________________
उपनिधिः
७५१
कामत.
भर्तृद्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे । । ___ निक्षेपस्य तदपहवादेश्च प्रमाणनिरूपणम् दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥ गृहीत्वाऽपढ़ते यत्र साक्षिभिः शपथेन वा। न्यासद्रव्यं न गहीयात्तन्नाशस्त्वयशस्करः। विभाव्य दापयेन्यासं तत्समं विनयं तथा ॥ गृहीतं पालयेद्यत्नात्सकद्याचितमर्पयेत् ॥ रहोदत्ते निधौ यत्र विसंवादः प्रजायते ।
न्यासग्रहणं प्राचीनवचनत्रयेऽप्युपलक्षणार्थम् । तेन विभावकं तत्र दिव्यमुभयोरपि च स्मृतम् ।। फलश्रत्यादिकं निक्षेपादित्रयसाधारणमिति मन्तव्यम्। (१) निधावुपनिधौ । उभयोर्मध्ये एकस्येत्यर्थः ।
स्मच. १७८ उभयोर्ग्रहणं 'रुच्या वाऽन्यतरः कुर्यात्' इत्ययमेव स्थापितं येन विधिना येन यच्च यथाविधि। पक्षो यथा स्यादिति ।
xस्मृच.१८१ तथैव तस्य दातव्यं न देयं प्रत्यनन्तरे ॥
(२) निधिर्निक्षेपः । उभयोनिक्षेप्तृनिक्षेपधारयितृत्वा(१) स्थापकेतरस्य यस्य स्थापितद्रव्ये स्वाम्यमस्ति भिमतयोः ।
... विर.९६ स इह प्रत्यनन्तर इत्युच्यते । स्मृच.१८१
न्यासप्रतिदापनम् (२) प्रत्यनन्तरे पुत्रादौ।
विर. ८७ 'भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् । राजदैवचोरादिनष्टनिक्षेपविचारः
याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ।। 'दैवराजोपघातेन यदि तन्नाशमाप्नुयात् ।
(१) नाशे मूल्यद्वारेण दाप्यः । अदाने तु स्वरूपत प्रहीतद्रव्यसहितं तत्र दोषो न विद्यते ॥ एव । अकृतवृद्धिप्रकरणसामान्येनोक्तं वृद्धिपरिमाणं नाशे .. ग्रहीतुरिति शेषः । उपेक्षाद्यभावादित्यभिप्रायः । ग्राह्यम् । अदाने तु 'याच्यमानो न चेद्दद्याद्वर्धते पञ्चक ग्रहीतृद्रव्यसहितमित्येतदुपेक्षाद्यभाव निश्चायकत्वेनोक्तम्। शतम्' इति विशेषेण तत्रैवोक्तं ग्राह्यम् । 'भेदेनोपेक्षया' निक्षिप्तमात्रस्यापि नाशे कारणान्तरेणोपेक्षाद्यभावे इति वदन् स्वीयद्रव्येण सहैवोपेक्षया नाशे न सोदयनिश्चिते ग्रहीतुदोषो न विद्यत इति अवगन्तव्यम् । .
___x सवि., व्यप्र. स्मृचवत् । देवराजग्रहणं ग्रहीत्रसमाधेय निमित्तोपलक्षणार्थम् ।
व्यप्र.२८१ ग्रहीत (गृहीत) तत्र दोषो न (न तदोषोऽत्र);व्यम. +स्मृच.१७९
८५ ग्रहीत (गृहीत); सेतु.१३१ पू. समु.८७. + सवि , व्यप्र. स्मृचबत् ।
(१) अप.२०६७ त्र (श्च); व्यक.१३३ त्र (स्तु); स्मृच. . (१) अप.२।७५ र्तृ (तुः); व्यक.१३१; स्मृच.१७८;
१८०; विर.९३ त्र (स्तु) वा (च); पमा.२८५ गृहीत्वाऽप विर.८६; पमा.२८१; विचि.३६; स्मृचि.१५, सवि.
(ग्रहीता नि) यं तथा (येन्नृपः); सवि.२६९ गृहीत्वा (ग्रहीता); २६६, व्यप्र.२८१; विता.५५६; सेतु.१३०; समु.८७.
व्यप्र.२८४; विता.५६२ उत्त. समु.८८.. (२) व्यक.१३१; स्मृच.१७८ पू.; विर.८६; पमा.
(२) अप.२०६७; व्यक.१३४, स्मृच.१८१; विर. १८६ चतुर्थपादः; विचि.३६-३७ स्मृचि.१५ उत्त.
९५, पमा.२८५ जायते (वर्तते); स्मृचि.१५, सवि.२६९; सवि.२६६ पु.; चन्द्र.३१ उत्त., याज्ञवल्क्यः ; व्यप्र.२८१;
व्यप्र.२८४; बाल.२।६७ (-); समु.८९. सेतु.१३०; समु.८७ पू.; विव्य.३१.
। (३) अप.२०६६; व्यक.१३२; स्मृच.१८०; विर.९० (३) व्यक.१३१; स्मृच.१८१ दातव्यं (तद्देय); विर. स्तत् (स्तं); पमा.२८ ३ ग्रहीता (ग्रहीत्वा) उत्तरार्धे (न दया८७ यच्च (यत्र); पमा.२८१ यथाविधि (विभावितम् ) न दे द्याच्यमानो वा दाप्यः स्यात्सोदयं भवेत्); विचि.३८ प्यः (अदे) रे(रम् ); विचि.३७; स्मृचि.१४ न दे (अदे); नृप्र. (प्य; सवि.२६७-२६८ विरवत् ; चन्द्र.३२; व्यप्र.२८२ १३ पमावत् ; वीमि.२।६७ (=); व्यप्र.२८५ स्मृचवत् विचिवत् : २८८ (2) विचिवत् , उत्त.; ब्यम.८४ ग्रहीता ग्यम.८४ थाविधि (थाविधम् ); सेतु.१३० समु.८८ तस्य । (गृहीत्वा) प्यः (प्यं); विता.५५९ ग्र (गृ) प्यः (प्य); सेतु. दातव्यं (तच्च तद्देयं); विन्य.३२.
१३२ दि (द्वि) याच्य (वाच्य) प्यः (प्य); समु.८८ प्र (ग); (४) स्मृच.१७९; विर.८८; पमा.२८१; सवि.२६६; | विव्य.३२.
व्य. का.९५