________________
उपनिधिः
र्व्यापारभेदेन भेदः । यथाकृतं यथागृहीतं निर्विकल्पम- | विलम्बं च गृहीतं, तथैव प्रतिदातव्यं, प्रतिदाने यत्र कालग्रहणं न क्रियेत इत्यर्थः । मेधा. 'तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । द्वयं निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ (१) तेषां प्राड्विवाकप्रयुक्त निक्षेप्तॄणां यदि द्रव्यं निक्षितं न दद्यात् यथाविधीति यथाकृतपदेन व्याख्यातं स धारणकोsवष्टभ्य राजपुरुषैरुभयमर्थिनो
७४३
(१) निक्षिप्तमपह्नवानस्यानिक्षिप्तं याचमानस्य दण्डोऽयम् । यावति धने मिथ्या प्रवर्तते तावद्दण्ड्यते । मेधा.
X स्मृच. १८१ (३) 'यो निक्षेप' इत्यादि श्लोकचतुष्टयस्य चेदृश एव पाठक्रमो मेधातिथिभोज देवादिभिर्निश्चितः । गोविन्दराजेन तु 'साक्ष्यभावे प्रणिधिभिः' इति श्लोकोऽन्ते एव पठितः । तत्र च नार्थसङ्गतिः न वा वृद्धाम्नायादरः । ममु.
राजनिक्षेपं च दाप्यः । इति धर्मस्य धारणा व्यवस्था । | अल्पे तु दाप्यौ चेति ।
तात्पर्यमत्र व्याख्यातम् । *मेधा. (२) तेषामभियोक्तृणां तन्मूल्य हिरण्यमभियोक्तृभ्यो दाप्यम् । द्वयमपि द्विगुणं निगृह्य दण्डयित्वा ।
निक्षेपाद्यपहारादिदोषे दण्डविधि: निक्षेप नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ॥
(२) यो निक्षेपं न त्यजति यश्वानिक्षिप्पैवार्थयते तौ द्वौ महत्यपराधे कृतापराधे चौरवदुत्तमसाहसादिकं दण्ड्यौ । स्वल्पे वा तस्य निक्षेपस्य समं दण्डयौ । गोरा. (३) चौरवच्छास्यो साङ्गच्छेदादिना रत्नाद्यपहारे, वि.
(४) चोरदण्डश्च प्रथमसाहस इत्युक्तं मनुवृत्तौ । _X स्मृच. १८१
(५) तत्रैव श्लोके द्विगुणं दममिति मत्स्यपुराणे पाठः । स च दमः सधन निकृष्टाचारविषयः । मनुवचनं तु निर्धनंसाचारविषयम् । विचि. ३९-४० (६) विप्रादन्यौ चेत् चोरवत्कायेन दण्डोऽपि विप्रौ चेद्दाप्यावेव तत्समं यावति निक्षेपधने विवादस्तत्तुल्यम् ।
मच.
'निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् । 'तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥
* गोरा, मवि., ममु., विर., नन्द, भाच. एषां यो निक्षेपमि’त्यारम्य ' तेषां न ’इत्यादि (मस्मृ. ८।१८१-१८४ ) श्लोकचतुष्टयस्यार्थो मेधावत् । x व्यप्र. स्मृचवत् ।
।
(१) मस्मृ. ८।१८४ क., ग. घ. पुस्तकेषु द्वयं (उभौ ) इति पाठः, ख. पुस्तके तु, द्वयं (स) इति पाठः; अप. २।६७ द्वयं (स्वयं); व्यक. १३३; स्मृच.१८१३ विर. ९५ अपवत् ; मा. २८६ द्वयं (इमं ); व्यप्र. २८५; समु.८९.
(१) चोरवच्छिष्टिः पूर्वेणोक्ता । तया च शरीरनिग्रहस्तत्समधनवैकल्पिको जातिभेदेन ब्राह्मणादन्यत्र प्रदेश उक्तोऽनेन निवर्त्यते । पुनर्विधानेन चोरवच्छिष्टिर्वाग्दण्डधिग्दण्डादिरूपैव समुच्चीयते धनदण्डेन, नाङ्गच्छेदादिरूपा । न च ब्राह्मणस्यापि वैकल्पिके पूर्वेण शारीरदण्डे प्राप्ते तन्निवृत्यर्थ पुनर्वचनं युक्तम् । सामान्येन ब्राह्मणस्य शरीरदण्डप्रतिषेधात् । 'न जातु ब्राह्मणं हन्यात्' इति (मस्मृ. ८ ३८० ) । उपनिधिः प्रीत्या यद्भुज्यते । अविशेषेण द्रव्यजातिं निग्राह्यां जातिं च नापेक्षते । अन्यैस्तूपनिधिः परिभाषितः । स तत्रैव नेह । परिभाषाया अकरणालौकिकार्थ एवं ग्रहीतुं
(२) मस्मृ.८|१९१; अप.२।६ ७ वा तत्समं दमम् (दण्डं च तत्समम् ); व्यक. १३२:१३३ वा तत्समं (च द्विगुणं) स्मृच.१८१ दाप्यौ वा (प्रदाप्यौ); विर. ९१ निक्षेपं नार्पयति (नार्पयति निक्षेप); पमा. २८६; विचि. ३९ द्विगुणं दममिति मत्स्यपुराणे पाठः; स्मृचि.१५ स्मृचवत्; उयम. २८४ तावुभौ (उभौ तौ); व्यम.८४ यश्चानि ( पश्चान्नि); विता. ५५६; सैतु. १३३ विश्वत् : ३१९ दमम् (धनम् ) शेषं विरवत्, द्विगुणं इममिति मत्स्यपुराणे पाठः ; समु. ८९ स्मृचवत्; विव्य. ३२. १ इणे.
ब्य. का. ९४
X व्यप्र. स्मृचगतं विचिगतं च ।
(१) मस्मृ. ८।१९२; व्यक१३२; स्मृच. १८० रम. विशेषेण ( रं विशेषेणैव ); विर. ९२ तत्स मंदापयेत् ( दापयेत्तत्समम् ); पमा. २८५ व्यप्र. २८३ शेषेण (शेषेणैव); व्यम. ८५ स्मृचवत्; विता. ५६१ स्मृचवत्; समु.८८ स्मृचवत्, १ नं. २ पिके. ३ तिः ४ प्राह्मा,