________________
अस्वामिविक्रयः
७५९
तस्मिन्नजीवति विभक्ततद्भ्रात्रादिः । निरन्वयोऽत्य- | व्यवहर्तृमेलककारपुरुषसमूहस्य समक्षं गृहीतं लभते न्तोदासीनः संबन्धाभासेनापि रहितः । तथा सान्वयो ऽप्यनवसरोऽकालेऽदेशे च विक्रयं कुर्वन् । सवि
(४) अनपसरश्र स्यात्, अपसरत्यनेनास्मात् सकाशाद्धनमित्यपसरः प्रतिग्रहक्रयादिः स यस्य स्वामिसंबन्धिपुत्रादेः सकाशान्नास्ति । ममु.
(५) अपसरणमपसरः स्वामिगृहादनस्य । *विर.१०३ (६) नावसरः अनुग्रहावसररहितः ।
नन्द.
नापहारयति । अन्यथाऽस्वामिना तु द्रव्यं प्रतिनीयतेऽस्य न्यायतो विक्रये, किन्तु मूल्यं लभते तस्माद्यस्तस्य विक्रयी । अन्यायतः क्रयेण तु दण्ड्यते मूल्यं च हार. यति । एतदुक्तं 'विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यमवाप्नोति तस्माद्यस्तस्य विक्रयी' ॥ एष एवार्थोऽनेन श्लोकेन प्रतिपाद्यते । + मेघा. (२) कुलं संघः स च स्वर्णकारादिर्माध्यस्थः । क्रयेण विशुद्धं विक्रेतरि संभाव्यं तावद्वस्तुसद्भावं तथा अमूल्यत्वादेशकालत्वादि क्रयाविशुद्धिरहितम् । अन्यथा स्वाम्यदर्शनेऽपि राज्ञ एव तदित्यर्थः । मवि. (३) तदेतन्मार्गितद्रव्यविभावनाऽभावविषयम् । मागितद्रव्यविभावना सद्भावविषयेऽपि मनुमरीचिवचनबलात्प्रकाशक्रये क्रेतुर्धनलाभोऽस्त्विति चेत्, न । न हि वचनशतेनाप्यस्वामिविक्रीतं क्रेतुः स्वं भवतीति प्रमातुं शक्यते । किं च सर्वत्र प्रकाशक्रये क्रेतुर्धनलाभे प्रागुतेन 'अथ मूलमनाहार्य' इत्यादिवचनेन सह विरोधो दुर्वारः स्यात् । तस्मात् प्रकाशक्रयेऽपि मार्गितद्रव्यविभावनाभाव एव केतुर्धनलाभ इत्यवगन्तव्यम् । शम्भुना तूक्तदोषपरिहाराय मनुमरीचिवचनाभ्यां क्रेतुधनयोग्यतामात्रमुच्यते । न तु वस्तुतस्तस्येदं धनं भवतीत्युच्यत इत्युक्तम् । तदुक्तं योग्यतामात्रकथनस्योपयोगाभावात् ।
*स्मृच.२१६
(४) विक्रीयतेऽस्मिन्निति विक्रयदेशो विक्रयः । ततो यत्क्रेयधनं किञ्चित् व्यवहर्तृसमूहसमक्षं क्रीयतेऽनेनेति यो मूल्यं तेन यस्माद् गृह्णीयात् । अतो न्यायत एवास्वामिविक्रेतुसकाशात् क्रयणाद्विशुद्धं धनं लभते । ममु.
प्रकाशक्रये मूलालाभे न दोषः । स्वामी स्वं लभते । अथ मूलमनाहार्य प्रकाश यशोधितम् । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥
ज्ञानतोऽस्वाभिविक्रेतुश्चोरदण्ड: अनेन विधिना शास्यः कुर्वन्नस्वामिविक्रयम् । अज्ञानाज्ज्ञानपूर्व तु चौरवद्दण्डमर्हति ॥ (१) एष च सर्वोऽज्ञानकृतविषयः ज्ञाने त्वन्यथेत्याह - अनेन विधिनेति । मवि. (२) अज्ञातपरस्वविक्रयी षट्शतपण दमेन, ज्ञाततद्विक्रयी चोरदण्डेन हस्तच्छेदनादिना शास्यः । विचि. ४१
॥
विशुद्धयः विक्रयागो धनं किञ्चिद् गृह्णीयात्कुलसंनिधौ । *येण स विशुद्धं हि न्यायतो लभते धनम् (१) यादृशेन क्रयेण स्वाम्यं भवति तं दर्शयति, विक्रीयतेऽस्मिन्व्यवहारिण इति विक्रयः आपणभूमिः, तती यो गृह्णीयाद्धनं गवादि, क्रीयमाणं द्रव्यं मूल्यं वा स लभते न्यायतः क्रयेण कुलसंनिधौ विशुद्धं, न्यायतः क्रय उचितेन मूल्येनासंभाव्यपापपुरुषात् कुलस्यान्य
* शेषं मेधागतम् । x गोरा. अशुद्धिसंदहान्नोद्धृतम् । (१) मस्ट. ८।१९९ इत्यस्योपरिष्टात् प्रक्षिप्तश्लोकोऽयम्, शास्यः (शाास्ता), अयं श्लोकः सर्वज्ञनारायणेनैव व्याख्यातः, नान्ये टीकाकृद्भिः ; व्यक. १३५९ विर. १०३ विचि. ४१, १९२ स्मृचि. १६, दचि . ३२६; सेतु. १३७; समु. १०६६ विण्य. ५६ चौर (वध).
(२) मस्मृ. ८/२०१, अयं श्लोकः मस्मृ. ८।८१ इत्यस्यो - परिष्टात्पुनः प्रक्षिप्त लोकत्वेनोद्धृतः क्रये (कमे); व्यक. १३६ हि (स्तु); स्मृच.२१६६ विर.१०३ व्यकवत् स्यप्र. २९६ (ब्रो); बिता. ५७७ उत्त. सेतु. १३५ व्यकवत्; समु. १०७.
१ न्यत्र. २ पाकु.
ध्य. का. १६
+ मच., नन्द, भाच. मेधावत् । * व्यप्र., विता. स्मृचवद्भावः ।
(१) मस्मृ. ८।२०२ शोधितम् (शोधित:); अप. २१०० नाष्टि (नास्ति) दण्डो (दण्ड्यो); स्मृच.२१५) विर. १०३३ मा. २९६३ चिचि. ४३; नृप्र. २८६ चन्द्र. ३५ अथ (यंत्र)