________________
उपनिधिः
..
ममु.
(१) प्रकरणोपसंहारोऽनेन क्रियते । प्रीत्योपनिहितस्य ख्याय अकथयित्वा मुद्रितमन्यस्य हस्ते रक्षणार्थ विस्रस्नेहेन किञ्चित्कालं भोगार्थ दत्तस्य, न्यासो निक्षेपस्तस्य म्भादपते स्थाप्यते तद्रव्यमौप निधिकमुच्यते । प्रतिदेयं धारणको यथा न पीड्यते तथा निर्गयः कर्तव्य इति । तथैव तत् । यस्मिन्स्थापितं तेन यथैव पूर्वमुद्रादि चिह्निअक्षिण्वन्नपीडयन् । द्वित्रिश्लोका निक्षेपप्रकरणे विध्यर्थाः। तमर्पितं तथैव स्थापकाय प्रतिदेयं प्रत्यर्पणीयम् । मिता. सर्वमन्यदन्यतः सिद्धं सौहार्देनोक्तम् । मेधा. (३) अन्योन्यसंप्रतिपत्तिमात्रनिबन्धत्वात्तस्य निक्षेपा.
(२) निक्षिप्तस्येति याचिताद्युपलक्षणम् । मवि. ख्यं विवादपदमुपक्रमते-वासनस्थमिति । उपनिधिरेवी(३) राज्ञा निक्षिप्तस्य धनस्यामुद्रस्य मुद्रादियुतस्य पनिधिकम् ।
अप. वोपनिधिरूपस्य तथा प्रीत्या कतिचित्कालं भोगार्थमर्पि- (४) तदोपनिधिकं नाम निक्षेपविशेषः। वीमि. तस्य ।
राजदेवचोरादिनष्टनिक्षेपविचारः वाल्मीकिरामायणम्
नं दाप्योऽपहृतं तं तु राजदैविकतस्करैः ।। न्यासलिङ्गम्
(१) यत्तु द्रव्यमुप निहितं-न दाप्य इत्यादि । राजापादुके चास्य राज्याय न्यासं दत्वा पनः पुनः ॥ द्यपहृतमनपराधी न दाप्यः। विश्व.२०६८
(२) प्रतिदेयमित्यस्य अपवादमाह ---न दाप्य इति । याज्ञवल्क्यः
तमुपनिधिं राज्ञा दैवेनोदकादिना तस्करैर्वापहृतं नष्टं न उपनिधिलक्षणम् वासनस्थमनाख्याय हस्तेऽन्यस्य यदर्प्यते ।
दाप्योऽसौ यस्मिन्नपहितम् । धनिन एव तद्रव्यं नष्टं यदि द्रव्यं तदोपनिधिकं प्रतिदेयं तथैव तत् ॥
जिह्मकारितं न भवति ।
मिता. (१) आध्यनन्तरं विश्वासार्पितत्वसामान्यादुपनिधि
___उपनिधिप्रतिदापनम् रुच्यते-भाजनस्थमिति । क्वापि स्थितमनिर्दिष्टस्वरूपं
भ्रेषश्चेन्मागितेऽदत्ते दाप्यो दण्डं च तत्समम् ।। कस्यचित् परिग्रहे एवमुक्त्वा यत् समर्पते 'त्वयेदं रक्ष... (१) दोषश्चेन्मार्गिते प्रयाचिते अदत्ते अनर्पिते णीयमिति । हस्तशब्दः परिग्रहार्थः । न्यस्य क्षिप्त्वेत्यर्थः। तस्करापहारादिलक्षणो दोषश्चेत् दाप्योऽपहृतं, तत्सम तद् औपनिधिकसंज्ञकं यथा गहीतं तथैव प्रत्यर्पणीय- च राजे दाप्यो दण्डम् । ऋज्वन्यत् । विश्व.२०६८ मित्यर्थः।
विश्व.श६७ (२) 'न दाप्य' इत्यस्यापवादमाह-भ्रेपरचेदिति । (२) निक्षेपद्रव्यस्याधारभूतं द्रव्यान्तरं वासनं कर. स्वामिना मागिते याचिते यदि न ददाति तदा ण्डादि तत्स्थं वासनस्थं यदद्रव्यं रूपसंख्यादिविशेषमना- तदुत्तरकाले यद्यपि राजादि भिषो नाशः संजातस्तथापि
x अप., वीमि. मितावत् । * गोरा. मेधावत् ।
(:) यास्मृ.२।६६; अपु.२५४।२६ दैविक (दैवत);
विश्व.२०६८ तं तु (तत्तु ); मिता. अप. विश्ववत् ; (१) सवि.२६६.
स्मृच.१७९ विश्ववत् ; विर.८८ तं तु (तच्च) दैवि (देव); (२) यास्मृ.२०६५अपु.२५४।२५ वा (व्य) यदप्यते पमा.२८२, नृप्र.२४ तु (च); सवि.२६६ विश्ववत्; (तदर्पयेत् ); विश्व.२।६७ वासन (भाजन); मिता. वीनि.; व्यप्र.२८१ व्यउ.८० विश्ववत् ; व्यम.८५ ते तु अपव्यक.१३०; गामि.१२१३९ विश्ववत् ; स्मृच. । (यत्त); विता.५५८, समु.८७. ३ विश्ववत् ; विर.८३ प्यत (पंयेत् ); पमा.२८० यद
पथर) पमा.२८० यद । (२) यास्मृ.२।६६अपु.२५४।२६ भ्रे (प्रे) ण्डं...समं (सम); विचि.३६, स्मृाचे.१४ न्यस्य यद' (न्यः (ण्डश्च तत्समः); विश्व.२।६८ श्रेष (दोष), मिता स्वयम); नृप्र.२३ तत् (च); सवि.२६५ विश्ववत् ; । अप. भ्रष (भ्रंश); विर.९०; नृप्र.२४; सवि.२६७, वीमि ; व्यप्र.२८० मनाख्याय (मविज्ञात); व्यउ.७९ ४९० ण्डं च (ण्ड्यश्च) नारदः : २९० भ्रष (भ्रष्ट); विरवत् ; विता.५५७ ऽन्यस्य (यस्य); सेतु.१३०, समु. वीमि. व्यप्र.२८३, व्यउ.८०, विता.५५८ अपवत्; ८७ विश्ववत् ; विय.३१ द्रव्यं तदीप (गृहीतमौप) तत् (च). ) समु.८८,