________________
अस्वामिविक्रयः
विष्णुः ' अस्वामिविक्रये शानाज्ञानकृतक्रयविक्रयदोषतारतम्यम् ।
अस्वामिविक्रये स्वामिने द्रव्यं देयम् अज्ञानतश्चेत् स्वामी स्वं लभते। . | अनात्मीयस्य विक्रेता गृहक्षेत्रादिकस्य तु । अज्ञानतः प्रकाशं यः परद्रव्यं क्रीणीयात् तत्र क्षेत्रं तत्सदृशं दद्यात् मूल्यं वा केतुरिच्छया ।। तस्यादोषः । स्वामी द्रव्यमाप्नुयात् । यद्यप्रकाशं
कौटिलीयमर्थशास्त्रम् हीनमूल्यं वा क्रीणीयात् तदा क्रेता विक्रेता च अस्वामिविक्रयकारिणो दण्डः तद्र्व्यनिर्णयश्च चोरवच्छास्यः ।
अस्वामिविक्रयस्तु । नष्टापहृतमासाद्य स्वामी - अज्ञानतो विक्रेतुरस्वामित्वाज्ञानतः । तत्र परद्रव्य- धर्मस्थेन ग्राहयेत । देशकालातिपत्तौ वा स्वयं क्रये । तस्य ऋतुरदोषः । तस्करदोषो नास्तीत्यर्थः । गृहीत्वोपहरेत । धर्मस्थश्च स्वामिनमनुयुञ्जीत, विक्रेतुस्तद्दोषोऽस्त्येव । तेनात्र विक्रेतैव तस्करवद्दण्डयो कुतस्ते लब्धमिति । स चेदाचारक्रमं दर्शयेत, न न पुनः क्रेताऽपि । यत्र पुनर्विक्रेतुरस्वामित्वं रहसि विक्रेतारं, तस्य द्रव्यस्यातिसर्गेण मुच्येत । विक्रेता हीनमूल्येन वा विक्रयकरणादिना ज्ञात्वैव लोभादिना चेद् दृश्येत, मूल्यं स्तेयदण्डं च । स चेदपसारपरद्रव्यं क्रीणाति तत्र केतुरपि तस्करदोषोऽस्ति इति मधिगच्छेदपसरेदापसारक्षयादिति । भये मल्यं तस्करवद्दण्डः । तथा च स एव-यद्यप्रकाशमिति । स्तेयदण्डं च दद्यात् ।
xस्मृच.२१३ स्वत्वं विभाव्य स्वामी द्रव्यं लभतेऽन्यथा दण्डयः
नाष्टिकं च स्वकरणं कृत्वा नष्टप्रत्याहृतं लभेत । x सवि., व्यप्र. स्मृचवत् ।
स्वकरणाभावे पञ्चबन्धो दण्डः । तच्च द्रव्यं राज(१) विस्मृ.५।१५९-१६१ शानतः (जानानः) वा (च) धम्य स्यात । स्यः (स्यौ); व्यक.१३७ अशा ...मुयात् (अज्ञानतः यः पर. ___अस्वामिविक्रय इति सूत्रम् । अस्वामिकृतो विक्रयः द्रव्यं क्रीणीयात्तस्य दोषतः । क्रेता मुख्यमवाप्नोति स्वामी द्रव्य
अस्वामिविक्रयः । सः तद्दण्डश्चाभिधीयते इति मवाप्नुयात् ॥) स्मः (स्यौ); स्मृच.२१३-२१४ मा (मवा) सूत्रार्थः । अस्वामिविक्रयस्त्विति । प्रतिपाद्यत इति (विक्रेता०); विर.१०७ शानतः (जानन् ) (प्रकाशं०) व्यं की शेषः । नष्टापहृतमिति । तद् द्रव्यं आसाद्य कस्यचिद्वशे (म्यं विक्री) तत्र तस्या (तस्य न) द्रव्य (तद्व्य) (यद्य ... स्यः०); विद्यमानमुपलभ्य, स्वामी, धर्मस्थेन ग्राहयेदर्थात् यस्य विचि.४४ (अशान ... मुयात् ०) मूल्यं वा ( मूल्यमुपांशु) वशे द्रव्यं विद्यते तम् । धर्मस्थश्च, स्वामिनं संप्रति तद्(विक्रेता च. )दवि.३२८ (अशान ... मुयात्०) वा (च) स्यः द्रव्योपनेतारं, अनुयुञ्जीत पृच्छेत् -कुतः ते त्वया लब्ध(स्यौ); सवि.३०६ द्रव्यं क्रीणीयात् (द्रव्यं विक्रीणीते) स्वामी+ मिति । स पृष्टो द्रव्यहस्तः, आचारक्रम द्रव्यागमपरि(तद्) मा (मवा)(यथप्रकाशं प्रकाशं वा हीनमूल्यं विक्रीणीयात्तदा पाटी, दर्शयेत विभावयेचेत् , विक्रेतारं न दर्शयेत चेत्, क्रेता विक्रेता च चौरवच्छास्यौ) यद्यप्रकाशमित्याद्यशः स्मृतिरि- तस्य द्रव्यस्य अतिसर्गेण स्वामिहस्तेऽर्पणेन, मुच्येत, न स्युक्त्वोद्धृतः; ब्यप्र.२९२ तत्र तस्या (तत्रास्या ) मा तु तस्य स्तेयदण्डः । विक्रेतेति । स चेद् दृश्येत, मूल्यं (मवा); विता.५७५(अशा ... मुयात्०); सेतु.१३८ विचिवत्; केतुर्दद्यात् , स्तेयदण्डं च राजे दद्यात् । स चेदिति । समु.१०५-१०६ स्मृचवत् ; विव्य.३४ विचिवत् .
(१) समु.१०५. (२) को. ३।१६.