________________
७५४
व्यवहारकाण्डम्
उपेक्षा दिलक्षणोऽत्र दोषोऽभिमतः। स्मृच.१७९ इत्युक्तम् । उपनिधिः कात्यायनेनैव पूर्वमुक्तः। विर.९३ न्यासादिकं परद्रव्यं प्रभक्षितमुपेक्षितम् । ..
निक्षेपादिषु वृद्धिविधिः .. . . अज्ञाननाशितं चैव येन दाप्यः स एव तत् ।। निक्षेपं वृद्धिशेषं च क्रय विक्रयमेव च ।
स एवेत्यनेन पुत्रदारादिर्न दाप्य इति विवक्षितम् ।। याच्यमानं न चेहद्याद वर्धते पञ्चकं शतम्। यदा तु तदपराधोऽपि स्यात्तदा सोऽपि दाप्यः। तदुक्तं - यमूल्यं करार्थश्च निक्षेपोऽपह्नवे तथा । गौतमेन-अनिन्दितान् पुरुषापराधेनेति । xविर.९९ चक्रवृद्धया विवर्धेत यावत्पञ्चगुणं भवेत् ॥
भक्षितं सोदयं दाप्यः समं दाप्य उपेक्षितम् । क्रयमूल्यक्रयाौँ क्रेतृविक्रेतृसंशयमूलकौ । सवि.२६९ . किश्चिन्न्यूनं प्रदाप्यः स्याद्रव्यमज्ञाननाशितम्।
थाचितादिषु अतिदेशविवरणम् किञ्चिन्यून मिति चतुर्थांशहीनम् । . मिता.२।६७ सर्वेषूपनिधिष्वेते विधयः संप्रकीर्तिताः ।।
उपनिधिग्रहणम् । उपनिध्यपहारादिदोषे दण्डविधिः । यो याचितकमादाय न दद्यात्प्रतियाचितः। ग्राह्यस्तूपनिधिः काले कालहीनं तु वर्जयेत् । स निगृह्य बलाद्दाप्यो दण्ड्यश्च न ददाति यः ॥ कालहीनं ददद्दण्डं द्विगुणं च प्रदाप्यते ॥ निगृह्य बलादुपवासादि कारयित्वा स्थापकेन दाप्यो
(१) यद्भयादुपनिधिरन्यहस्ते न्यस्तस्तद्भयातीते ग्राह्यः । एवमपि यो न ददाति स राज्ञा दण्डय इति । काले स ग्राह्य इत्यर्थः । तद्भयातीते कालेऽपि सकृद
xअप.६७ भयमेव याचितमर्पणीयम् । 'सकृद्याचितमर्पयेत्' इति। यदि तत्कार्यमुद्दिश्य कालं परिनियम्य वा। बृहस्पतिस्मरणात् । तद्भये वर्तमाने स्वयमयाचितं याचितोऽर्धकृते तस्मिन्नप्राप्ते न तु दाप्यते ॥ दीयमानं कालहीनं तस्य दानं दौष्टयेनैवेति ददता दण्डो तात्पर्य तावदुच्यते 'याच्यमाने न दद्याद्वा दाप्यस्तयुक्तः ।
*स्मृच.१८१ त्सोदयं भवेत्' इत्ययं धर्मोऽतिदेशाद्याचितके प्राप्तोऽनेन (२) ग्राह्यो निक्षेपकारिणेति शेषः। काले व्यव- क्वचित्प्रतिषिध्यते । प्रतिषेधवचनस्यायमर्थः।यत्कार्य दीर्घ स्थापितग्रहणसमये । कालहीने तत्समयहीने । तेन प्राप्ते कालसाध्यं तत्कार्यमध्ये यदि याचितः यदि वा संवत्सरतत्समये गृह्णीयात् , न तु अप्राप्ते । कालहीन इत्यादिना पर्यन्तं दीयतामित्येवं कालं परिनियम्य याचितः। तस्मिन् उपनिधिधार्यपि तत्समये वृत्ते अददद् द्विगुणं दण्डनीय कार्यमध्ये परिनियतकालमध्ये वा प्रतियाच्यमानो याचिx विचि. विरवत् । * पमा., व्यप्र., विता, स्मृचवत् ।।
तकं यो न ददाति असौ न सोदयं दाप्य इति । याचितकदातव्यं सोदयं धनिने स्वयम् ); स्मृच.१७९ न (ना); विर.
मात्रमेवास्मै कृते कार्य परिनियतकालात्यये वा दद्यात् । ८९; दीक.३८ न (ना) चन्द्र.३१ (यस्य दोषेण यन्नष्टं देयं
, +स्मृच.१८३ भवति तस्य तत्) पू., व्यप्र.२८२; विता.५५८-५५९ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च ऋणादाने (पृ. ६३२) द्विना (दृते); सेतु.१३२; समु.८८, विव्य.३२.
द्रष्टव्यः।
- स्मृच., व्यप्र. अपवत् । (१) व्यक.१३४; स्मृच.१८०, विर.९९ तत् (तु); + पमा., व्यप्र., विता. स्मृचवत् । पमा.२८३ भक्षित (क्षिप्तं स); विचि.४० चैव (चापि); चन्द्र. (१) सवि.२६८ वरदराजः; समु.८८ र्थश्च ( च) पोऽप ३१ (अज्ञाननाशितं चैव न दाप्य इति निश्चयः) उत्त.; व्यप्र. (पाप) विवर्धेत (प्रदातव्यं). (२) व्यक.१३३-१३४विर.९२, २८२, सेतु.१३४, ३१९; समु.८८, विव्य.३२ विचिवत्. ९७. (३) अप.२।६७ न (नो) ण्ड्यश्च न (ण्डेन च); व्यक.
(२) मिता.२।६७; व्यप्र.२८२ क्षितं (क्षिते) न्यू (द) १३३ : १३४ अपवत् ; स्मृच.१८४ विर.९२:९७ ण्ड्यश्च प्यः स्या (प्यं स्या) व्यासकात्यायनी; न्यउ.८० शितम् (ण्ड्यः स); ग्यप्र.२८८व्यम.८६ क्रमेण याज्ञवल्क्यःविता. (शिनः); विता.५६० शान (शात).
५७२ (=)उत्त, समु.८९ तः (तम्). (४) व्यक.१३३ पू. (३) अप.२।६७; व्यक.१३३ हीनं (हीने); स्मृच. : १३४ वा (च); स्मृच.१८३ तेत (ते य) न तु (ननु) विर. १८१; विर.९३ व्यकवत् ; पमा.२८६; व्यप्र.२८४-२८५ ९३ पमा.२८९ मुदि (मादि) नप्राप्ते न (प्राप्ते चन); व्यप्र. प्यते (पयेत् ); विता.५५६ च (स); समु.८८. | २८८ ते त (तो य);व्यम.८६, विता.५७२तो(त);समु.८९.