________________
व्यवहारकाण्डम्
साधुत्वान्न्यासं समर्पयति । स तेन साधनेन तदीय
निक्षेपस्य तदपावादेश्च प्रमाणनिरूपणम् बन्धुभिः शेषोपनिधिस्तस्योपरि जल्पयित्वा नाभियोक्तव्यो अच्छलेनैव चान्विच्छेत्तमर्थ प्रीतिपूर्वकम् । न राशेति ।
अभा.८३, विचार्य तस्य वा वृतं साम्नैव परिशोधयेत् ।। राजदैवचोरादिनष्टनिक्षेपविचारः
तत्र निश्चितार्थप्रमाणपरिच्छेदपरिज्ञातमेवापद्भुत एवं 'ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः। शिरोपस्थानं दृष्टं नोपालब्धं एतदर्थ अच्छलमेवा ... स्य दैवराजकृते तद्वन्न चेत्तजिह्मकारितम् ॥ प्रीतिपूर्वकमेव साम्नैव शेषशङ्कामपि विशोधयेत् इति । (१) यस्तु निक्षेपो युक्तश्चलो वा ग्रहीतुः सक्तधनेन
अभा.८३ तादृशेनैव सह नष्टः स निक्षेपदायिनो नष्टः, राजदैविक
निक्षेपप्रतिदापनम् मपि तथैव योज्यम् । किन्नु तजिह्मकारितमिति । तेनैव ने चेहद्यात्तु निक्षेप्तुस्तद्रव्यं तु यथाविधि । यदि कृतप्रपञ्चरक्षितं न भवति । जिझकारिते निश्चित- उपसंगृह्य दाप्योऽसौ दिव्यादिभिर्व्यवस्थितः ।। शाने शिरोपस्थानेन सह साधनमर्थस्येति ।
अथ निक्षेपग्राही लोभं गच्छति निक्षेप्तुस्तद्रव्यं न
अभा.८२-८३ प्रयच्छति तदावेदितो राज्ञा उपसंगृह्य दिव्यादिप्रमाण(२) दायिनः स नष्ट इति वदता वचनभङ्गया साधितो द्विगुणदण्डाकोटितः कृतो दाप्यः। अभा.८२ ग्रहीता मूल्यद्वारेण न दाप्यो नष्टं धनमित्युक्तम् ।
निक्षेपाचपहारादिदोषे दण्डविधिः ।
स्मृच.१७९ याच्यमानस्तु यो दातर्निक्षेपं न प्रयच्छति । (३) तजिह्मकारितं निक्षेपधारिकौटिल्यकारितम् । दण्ड्यः स राज्ञो भवति नष्टे दाप्यश्च तत्समम्।।
_ विर.८८ (१) प्रकटार्थ एव श्लोकः । विशेषोऽयं याचिते(४) ग्रहीतुरर्थेन तत्समेन तद्विशिष्टेन वा सह नष्टो ऽनर्पिते राजदैविकं ग्रहीतुर्न निक्षेप्तुरिति । अभा.८२ निक्षेपः स दाथिनो नष्टो भवति, न दाप्य इत्यर्थः । (२) चशब्दात् दण्ड्यश्चति । नाभा.३१४ दैवराजकृतेऽपि दैवकृतमग्निदाहादि । राजकृतं सर्वस्व- (३) नष्टे दैवतो राजतो वेति शेषः। व्यप्र.२८३ हरणे तत्रान्तर्भूते न दाप्यः । असति प्रमादे यदृच्छया यंत्रार्थ साधयेत्तेन निक्षेप्तुरननुज्ञया । निक्षेप एव हीयेत नश्येद्वा तस्य दैवेऽन्तर्भूतत्वात् तत्रापि दण्ड्यः स भवेत् तं च सोदयमावहेत्।। तदपि न दाप्यः अजिह्मकारितं बुद्ध्वा । नाभा.३६ ---- चौरैहृतं जले मग्नमग्निना दग्धमेव च
(१) नास्मृ.५।११; अभा.८३; पमा.२८७ चान्विच्छे न दद्याद्यदि तस्मात्स न संहरति किञ्चन ॥ (वाऽन्विष्ये) शोध (साथ).
यदि तस्मात्पुनर्निक्षेपात्किञ्चिद्गृहीत्वा कोऽपि (२) नास्मृ.५।४। अभा.८२ क्षन्तु (क्षप) दिव्या (द्रव्या). नियोगः कृतः सप्रत्ययः स भाव्यते । तदा भाविनि चौर
(३) नासं.३१४ दातुः (दात्रा) राज्ञो भवति (राश दाप्यश्च);
नास्मृ.५७ दातुः (दात्रा) राशो भवति (राशा दुष्टात्मा); जलाग्न्युपद्रवे तद्दद्यादसाविति ।
अभा.८३ .
अभा.८२ राशो भवति (राज्ञा दुष्टात्मा); व्यक.१३२ श्च
(स्तु); विर.९० व्यकवत् ; पमा.२८४, विचि.३८ क्षेप (१) नासं.३६ नास्मृ.५।९; अभा.८२; मिता.२१६६;
(क्षिप्त) नष्ट (नष्टो) श्च (स्तु); व्यप्र.२८३; विता.५५६ - अप.२।६६; ब्यक.१३१७ स्मृच.१७९; विर.८८ कृते (हृते);
(हृत); ५५७; सेतु.१३२ पूर्वार्धे (याच्यमानोऽपि निक्षेपं नो दातुर्न पमा.२८२; विचि.३७ कृते (हृते) जिह्म (जैङ्म्य); सवि.
प्रयच्छति) श्च (स्तु); समु.८८ राशो (राशा). २६७ चन्द्र.३१ दैवराज (राजदेव) चेत्तज्जैहस्य (चैतज्जैहम्य):
(४) नासं.३१५ यत्रा (यश्चा) तं च (तच) वहेत् (प्नुयात् ); ३२पू.; व्यप्र.२८१ नष्टो (भ्रष्टो); विता.५५८ सेतु.१३१
नास्मृ.५।८ यत्रा (यं चा) तं ... हेत् (दाप्यस्तच्चापि सोदसमु.८७; विव्य.३२ जिम (जैड्म्य).
यम्); अभा.८२ यत्रा (तं चा) तं ... हेत् (दाप्यस्तच्चापि (२) नास्मृ.५।१२; अभा.८३.
| सोदयम्); व्यक.१३२ तं च ( तच्च) वहेत (हरेत् ); विर,