________________
न्यवहारकाण्डम्
(३) विधिः सामाद्यव्याजरूपः। मच. साक्षिष्वसत्सु निक्षेत्रा तस्य याचमानस्य धारणको यो निक्षेप याच्यमानो निक्षेप्तुर्न प्रयच्छति। यद्यपहृते न त्वया किञ्चिन्निक्षिप्तमिति, ततो निक्षेप्ता स याच्यः प्राइविव केन तन्निक्षेप्तुरसंनिधौ ॥ राजाज्ञापितो न निक्षेपधारिण आकारं दर्शयेत् । कि
(१) व्यत्यस्तक्रमोऽयं श्लोकः समाम्नाये पठ्यते । तहि कुर्यात् । प्रणिधिभिश्चारैहिरण्यमात्मीयं सुवर्ण रूप्यं प्रथममस्याश्लोकं पठित्वा साक्ष्यभाव इति पठितव्यम् । वाऽन्यस्य संन्यस्य निक्षिप्य याचितव्योऽर्थनीयः द्वितीयं ततः स याच्य' इति एवं पाठो युक्तः । तथा ह्यर्थ- निक्षेपं प्राविवाकेन । प्राड्विवाकंग्रहणं निर्णयाधिसङ्गतिभवति । साक्ष्यभावाद्दिव्येषु प्राप्तेषु वचनमिदम् ।। कृत पुरुषोपलक्षणार्थम् । किं साक्षादेव याचितव्यो यथा चर्णादानादिषु साक्ष्यभावसमनन्तरमेव दिव्यानि नेत्याह । प्रणिधीनां मुखेन । येरेव न्यस्तं वयोरूपसमन्वितैः दीयन्ते न तद्वदत्र । किं तर्हि चरैरस्य वृत्तमनुचार- वयसा समन्विता येन बाला न भवन्ति, तेषां हि परैः येत् । तत्र यदि निपुणतश्चार्यमाणो न क्वचिद् वृत्ते प्रेरितानां मद्वञ्चनार्थो न्यास इति संभाव्यते । परिणतस्खलति तदा न शपथैरर्दनीयः । अथाप्यत्र प्रमा- वयोभ्यस्तु नाशङ्का भवति । एवं रूपसमन्वयो यति तदा निक्षेपहरणसंभावनाऽपि युक्तैव । तदा च व्याख्येयः । रूपमेव कस्यचित्तादृशं भवति यस्य दर्शदिव्यैः परिशोधनीयः । न पुनरेकनिक्षेपहरणेनापरनिक्षेप- नादेव चापलं प्रतिभाति । तथा च रूपमेतद्याचष्टे हरणं सिध्यति । कदाचिद्गरीयसा प्रयोजनेनैकमपहृत्य 'भगवन्वीतरागताम्' इति तेनैव तदुक्तं भवति । कृतप्रयोजन उत्पन्नानुशयो वाऽन्यस्य समर्पयति । तादृशाः प्रणिधयः कर्तव्याः येषां मद्वञ्चनार्थोऽयमुपक्रम अतोऽयं श्लोकसंघातो झटिति निक्षेपधारणकस्य शपथ- इति नाशङ्कते धारणकः । अपदेशैः सव्याजैर्निक्षेपनिवत्यों न पुनः प्रमाणोपन्यासः। न च प्राविवाक- कारणैः राजोपद्रवग्रामगमनादिभिः । अनेन हेतुना निक्षेपहरणे राजदण्डवदनिश्चितापरनिक्षेपहरणोऽपि त्वयि संप्रति निक्षिपामीत्यनृतसंभवात्कारणकथनमपप्रथमाभियोक्तुर्दापयितुं युक्तः । अनिश्चिते हि हरणे देशः । एतच्च सर्व प्रानिक्षेप्तुरसंनिधौ कर्तव्यम् । दाप्येत यदि शास्त्रेण तदा निर्णयार्थ व्यवहारशास्त्रं
मेधा. स्यात् । ततश्च हेतुभिर्निर्णयः कर्तव्य इति विरुध्यते । (२) प्राइविवाकस्यापि प्रार्थनयाऽलब्धेऽप्युपायान्तर. तस्मान्न शास्त्रीयोऽयमर्थो न प्रमाणप्रसिद्धो न च माह -साक्ष्यभाव इति द्वाभ्याम् । मच. लौकिकी व्यवस्थेति । साक्ष्यभाव इत्याद्युक्तेन प्रकारेणा- स यदि प्रतिपद्येत यथान्यस्तं यथाकृतमा न्यपरतया नेयम् ।
मेधा.. न तत्र विद्यते किश्चिद्यत्परैरभियुज्यते ।। (२) स निक्षेपधारी प्राड्विवाकेन राजस्थापितेन : (१) स यदि निक्षेपधारी यदि प्रतिपद्येत बाढ मस्ति घुसा याच्योऽस्मै तद्देहीति । असंनिधौ स्थलान्तरे। मच. गृहाणेत्यङ्गीकृत्य दद्यात् । यथान्यस्तं तथा कृतं समुद्र साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अमुद्रं यथाकृतं वस्त्रादिसंबर्तितममुद्रितमन्यद्वा अलङ्काअपदेशैश्च संन्यस्य हिरण्यं तस्य तत्वतः ॥ राद्यनुपभुक्तं परिमलशून्यं गहमुद्रया स्वचिह्न
(१) पदार्थयोजनामिदानीमनुसरामः । 'स याच्यः स्थापितम् । तादृशमेव चेद्द्यान्न तत्र विद्यते किञ्चित्सत्यं प्राइविवाकेन तन्निक्षेप्तुरसंनिधौं । येन रहसि स्थापितं यत्परैः पूर्ववेदिकैर भियुज्यते एतेनास्माकीनः साश्य
भावान्निक्षेपोऽपढ़यते इति । यथान्यस्तं यथाकृतमिति (१) मस्मृ.८।१८१, अप.२०६७ मानो निक्षेप्तः (मानं निक्षेप्त्रे); व्यक.१३३ याच्यः (वाच्यः); विर.९४; व्यप्र. गूढागूढचिह्नकृतेन भेदः । अथवा ग्रहीतुर्निक्षेप्तु. २८५, समु.८९; भाच.व्यकबत्.
(१) मस्मृ.८११८३, अप.२।६७ कृतम् (ऋणम् ); ब्यक. (२) मस्मृ.८१८२६ राक. १३४: विर.९४ तस्य । १३३; विर.९४ परैर(त्परेणा); ग्यप्र.२८५ विरवत ; समु. (तत्र) समु.८९,
दशनी. २ विकल्पित, ३ सिद्धौ. ४ नेया. १(स). ३ राहोय.