________________
उपनिधिः
(१) क्रयः क्रयधनं, प्रोषितनिक्षिप्तमित्यत्र प्रोषितत्व- अराजदैविकेनापि निक्षिप्तं यत्र नाशितम् । ग्रहणमुपलक्षणार्थम् । अन्यस्मै दातुं यदर्पितं तदन्वा- ग्रहीतुः सह भाण्डेन दातुर्नष्टं तदुच्यते ॥ हितम् । अलङ्काराद्यर्थ परकीयमानीतं याचितम् । कुसी- (१) भाण्डेन अर्थेनेत्यर्थः । स्मृच.१७९ दादिर्वैश्यवृत्तिः तदर्थ यश्च परस्यार्पितोऽर्थः सोऽप्युप. (२) अत्र च सर्वत्र ग्रहीतद्रव्यनाशोपन्यासस्तदी. निधिः।
xअप.२।६५ याशेषदोषनिरासार्थः । तेन निक्षेपधारिदोषं बिना (२) क्रयः क्रीतद्रव्यं कुतश्चिन्निमित्ताद्विक्रेतृपावें निक्षिप्तमात्रमपि यदि नष्टं भवति, तदा न तस्य देयं स्थितम् । वैश्यवृत्यर्पितः वाणिज्याथै समर्पितः। एते भवति, यदि तु तहम्याद् विनश्यति, तदा देयमेवेति सर्वे उपनिधयः उपनिधिद्रव्यवद्रष्टव्याः। विर.८४ तात्पर्यार्थः।
विर.८८ (३) स्वामिनि गते देशान्तरमपरेण निक्षेपः । ज्ञात्वा द्रव्यवियोगं तु दाता यत्र विनिक्षिपेत् ।
विचि.४० सर्वापायविनाशेऽपि ग्रहीता नैव दाप्यते ॥ अनुमार्गेण कार्येषु अन्यस्मिन् वचानान्मम। (१) कचिद्येनकेनचिद्धेतुना नष्टमपि ग्रहीता मूल्यदद्यास्त्वमिति यो दत्तः स इहान्वाधिरुच्यते ॥ द्वारेण न दाप्य इत्याह कात्यायन:--ज्ञात्वेति। - एकस्मिन् यदर्पितं वस्तु, तेन पुरुषान्तरे अमुष्मिन्
स्मृच.१७९ स्वामिनि त्वं दास्यसीति निक्षिप्त तदन्वाधिरित्यर्थः । (२) वियोग राजोपद्रवादिना विनाशम् । सर्वापायहलायुधेन तु अत्र मार्गेणेति पठित्वा व्याख्यातं-- विनाशेऽपि शङ्कितापायहेतोरपायहेत्वन्तरेणापि, तेन अत्र कार्येषु एतेषु कार्येषु मार्गेण याचनेन अमुष्मिन् यत्रापायहेतुमत्कटशङ्काविषयमुद्भावितं बुध्वाऽपि निश्चिपुरुषे त्वं दद्या इति परिभाष्य यत्समर्पितं तदन्वाधि- पति, तत्र शङ्कितापायहेतोरपायहेत्वन्तरेणापि द्रव्यनाशे रुच्यत इति ।
विर.८४ उपेक्षमाणोऽपि निक्षेपधर्ता न धनं दाप्य इत्यर्थः । विर.८९ यश्चापि कार्यसिद्धयर्थं प्रतिदेयं त्वया तथा।
निक्षेपप्रतिदापनम् याचित्वा प्रगृहीतं तु तद्याचितकमुच्यते ।। ग्राहकस्य हि यद्दोषान्नष्टं तु ग्राहकस्य तत् ।। राजदैवचोरादिनष्टनिक्षेप विचारः
यत्र तु निक्षेपधारिणा द्रव्यनाशहेतावुद्भावितेऽपि निक्षिप्तं यस्य यत्किञ्चित्तत्प्रयत्नेन पालयेत् ।। उपेक्षान्यतदोषादेव निक्षिप्तं विनष्टमिति ज्ञायते, तदा देवराजकृतादन्यो विनाशस्तस्य कीत्यते । निक्षेपधारक एव दद्यादित्याह स एव-ग्राहकस्येति । यस्य पायें यत्स्थापितं तत्तेनावहितेन पालनीयम् ।
विर.८९ यतो दैवराजकृतादन्यो विनाशादिस्तस्य ग्राहकस्य यस्य दोषेण यत्किञ्चिद्विनश्येत ह्रियेत वा। दोषेण कृतेन कीर्त्यत इत्यर्थः। स्मृच.१७९ तद्रव्यं सोदयं दाप्यो दैवराजहृताद्विना ।। X स्मृच. अपवत् ।
(१) अप.२।६६; स्मृच.१७९; विर.८८ दैवि (देव);
पमा.२८२ नापि (चापि); व्यप्र.२८१ अराजदैविकेनापि विर.८४ प्तं (तो); विचि.४० क्षिप्त (क्षेपो) न्धा (न्धो) र्थस्तू
र (राजदैविकचौरैर्वा); समु.८७. (र्थ ड); चन्द्र.३३ क्षिप्त (क्षेपो); विव्य.३३ न्वा (र्था) वृत्य (वृत्या) र्थस्तू (थं उ).
"। (२) व्यक.१३२ यत्र (यदि) सर्वापाय (सर्वेषां च); स्मृच.
. १७९ सर्वा (सभ्या); विर.८९; पमा.२८३ सर्वा (सर्वो); (१) व्यक.१३० नु (थ) अन्य (अमु); विर.८४; सेतु. ग्यप्र.२८२ पमावत् ; विता.५५९ सर्वापाय (सर्वोपायैः); १२९ व्यकवत् ; समु.८७ अन्यस्मिन् (अमुष्य) उत्तरार्धे (देयं सम... त्वयेति यद्दत्तं तदन्वाहितमुच्यते). (२) समु.८७.
(३) व्यक.१३२ हि (च) तु (तत्) तत् (तु); विर.८९; . (३) स्मृच.१७९; व्यप्र.२८२; समु.८७ पू., बृहस्पतिः । सेतु.१३२ हि (तु).
। (४) अप.२।६६; व्यक.१३२ हि (क्रि) (तद्रव्यं तन