________________
७५०
(१) योनार्थ बाळं सप्रधनं नाथायुच्या प्रतिगृह्णाति तदीयधनस्यापि अयमेव विधिर्द्रष्टव्यः । पते विधयः 1 समा इति । याचितविधिः । अन्वाहितविधिः । शिल्पिहस्तमविधिः । न्यासविधिः । प्रतिन्यासविधिः पोगण्डविधि1 श्वेति । षडेते विधयस्तुल्या द्रष्टव्याः । अभा.८३-८४
(२) प्रतिगृह्णाति यो दण्डमिति यो दण्डं रहो गृह्णाति तस्य पुरुषस्य कृतदण्डे दृष्टप्रमाणाभावे एप विधिः । एवं च यश्च सप्रथनं प्रकृष्टधनसंबन्धं धनं रहो गृह्णाति तत्रापि चने दृष्टप्रमाणाभावे एप एवं विधिः । हलायुधेन तु प्रतिगृह्णाति पोगण्डमिति पठित्वा व्याख्यातं पोगण्डे बाले सप्रधने प्रकृष्टधनसहिते निक्षेपतुः सकाशानिक्षेपनयेन गृहीते एष एव विधिष्ठ इति षडेते निधय निधितुल्या इत्यर्थः । षट्त्वं च याचितान्वाहितादित्वं शिल्पित्वं उपनिधित्वं न्यासत्वं प्रतिन्यासत्वं, दण्डवत्प्रधनग्रहणं च पुरस्कृत्य न्यासधर्मातिदेशो न्यासादी यथा कथञ्चित् तद्भेदविवक्षया । विर. ९६-९७
व्यबहीरकाण्डम्
-
बृहस्पतिः
न्यासलक्षणं उपनिधिलक्षणं च । तत्स्थापनविधिः । ऋणादानं प्रयोगादिदापनान्तं प्रकीर्तितम् | निक्षेपस्याधुना सम्यग्विधानं श्रूयतामिति ॥ 'राजचौरारातिभयाद्दायादानां च वचनात् । स्थाप्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्तितः ॥ (१) अत्र च परं संयोग्य परवाने द्रव्यधारणमेव न्यासः । अन्यन्त प्रपञ्चः, विश्वासोऽपश्यं प्राप्तव्यमेवेत्या दिविनिश्चयः । अविशङ्कितः अमातिशङ्काशून्यः विर.८३
अभा.८२ व्यक. १२४ पोगण्डं (दो दण्डं भवेि ई) विभयः समाः (निधयः स्मृताः); विर.९६ व्यकपद (१) व्यक. १२०३ विर.८२ सेतु. १२१ नं (नभ). (२) अप. २।६५ स प (तत्प) तः (तम् ); व्यक. १३० राति (दिक ) ऽन्य (यत्); स्मृच. ३ स प ( तत्प) तितः (ते) १०८ अपलत् विर.८३ राति (विक) मुंदे (वय); पमा २७९ दाया (दक्ष) द्रव्यं न्यासः स ( यत्तु स न्यासः); दीक. ३८ राजचौरा (चीरराजा) नृप्र. २३ सवि. २६५राति (दिषु) शेषं अपवत् व्यप्र. २७९; विता. ५५५स्थाप्यते (क्षिप्यते); सेतु. १२९ राति (दिक) गृहे (त्र यत्); समु.८७ अपवत् .
(२) अयमेवागणितद्रव्यस्थापने उपनिधिरित्युच्यते ।
व्यप्र. २८०
अनाख्यातं व्यवहितमसंख्यातमदर्शितम् । मुद्राङ्कितं च यद्दत्तं तदीपनिधिकं स्मृतम् ॥ (१) दत्तं परहस्ते इति शेषः । स्मृच. २ (२) अनाख्यातं सुवर्णादिरूपतोऽकथितम् । व्यवहितं द्रव्यान्तरेण संपुटादिना । असंख्यातं पणादिभावेनाविदितसंख्यम् । यद्द्रव्यं स्थाप्यत इत्यनुषङ्गः । विर.८३ स्थानं गृहं गृहस्थं च तद्वर्ण विविधान् गुणान् । सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन्निधिम् ॥ (१) निधिमुपनिधिमित्यर्थः । स्मृच. १७८ (२) निधिं निक्षेपम् ।
विर.८६
ससाक्षिकासाक्षिकन्यासपालनप्रतिदानविधिः साक्षिकं रहोदत्तं द्विविधं समुदाहृतम् । पुत्रषत्परिपाल्यं तद्विनश्यत्यनवेक्षया ॥ दतो यद्भवेत्पुण्यं हेमकुप्याम्बरादिकम् । तत्स्यात्पालयतो न्यासं तथैव शरणागतम् ॥ कुप्यं त्रपुसीसादिकम् । स्मृच. १७८
(१) अप. २२६५० व्यक. १३० च यद्दत्तं ( वा यद्द्द्रव्यं); स्मृच. २,१७८; विर.८३ ६त्तं (द्वभ्यं ); पमा २७९६ नृप्र. २३ व्यप्र. २८० विरवत् ; समुं. ८७.
(२) व्यक. ११० (स्थाने गृह गृहस्थत्वं तकनं विम गुणम् ); स्मृच. १७८ न् गुणान् (द् गुणात् ); विर. ८५ तद्वर्ण विविधान् (तद्वलं विभवं); पमा. २८० गृहस्थं च तद्वर्ण (स्थलं चैव तदृणं); स्मृचि.१४; नृप्र. २३ विविधान् (विभव); ग्यप्र. २८०; विता. ५५६; सेतु.१३० विरवत्; समु. ८७.
(२) व्यक. १२१३ () स्च १७८ (तुबि) क्ष (पक्ष) विर.८५६ पमा. २८१ (ख) (नि); प्र. २३ पमावत् सवि. २६६ त्यनवे (दनपे); व्यप्र. २४१ या (विता.५५५. समु.८७ सक्दि
(४) अप. २१६५ थैव (था च ); उयक. १३१; स्मृच. १७८० विर.८५६ मा १०१ (रु) स्मृचि. १५ पमा११ सवि. १६६ हेमकु (हम) तथै (वबै); व्यप्र. २८१; व्यम. ८४१ विता. ५५६ कुध्याम्ब (कूप्यथ) (ब) समु..