________________
७४६
व्यवहारकाण्डम्
जानता.
वीमि.
तद्रव्यं मूल्यकल्पनया धनिने ग्रहीता दाप्यो राजे च निमार्णाय न्यस्तस्य सुवर्णादेः, प्रतिन्यासस्य च परस्पर तत्सम दण्डम्।
मिता. प्रयोजनापेक्षया त्वयेदं मदीयं रक्षणीयं मयेदं त्वदीयं उपनिध्यपहारे दण्डविधिः
रक्ष्यते इति न्यस्तस्य ग्रहणम् । एतेषु याचितावाहिता. आजीवन्स्वेच्छया दण्डयो दाप्यस्तं चापि दिष्वयं विधिः। उपनिधेर्यः प्रतिदानादिविधिः स एव सोदयम॥ वेदितव्यः ।
xमिता. (१) स्वाम्यननुशयैवोपनिधिकं द्रव्यं-आजीवन् (३) यद्यपि स्मृत्यन्तरे न्यासनिक्षेपयोः स्थापनादिस्वेच्छया दण्ड्य इत्यादि ।
विश्व.२१६९ धर्मा उपदिष्टाः तथाप्यस्यां स्मृतौ नोपदिष्टा इत्युपदिष्टो(२) यः स्वेच्छया स्वाम्यननुज्ञयोपनिहितं द्रव्यमाजी- 1 पनिधिधर्माणामतिदेशोऽयं युक्तः। +स्मृच.१८२ वन् उपभुङ्क्ते व्यवहरति वा प्रयोगादिना लाभार्थमसा- (४) आदिपदेन गौतमोक्तावक्रीतादिसंग्रहः। . खुपभोगानुसारेण च दण्ड्यस्तं चोपनिधिं सोदयमुपभोगे सवृद्धिकं व्यवहारे सलाभं धनिने दाप्यः। वृद्धिप्रमाणं च
नारदः कात्यायनेनोक्तम् ।
मिता. निक्षेपलक्षणं उपनिधिलक्षणं च। निक्षेपादिस्थापनविधिः । उपनिधिविधेः याचितादिषु अतिदेशः
'स्वं द्रव्यं यत्र विस्रम्भान्निक्षिपत्यविशतिः । याचितान्वाहितन्यासनिक्षेपादिष्वयं विधिः ॥ निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥.. - (१) याचित कार्यार्थमाहृतं परकीयमुपस्करादि । (१) स्वमिति स्वकीयं द्रव्यं यो निक्षिपति तस्य अन्वाहितं आध्यसामर्थ्य यदन्यदर्पितम् । प्रतिग्रहप्रसङ्गेन ' निक्षेपः संबध्यते, यः पुनः परकीयं परादेशात्परनाम्ना वा यदलब्धमेव पात्रादि उपकरणत्वेनाहृतम् । न्यासो च समर्पयति अपरादेशकारित्वात्तस्य निक्षेपस्य स्वयमनिर्देिष्टस्वरूपं द्रव्यं, यद्रक्षणार्थ समर्पितम् । निक्षपोऽन्य- पितस्यापि प्रतियाचमानं निराकारोति । स्वं द्रव्यमिति । हस्ते एव यदन्यस्मै देयत्वेन निक्षिप्तम् । एतेष्वपि अस्य पदस्यायमर्थः । तदिह स्वं द्रव्यं यो निक्षिपति याचितादिष्वयमेवोपनिधिको विधिर्द्रष्टव्यः । विश्व.२।६९ यच्च मतिविसम्भादविशङ्कितो निक्षिपति । अनेनोक्तेनै
(२) उपनिधेर्धर्मान्याचितादिष्वतिदिशति-याचिते- तदुक्तं भवति किल यत्र अविश्वासात् शङ्का भवति ति । विवाहाद्युत्सवेषु वस्त्रालङ्कारादि याचित्वानीतं तत्र साक्षिलिखितग्रहणविरहितं कोऽपि वराटकमपि न याचितम् । यदेकस्य हस्ते निहितं द्रव्यं तेनाप्यनु पश्चा- ददाति । यत्र पुनर्विश्वासान्निःशङ्कः पुरुषो भवति दन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् । न्यासो तत्र साक्षिलिखितग्रहणवर्जितमेव सुवर्णसहस्रादिकनाम गृहस्वामिनेऽदर्शयित्वा तत्परोक्षमेव गृहजनहस्ते मपि निक्षिपति । यत्र चायमीहशो विश्वासनिःशङ्कः प्रक्षेपो गृहस्वामिने समर्पणीयमिति । समक्षं तु समर्पणं । पुरुषो भवति परं प्रव्रजते तत्रे 'निक्षेपो नाम तत्प्रोक्तं निक्षपः। आदिशब्देन सुवर्णकारादिहस्ते कटकादि- व्यवहारपदं बुधैरिति निक्षेपलक्षणम भिहितमिति । * अप.. बीमि. मितावत् ।
अभा.८१-८२ (१) यास्मृ.२१६७; अ.२५४।२७ स्तं (स्तत्); निश्व.२०६९ स्तं (स्तत्); मिता.; अप., स्मृच.१८०
__x पमा.मितावत् । + शेषं मितागतम् । विश्ववत् ; पमा.२८४; साव.४९०%, वीमि. व्यप.२८३: (१) नासं.३।१ स्वं (स्व); नास्मृ.५।१७ अपु.२५३११४ व्यउ.८०% व्यम.८५, विता.५६० (-) चापि (वापि), पो (पं)शेष नासंवत् ; अभा.८१ मिता.२२५, अप.२।२५, समु.८८.
व्यक.१३०; स्मृच.२ नासंवत् ; विर.८३ सम्भा (श्वासा); -- (२) यास्मृ.२१६७;अपु.२५४।२७ पादिष्वयं (पेष्वप्ययं); पमा.२७९ नासंवत् ; दीक.३८ उत्त.; विचि.३६, स्मृचि. विश्व.२०६९ अपुवत् ; मिता.; अप.; स्मृच.१८२; विर. १४, वीमि.१६७व्यप्र.२७९, व्यम.८४ नासंवत् ; ९७;पमा.२८८; स्मृचि.१५, वीमिः; व्यप्र.२८७; म्यउ. विता.५५४ स्वं (स्व) तत्प्रोक्तं (तज्शेय); सेतु.१२९ विरवत् ; ८० विता.५६२; समु.८९.
| समु.८७ नासंवत् ; विव्य.३१ व्यवहार (तद्विवाद).