________________
उपनिधिः
(२) महापक्षे बहुबन्धौ । आर्य उत्तमदेशजाते । य एकदेशे एकदेशान्तरमन्तरेण न संभवति तत्रैवैकमवि. देशपगजित इति निश्चयः ।
मेधा. (३) निक्षपग्रहणमुपलक्षणम् । व्यप्र.२८. (२) यथा दायः अंशः तथा ग्रहः ग्रहीतुं योग्यो ग्रहः निक्षेपपालनप्रनिदानप्रन्यादानानि निक्षेपः ।
भाच. यो यथा निक्षिपेद्धस्ते यमर्थ यस्य मानवः। मिथो दायः कृतो येन गृहीतो मिथ एव वा । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ।।
(१) यथेति । यादृशेन प्रकारेण समुद्रमसमुद्रं ससा- (१) यो यथा निक्षिपेदित्यनेन निक्षेपविधिरयमुक्त्वा क्षिकमसाक्षिकमित्येवमादि स तथैवेति । सोऽथों निक्षि- अन्येषु कार्येषु अनेन प्रतिपाद्यते। ऋणादानोपनिधिसस्तथैव ग्रहीतव्यो, यथा दायो दीयते निक्षिप्यते तथा विक्रयाद्यपि येन यादशेन प्रकारेण कृतं तादृशेनैव प्रत्यर्पगृह्यते । यत्रैतनिश्रितं भवति सर्वकालमेवास्य हस्ते णीयम् । रहसि कृतस्य राजकुलेऽशमार्गणादिना प्रकाशनं समद्रयित्वा स्थापयति । तत्र विप्रतिपत्तावमुद्रिते लब्धे न कर्तव्यम् । तेन स्वहस्तलेख्येन ऋणे गहीते न राजधारणको यदि ब्रवीति नैष मुद्रयति निक्षिप्य मे बला- कुलेऽशं दाप्यते। उत्तमर्णधनं न क्षपणीयम् । अनेनैव दूच्छति तत्रैवं शङ्कास्पदं नीयते । प्रमाणान्तरात्प्रायशो निक्षेपेऽपि सिद्ध तत्र पुनर्वचनं नित्यार्थम् । तेन निक्षेपामुद्रणमन्यदा तु मुद्रानाशे कियदपहारितमिति परिमाण- दन्यत्र रहसि कृतस्याऽपि विप्रतिपत्याशङ्कायां प्रकाश विशेषज्ञानाय प्रमाणान्तरं व्यापारणीयम् । राज्ञा मुद्रा. प्रतिदानं कदाचिदस्ति । अथवेहाप्रकाशकृतस्य प्रकापह्नवादेव सामान्यदण्डेन दण्डनीयः । निक्षेपदण्डस्तु शीकरणं निषिच्यते। तत्र त्वन्योऽर्थः समुद्रोऽसमुद्र इत्यादि द्रव्यपरिमाणे निश्चिते द्वितीयः । ननु च सर्वापह्नव तेनापौनरुक्त्यम् । मिथःशब्दो रहसि विज्ञेयः । अथवा एव विभावितो जित एव युक्तः । सत्यम् । यत्राविना- परस्परं मिथः, सर्व कार्य द्वाभ्यां साध्यं दानादि परस्पर भावसिद्धं, यथा मुषिते ग्रामे देवदत्तोऽभियुज्यते, त्वया- मेव क्रियत इति । पुनर्वचनं तृतीयप्रतिषेधार्थम् । ज्यैश्चारैः सहाममिन्नहनि स ग्रामो हत इति, स आह दायशब्दः सामान्यशब्दो निक्षेपादन्यानपि विक्रयानैव तस्मिन्नहनि तं ग्राममहमगमं तत्र साक्षिभिरुक्तं दीनाह।
मेधा. • दृष्टं तस्मिन्नहनि, तत्र यन्मुष्ट तत्तु न दृष्ट, तत्र देव- (२) रहसि येन निक्षेपोऽर्पितो निक्षेपितः । निक्षेपदत्तेन मेषोऽप्यपह्नतस्तदामसंनिधान सिद्धेः, स्फुटे च धारिणाऽपि रहस्येव गृहीतः, स निक्षेपो रहस्येव प्रत्यर्पणी. कारणान्तरे संनिधावनुपलभ्यमाने संनिधानंदेशदेशा- यः । न प्रत्यर्पणे साक्ष्याद्यपेक्ष्यं यस्माद्येन प्रकारेण दानं चौरत्वमपि युक्तमनुमातुम् । इह तु प्रमादनष्टानां नराणां तेनैव प्रत्यर्पणं इति निक्षेपधारिनियमाथै, प्रदातव्य इति मुद्रितनिक्षिप्तममुद्रितमेव नीयते । यथा दायस्तथा यो यथा निक्षिपेद्धस्ते इति इदं निक्षेप्तुर्नियमार्थ, ग्रहीतव्यग्रहः । को मेऽभियोगावसर इत्यनया बुद्धया संभव- श्रवणात् आधिक्ये सति यदस्य श्लोकस्य प्रति (?) त्यपह्नवः । न हि शक्नोत्यनुमातुं, अथापि कथञ्चिदनु- विधिविषयत्वं व्याख्यातं सामान्य विशेषं तावत् व्याख्यानं मापयेत् , परिमाणं तु न विना प्रमाणान्तरं निक्षेलवचना- वा केषांचित्तच्छिष्टैः परीक्ष्यम् ।
+गोरा. देव सिध्यतीति । युक्तो दिव्यादितो निश्चयः । सर्वथा -
* गोरा., स्मृच., ममु., पमा., सवि., मच., व्यप्र., (१) मस्मृ.८1१८० व्यक.१३१ मानवः (वा नरः) नन्द, मेधावत् । + ममु. गोरावत् । मवि., विर., मच.. ग्रही (गृही) क्रमेण बृहस्पतिः स्मृच.१८१ ग्रहीतन्यो ग्यप्र., नन्द., भाच., गोरावद्वाक्यार्थः । (गृहीता स्याद् ); विर.८६; पमा.२८१, नृप्र.२३-२४; (१) मस्मृ.८।१९५; व्यक.१३१ क्रमेण वृहस्पतिः सवि.२६९; व्यप्र.२८५, विता.५५६ ग्रही (गृही); समु. विर.८६ येन (यस्तु); व्यप्र.२८५; समु.८८-८९ वा (च)
प्र (स). १ज्ञाऽपह. २ना. ३ य. ४ थ्यो.
१ (एकदेशे०). २ शान्तरेण. ३ क्षिप्तवि. ४ क्तो.
८८.