________________
७४४
व्यवहारकाण्डम्
न्याय्यः । वक्ष्यति च 'प्रीत्योपनिहितस्य च' इति ।। मागें प्रकाशं विविधः कुठारशूलारोपणहस्तिपदमर्दना
मेधा. धनेकोपायसाधनो वध उच्यते । अन्ये तु प्रकरणान्निक्षेप(२) निक्षेपापहारिणं तत्समं दण्डयेदिति पूर्वसिद्धस्य विषयमेवेदमाहुः । तत्र हि प्रतिपद्यान्यत्र मया पुनर्वचनं प्रथमापराधे महत्यपि न पुनश्चौरव दित्येव- निहितं स च न संनिहितः श्वपरश्व आगच्छतीमर्यम् । यैस्तु ब्राह्मणस्याङ्गविच्छेदादिचौरदण्ड निवृत्यर्थ । त्यसमर्पयन् हरतीति ।
मेधा. इदं पुनर्वचनं इत्यादिष्टं तदसत्, 'न जातु ब्राह्मणं (२) अतिप्रसिद्ध निक्षेपच्छलेनापहारमाह-उपधाभिहन्यात्' इत्यादेवक्ष्यमाणत्वात्तथा प्रीतिभोग्यद्रव्या- रिति । न निक्षिप्तमित्या दिछलोक्त्या निक्षेणदि परद्रव्यं पहारिणं अविशेषेण जातिमात्राविशेषेण तत्सर्वमेव यो हरेत् । एतच्च भूयः करणे।
मवि. दापयेत् ।
गोरा. (३) ससहायः सत्यमयं वक्तीति मिथ्याभिधानेन (३) अत्र च वर्णविशेषेण दण्डविशेषाशङ्को निवार- साहाय्य गतेन सह ।
मच. यति-निक्षेपस्येति । उपनिधिपदं पूर्ववदुपलक्षणम् ।
निक्षेपप्रतिदापनम् अविशेषेण वर्णाविशेषेण ।
*मवि. । 'निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । (४) निक्षेपापहारिणं निक्षिप्तसमधनं दण्डयेत् । तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥ समशिष्टत्वादनिक्षिप्य याचितारमपि । उपनिधिर्मुद्रादि- (१) य इति निक्षिप्यमाणद्रव्यजातिनिर्देशः। चिह्नितं निहितधनम् ।
ममु. यावानिति परिमाणस्य । य आह । सुवर्णमेतस्य हस्ते उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।
मया निक्षितं,कांस्यं ददाति । शतं च स्थापितमधे ददाति । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ।।
स पृच्छ्यते । किं रहस्युत कस्यचित्समक्षमिति । स चेदाह (१) उपधा व्याजः । छ त्यनर्थान्तरम् । ताश्चानेक
कुलसंनिधौ। कुलं साक्षिणः पुरुषास्तत्र ते पृष्टा यदाहुस्तविधाः । द्रव्यपरिवर्तः कुङ्कुमं दर्शयित्वा कुसुम्भादि- देव सत्यं, विब्रुवन् विरुद्धं ब्रुवाणो दण्डयते। तत्रापि यदि दानं तुलादिमानापचय इत्याद्याः । तत्र चान्यं विधि | ब्रूयात्साक्षिसमक्ष · रूप्यं तैर्विनाऽन्यत्स्थापितमिति । वक्ष्यति 'नान्यदन्येन संसृष्ठम्' इत्यादि । इह तु वित्रा- अस्त्यत्र प्रमाणान्तरव्यापारणावसरः । अयमपि श्लोको सनं राज्यत उपकारदर्शनं कन्यानुरागकथनमित्येवमाद्या नाधिकविध्यर्थः ।
xमेधा. गृह्यन्ते । चौरास्त्वां मुष्णन्ति यद्यहं त्वां न रक्षामि, (२) सकृत्करणे तूक्तम् । निक्षेपो निक्षेपादिः । राजा तवात्यन्तं कुपितो मया तु बहु समाहितं, राजतस्ते कुलस्य ज्ञात्यादेः। यः सुवर्णादिः । विब्रुवन् मह्यमत्र नगराधिकारं दापयामि,मुख्यं वोपकारं करोमि, पुष्पमित्र- रक्षणभागो देय इति वदन् । .
मवि. दुहिता त्वय्यत्यन्तमनुरागिणी मद्धस्त इदमुपायनं प्रीतिदत्तादिषु निक्षेपविधेः अतिदेशः प्रेषितवतीत्येवमाद्यनृतमुक्त्वाऽऽत्मीयमुपायनमानीय बहु । 'निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । प्रतिनयन्ति । तत्समक्षं च राजनि तत्समे वा कार्यान्तर- राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ।। मुपांशु निवेद्य कथयन्ति त्वदीयं कार्यमुपक्रान्तमिति ।। --- एवमाद्याभिरूपधाभिः परद्रव्यं च भुञ्जते तेषामयं राज
* गोरा., ममु., मच., नन्द., भाच. मेधागतम् । x गोरा., स्मृच., ममु. मेधावद्भावः।
(१) मस्मृ.८।१९४; अप.२।६७ यः (यत्) वांश्च * नन्द., भाच. मविगतम् ।
। (वान्वा); ब्यक.१३३, स्मृच.१८१; विर.९४, पमा. (१) मस्मृ.८।१९३, गोरा. श्च यः कश्चिद् (स्तु । २८५, स्मृचि.१५, व्यप्र.२८४, समु.८८. पत्किंचिद्); ब्यक.१३२, विर.९२ श्च (स्तु):३१६, विचि. (२) मस्मृ.८.१९६व्यक.१३३, स्मृच.१८१ राजा ३९, दवि.११४ श्च (स्तु), सवि.२६९, वीमि.२१६७ ... र्यात् (कुर्यादिनिर्णयं राजा); विर.९५, पमा.२८७ सितु.१३३ समु.१५१ दविवत् ; विग्य.३२.
स्मृचवत्। व्यप्र.२८५, समु.८९ भक्षि(अक्षि) शेषं स्पचवत् .