर्थः ।
ममु. (३) क्रयासिद्धिमप्याह अस्वामिनेति । स्वरहितेन द्रव्येण अन्यायोपात्तेन परद्रव्येण वा यः क्रयः कृतः सोऽप्यस्यामिना कृतः स्वादेव तथा वस्तुतो अस्वास्थास्पदीभूतस्य विक्रय इत्यप्यविरोधः । व्यवहारे यथा मर्यादा तथा कृतं न भवतीत्यर्थः । . : याज्ञवल्क्यः
मच.
अशुद्धकय स्वरूपम् । स्वामी स्वं लभते ।
।
स्वं लभेताम्यविक्रीतं क्रेतुदोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेळाहीने च तस्करः ।। (१) उक्तो द्रव्याणां स्वत्वसंबन्धः । इदानीमस्वामिविक्रयं दर्शयति स्वं लभेतेति । अन्येनास्वामिना विक्रीतं द्रव्यं दृड्डा स्वामी गृह्णीयात् केतुश्व दोषः स्यात् अप्रकाशिते कये प्रकाशकये तु मूल्यमात्रप्रणाशः । न तु स्तेयदोषः । क्र तर्हि दोषः । हीनाद दासादिहस्ताद् गृह्णतः । तदा रहः प्रच्छन्नम् । हीनमूल्ये च स्तेयसंभावनया गृहीते वेळाहीने च तस्करः । क्रेता स्थादित्यर्थः । विश्व. २।१७२ (२) संप्रत्यस्वामिविक्रयाख्यं व्यवहारपदमुपक्रमते । तत्र किमित्याह एवं लभेतेति । स्वं आत्मसंवन्धि द्रव्यं अन्यविक्रीतमस्वामिविक्रीतं यदि पश्यति तदा समेत गृह्णीयात् । अश्वामिविक्रयस्य स्वत्व हेतुत्वाभावात् ।
* शेषं मेधावत् ।
(१) यास्मृ. २।१६८; अपु. २५७।१९; विश्व. २।१७२३ मिता; अप; व्यक. १३६-१३७६ स्मृच. २१३-२१४ मूल्ये (मूस्यात्) विर. १०५ पू. १०८ हिते (शिन) पमा. २१२ स्मृचि.१६ दवि. ३२८ उत्त; नृप्र. २८६ मच. ८/२०२३ वीमि ; व्यप्र. २९१ व्यव.८०३ विता. १७४६ सेतु. १२८ वि. २०५.