________________
व्यवहारकाण्डम्
.. अपहवे त्ववृद्धिकमेव साधितं दाप्य इत्याह व्यासः वा प्रयोगं तत्राप्याह स एव-यत्रार्थमिति । साधिता. --निक्षेपमिति । ... स्मृच.१८० । र्थानुसारेण दण्डयः।।
स्मृच.१८० .. न्यासादिप्रतिदापनम्
स्मृत्यन्तरम भक्षिते सोदयं दाप्यः समं दाप्य उपेक्षितम् । .
निक्षेपनाशे निक्षेपो देयः किंचिन्न्यूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम्।। | उपेक्षणाद्विरोधाद्वा निक्षिप्तस्य विनाशने । याचनानन्तरं नाशे दैवराजकृतेऽपि सः। । निक्षिप्तं तत्र देयं स्यान्न दैवाद्राजतस्तथा ॥ प्रहीता प्रतिदाप्यः स्यात् अन्यथा दण्डमर्हति ॥ - अनिर्दिष्टकर्तृकवचने मूलमात्रमिति शेषः । प्रत्यर्पणविलम्बमात्रापराधे
निक्षेपप्रतिदापनम् । तद्वृद्धिश्च । सवृद्धिकदापनायोगात्।
पमा.२८४ ने चेद्ददाति निक्षिप्तं स द्रव्यं च यथाविधि । . न्यासाचपहारादिदोषे दण्डविधिः
उपसंगृह्य दाप्यः स्यात् इति धर्मो व्यवस्थितः।। याच्यमानस्तु यो दातुर्निक्षेपं न प्रयच्छति। निक्षेपाधरतोऽध्यधं त्रिमासास्त्रिगुणं भवेत् । दण्डयः स राज्ञो भवति नष्टे दाप्यश्च तत्समम्॥ अत ऊर्च विवर्धेत चक्रवृद्धिव्यवस्थया ।। . नष्ट इत्यत्र दैवाद्राजतो वेति शेषोऽध्याहार्यः ।
___ मत्स्यपुराणम् . ....
स्मृच.१८०
निक्षेपाचपहारादिदोषे दण्डविधिः यत्रार्थ साधयेत्तेन निक्षेप्तुरननुज्ञया।
यो नार्पयति निक्षेपं यस्त्वनिक्षिप्य याचते । । तत्रापि दण्डयः स भवेत्तं च सोदयमावहेत् ॥ - तावुभौ चौरवच्छास्यौदाप्यौ वा द्विगुणं दमम्।। . यः पुनः स्थापितधनाद्व्ययं कुरुते उपयोग वा लाभार्थ
यो याचितकमादाय न दद्यात्तत्तथाविधम् ।
स निगृह्य बलादाप्यो दण्डयो वा पूर्वसाहसम् ॥ (१) व्यक १३२ क्षिते (क्षित);स्मृच.१८० क्षितम्(क्षिते); विर.९१ व्यकवत; पमा.२८३ क्षितम् (क्षिते) न्यू (दू);
... पट्त्रिंशन्मतम्
___ राजदैवचोरादिनष्टनिक्षेपविचारः दीक.३८ क्षिते (क्षितं)न्यू (दू) प्यः स्या (प्यं स्या); विचि.३९
परोपनिहितं द्रव्यं संरक्षेदारपुत्रवत् । व्यकवत्। सवि.२६८ स्मृचवत् ; चन्द्र.३१ दाप्यः (दयात्) प्रथमपादः : ३२ क्षितम् (क्षिते) प्रदाप्यः (तु दाप्यं) प्रथम
नष्टं दैवेन राज्ञा वा तद्देयं न यमोऽब्रवीत् ।। पादं विना; वीमि.१६७ व्यकवत्। व्यप्र.२८२ प्यः स्या । (१) समु.८८. (२) नृप्र.२४. (प्यं स्या) शेष पमावत् , व्यासकात्यायनी सेतु.१३३ व्यकवत् (3) सवि.२६१ वरदराज:: समु.८८ व्यकवत् ; विग्य.३४ दाप्यः स (दद्यात् स) । (४) विर.९१, व्यप्र.२८४ (यो निक्षेपं नार्पयति यश्चाशेष व्यकवत्.
निक्षिप्य याचते) वा (च). (२) स्मृच.१८३ चना (चिता) चतुर्थपादं विना, स्मृतिः, (५) अप.२०६७ याचितक (हि याचित) त्तत्तथाविषम् पमा.२८३; ब्यप्र.२८३ चतुर्थपादं विना; समु.८८ (ग्रहीता | (द्वितथं ब्रुवन् ) बलाद् (तथा); विर.९७. प्रतिदाप्यः स्यादिति धर्मविदो विदुः). (३) स्मृच.१८०. । (६) समु.८७.